पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३२ चरकसंहिता । [चिकित्सितस्थानम् व्यामिश्रलिझानपरांस्तु गुल्मां- स्थानदर्शनात् । उफ हि-पुटो चदा चर्पगणैरपि स्यात्तथा स्त्रीनादिशेदौपथकल्पनार्थम् ॥ १४ ॥ पिंडितत्य गर्भलक्षणाविरुद्धलक्षणयुक्तम् । तेन दशममासा- औत्पातिक निचयगुल्ममभिधाय प्रकृत श्लेष्मगुरुगलक्षण- दर्वागपि शोणितगुल्मावधारणं भवत्येव । तस्मात्पूर्वोतमेव माह-स्तमित्यमित्यादि । द्विदोपजगुल्महेतुलिंगातिदेशार्थ- साधु ॥ अत ऊर्ध्वमिति क्रियाक्रमाभिधानादुत्तरं हरिति माह-निमित्तेत्यादिना । दोपचलायलं चेत्यनेनैकोल्वणं द्वन्द्वं चतुर्भिरपि लेहः ॥ १५-~१९ ॥ ग्राहयति । त्रीनिति च वातपित्तपित्तकफवातश्लेष्मजान् । भोजनाभ्यञ्जनः पाननिरूहैः सानुवासनैः । औपधकल्पनार्धमित्यनेन विकृतिविपयसमवायलात्म्ययिल- स्निग्धस्य भिपजा स्वेदः कर्तव्यो गुल्मशान्तये॥२०॥ क्षणकार्यकर्तृतया प्रत्येकदोये गुल्मा अभिनिविष्टा एव प्रत्ये. स्रोतसां मार्दवं कृत्वा जित्वा मारुतमुल्यणम् । कोत्तचिकित्सागेलफेन चिकित्स्या इत्येतन्मात्रोपदर्शनार्थम् । भित्त्या विवन्धं स्निग्धस्य स्वेदो गुल्ममपोहति॥२१॥ एतेनाप्टौदयोक्तपंचसंख्याविरोधोऽपि न भवति । द्वान्द्रिकगु- स्नेहपानं हितं गुल्मे विशेषेणोलनाभिजे । ल्मभेदस्याप्रयोजकत्वात्सन्निपातगुल्मे तु प्रत्येकदोपजलक्षणा- पकाशयगते वस्तिरुभयं जठराश्रये ॥ २२ ॥ दतिरिक्तानि लक्षणानि तत्प्रभावश्चासाध्यवादिवत्तव्य एवेति दीप्तेऽनौ बातिके गुल्मे विवन्धेऽनिलवर्चसोः । युक्तं तस्य भेदेनोपादानम् । ज्वरे अपि द्वन्द्वज्यराणां पृथक् वृहणान्यन्नपानानि स्निग्धोष्णानि प्रयोजयेत् ॥२३॥ लक्षणयोगेन द्वान्द्विकत्वं युक्तमित्ति ज्ञेयम् ॥ १३ ॥ १४ ॥ पुनः पुनः स्नेहपानं निरूहाः सानुवासनाः। महारज दाहपरीतमश्मय. प्रयोज्या बातगुल्मेषु कफपित्तानुरक्षिणा ॥ २४ ॥ द्वनोन्नतं शीघ्रविदाहि दारुणम् । कफेवाते जितप्राये पित्तं शोणितमेव वा। मनःशरीराग्निवलापहारिणं यदि कुप्यति वा तस्य क्रियमाणे चिकित्सिते ॥२५॥ त्रिदोपजं गुल्ममसाध्यमादिशेत् ॥ १५॥ यथोल्वणस्य दोपस्य तन कार्य भिपग्जितम् । ऋतावनाहारतया भयेन विरूक्षणैगविनिग्रहश्च । नेहोपयोगानाह-भोजन इत्यादि । विशेपेणेति बचनेनन संस्तम्भनोल्लेखनयोनिदोपै- सर्व सर्वत्र विशेषतस्तु स्नेहपानं नागेरुवं जाते गुल्मे । गुल्मः स्त्रियं रक्तभवोऽभ्युपैति ॥ १६ ॥ पक्काशयगत इति पक्काशयसंधिपार्श्वगते वन्तिरिति निरूहोऽनु- यः स्पन्दते पिण्डित एव नाझै- चासनं च । जठराश्य इति नाभिगते नाभिपार्श्वगतेऽपि चो- श्चिरात्सशूल: समगर्भलिझः। भयमपि नेहवस्ती वातगुल्मेति वचनाद्वातप्रधानेपु गुल्मेप्वपि स रौधिरः स्त्रीभव एच गुल्मो यथोक्तं कर्तव्यं दर्शयति । उक्तं हि गुल्मिनामनिलशांतिरुपा- मासे व्यतीते दशमे चिकित्स्यः ॥ १७ ॥ यरित्यादि ॥ कफपित्तानुरक्षिणेति तथा नेहः कर्तव्यो यथा क्रियाक्रममतः सिद्धं गुल्मिनां गुल्मनाशनम् । कफपित्ते न वर्धते । वातचिकित्सया वृद्ध कफपित्तरक्तचिकि- प्रवक्ष्याम्यत ऊर्च च योगान्गुल्मनिवर्हणान् ॥१८॥ सामाह कफवातेत्यादि । जितप्राय इति वचनात्कफादिवृद्धी वातो जितनायो न भवति । तथा वातचिकित्सा कार्या ॥ रूक्षव्यायाम गुल्मं चातिकं तीबवेदनम् । यथोल्वणस्येति वातचिकित्सयोल्वणो दोपो भवति कफादिः बद्धविण्मारुतं स्ने हैरादितः समुपाचरेत् ॥ १९ ॥ तस्य चिकित्सा कर्तव्या ॥ २०-२५॥ महारुजमित्यादिना सन्निपातलक्षणान्याह-केचिदेताक्ष- आदावन्ते च मध्ये च मारुतं परिरक्षता ॥ २६ ॥ णव्यतिरिक्तलक्षणस्तु यः प्रत्येकदोपजोक्तसंसर्गमात्रलक्षणः प्रकृतिसमसमवायसनिपातजन्यः स साध्य एव गुल्मो वदति चातगुल्मे कफो वृद्धो हत्याग्निमरुचि यदि । हतावित्यादिना शोणितगुल्ममाह-प्रताविति पुष्पदर्शनकाले हल्लासं गौरवं तन्द्रां जनयेदुल्लिखेत्तु तम् ॥ २७ ॥ नियमित्यनेन कुमारीमतिवृद्धां च निषेधयति । पिडित एवेति शूलानाहविवन्धेषु गुल्मे वातकफोल्वणे । गर्भस्त्वंगैः स्पंदते समगर्भलिंगः । स्तनपीनलादिसमानं गर्भ- वर्तयो गुलिकाचूर्ण कफवातहरं मतम् ॥ २८ ॥ लिंगं भवति । स्त्रीभव एवेति पुरुषस्य गुल्मोत्पत्तिं निषेधयति । पित्तं वा यदि संवृद्धं संतापं वातगुल्मिनः । मासे व्यतीते दशमे चिकित्स्य इति प्रभावाद्दशमासातिक्रम | कुर्याद्विरेच्यः स भवेत्स्नेहनैरानुलोमिकैः ॥ २९ ॥ एवारय सुखा चिकित्सा भवति । अर्वाक चिकित्सायां तु शो- गुल्मो यद्यनिलादीनां कृते सम्यग्भिपग्जिते । णितातितिगर्भाशयोपघातादि स्यायदुच्यते गर्भसमानलिंग- | न प्रशाम्यति रक्तेन संखुतेनोपशाम्यति ॥ ३० ॥ त्वेनास्य दशममासादूर्ध्व रुधिरगुल्मावधारणं भवति । तेना- स्निग्धोष्णेनोदित्ते गुल्मे पैत्तिके प्रेसनं हितम् । क्चिकित्सान नोक्का । अत्र दशमासातिकमेणापि गर्भाव- । रूक्षोपणेन तु संभूते सर्पिः प्रशमनं परम् ॥ ३१ ॥