पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ५] चक्रदत्तव्याख्यासंचलिता। ४३३ पित्तं वा पित्तगुल्मं वा ज्ञात्वा पक्काशयस्थितम् । स्तुति 'वायत उन्नते । समुन्नतेति समत्वेनोनते न निनोच- कालविन्निहरेत्सद्यः सतिक्तैः क्षीरवस्तिभिः॥ ३२॥ | विभागेन । निपीडितानंतरमुन्नते निपीडितोनते।पीडनास्तब्धे पयसा वा सुखोप्णेन सतिक्तेन विरेचयेत् । इति वर्तुले सुप्ते इति मंदवेदनेइत्यर्थः । धान्वन्तरीयाणामिति भिपगग्निवलापेक्षी सर्पिपा तैल्वकेन वा ॥ ३३॥ धन्वंतरितंत्राध्यायिनां शल्यविदामित्यर्थः ॥ ३९-४१॥ तृष्णाज्वरपरीदाहशूलस्वेदाग्निमार्दवे । वैद्यानां कृतयोगानां व्यधशोधनरोपणे ॥ ४२ ॥ गुल्मिनामरुचौ चापि रक्तमेवावसेचयेत् ॥ ३४॥ अन्तर्भागस्य चाप्यतत्पच्यमानस्य लक्षणम् । छिन्नमूला चिदधन्ते न गुल्मा यान्ति च क्षयम् । हत्कोडशूनतान्तःस्थे यहिःस्थे पावनिर्गतिः॥४३॥ तस्यामपि चिकित्सायां वातवृद्धिर्यथा न भवति तथा पक्का स्रोतांसि संक्लिद्य बजत्यूलमधोऽपि वा। कर्तव्यमिति दर्शयन्नाह-आदावियादि । गुल्मे यद्यपि वमनं स्वयंप्रवृत्तं तं दोपमुपेक्ष्येत हिताशनैः ॥ ४ ॥ निपिद्धं तथाप्यवस्थायां वमनं तदपवादरूपं दर्शयन्नाह- कृताः शस्त्रकर्माणि यैस्ते कृतयोगाः गुल्मस्य च पाकः वातगुल्म इत्यादि । वर्तय इति फलवर्तयः । आनुलौमिक सुश्रुते निषिद्धः "सयस्मादात्मनिचयं गच्छत्यप्तिव बुद्दः । रितिवचनेन तीनविरेचनं वातकोपनं निषेधयति । रक्तस्रावणे | अन्तःसरति यमाच न पाकमुपयात्यतः" इति । तथापीह गुल्मप्रदेशे एव मुंग्यादिना रक्तग्रहणं यकृत्साधारणत्वादुः | कृतवास्तुपरिग्रहस्य गुल्मस्य पाक उच्यते । यस्तु अकृतवास्तु- ल्मस्य वाहुशिराव्यधो न कर्तव्यः । रक्ताश्रयत्वादेव गुल्मस्ये. परिग्रहः स न पच्यत इति इहापि अनुगतम् । यस्त्वकृतवास्तु- तरचिकित्साप्रशमो ज्ञेयः । रस्ताधिष्ठानत्वं च गुल्मपाकप्रस्ता- परिग्रहतया पच्यत इति उच्यते इति विद्रधित्वैन पाको यदर्शनार्थम् । रूक्षोष्णेन तु संभूते पैत्तिकेति योज्यम् । रूक्षोण- जायत इति संज्ञामात्रेण विसंवादः 1 अंतरमार्गस्येति कोष्ठ- तयैव पित्तं भवति । तेल्वकं सर्पिरुदरे वक्तव्यम् । तृष्णा- | मध्यस्थितस्य । यद्यपि सर्च एव गुल्मकोष्ठस्थस्तथापीह यहि- ज्वरेत्यादिना गुल्मविदाहोपक्रमे रक्तावसेचनं कृतं चेच्छिन्न- रुनतश्चितो न भवति । स इह तत्स्थोऽभिप्रेतः ।। हृत्कोडशन- मूला पिदह्यन्ते इतिच्छिन्नशोणिता इत्यर्थः ॥ २६-३४ ॥ तान्तस्धे इति अन्तस्थपाके हत्कोडस्य शूनता भवति । ब- रक्तं हि व्यम्लतां याति तच नास्ति न चास्ति रुक्॥३५ हिस्थे पार्थनिर्गतिः पार्श्वनिर्गतिर्गुल्म एव दृश्यते । केचित्तु हृतदोपं परिम्लानं जाङ्गलैस्तर्पितं रसैः । श्लोकमेनं न पठति । धजत्यूचमिति सशब्देनान्तःस्थेनाभि- समाश्वस्तं च शेपाति सर्पिपा पुनराचरेत् ॥३६॥ प्रेतः। उपेक्ष्येत हिताशनैरिति हिताशनस्तिष्ठेत् न किंचि. रक्तपित्तातिवृद्धत्वात्क्रियामनुपलभ्य च । द्धेपनं कुर्यात् ।। ४२--४४ ॥ यदि गुल्मो विदधेत शस्त्रं तत्र भिपग्जितम् ॥३७॥ गुरुः कठिनसंस्थानो गूढमांसोत्तराश्रयः । दशाह द्वादशाहं वा रक्षन्भिपगुपद्रवान् । अविवर्णः स्थिरश्चैव ह्यपक्को गुल्म उच्यते ॥ ३८॥ अत ऊर्ध्व मतं पानं सर्पिपः सविशोधनम् ॥ ४५ ॥ शुद्धं संतिक्तं सक्षौद्रं प्रयोगे सर्पिरिप्यते । छिन्नमूलत्वमेव स्फुरयति-रक्त होत्यादि । तच्च नास्तीति शीतलैर्गुरुभिः स्निग्धैर्गुल्मे जाते कफात्मके ॥४६॥ शोणितमवसेकानास्तीत्यर्थः । तस्य रक्तस्याभावाद्वगपि नास्ति । हृतदोपमिति । शोणितावसेकेन हृतदोपं, परिम्लान- मन्दोऽग्निर्वेदना मन्दा गुरुस्तिमितकोष्ठता । अवम्यस्याल्पकायाग्नेः कुर्याल्लङ्घनमादितः। मिति क्षीणक्रियम् । क्रियामिति शोणितायसेकरूपां क्रियांम् । सोत्क्लेशा चारुचिर्यस्य स गुल्मी चमनोपगः ॥४७॥ विदह्यते पच्यते । गुरुः कटिनेत्यादिनापक्कपच्यमानपक उष्णैरेवोपचार्यस्य कृते वमनलङ्घने । गुल्मलक्षणमाह-गूढमांसश्चासौ आंतराश्रयश्चेति गूढमांस- | योज्यश्चिाहारसंसर्गा भेपजैः कटुतिक्तकैः ॥ १८ ॥ तराश्रय इति । स्थिर इति उन्नतः ॥ ३५-३०॥ सानाहं सविधन्धं च गुल्मं कठिनमुन्नतम् । दाहशूलाग्निसंक्षोभस्वप्ननाशारतिज्वरैः। | दृष्ट्वादो स्वेदयेद्युत्त्या खिन्नं च विनयेद्भिपक् ॥४९॥ विदह्यमानं जानीयाहुल्मं समुपनाहयेत् ॥ ३९ ॥ | लङ्घनोल्लेखने स्वेदे कृतेऽग्नौ संप्रधुक्षिते । विदाहलक्षणे गुल्मे बहिस्तुङ्गे समुन्नते। कफगुल्मे पिवेत्काले सक्षारकटुकं घृतम् ॥ ५० ॥ श्यावे सरक्तपर्यन्ते संस्पर्श वस्तिसंनिभे॥४०॥ स्थानादपसृतं ज्ञात्वा कफगुल्म विरेचनैः। निपीडितोन्नते स्तब्धे सुप्ते तत्पार्श्वपीडनात् । सस्नेहस्तिभिर्वाथ शोधयेद्दशमूलकैः ॥ ५१ ॥ तत्रैव पिण्डिते शूले संपकं गुल्ममादिशेत् ॥ ४१॥ मन्दानावनिले मूढे ज्ञात्वा सस्नेहमाशयम् । तन धान्वन्तरीयाणामधिकारः क्रियाविधौ । गुल्मिकाचूर्णनियूहाःप्रयोज्याः कफगुल्मिनाम् ५२ तमुपनाहयेदिति । उष्णद्रव्यव्यक्तेन लेपं पाचनार्थ दद्या- कृतमूलं महावास्तुं कठिनं स्तिमितं गुरुम् । दिस्यर्थः । विदाहलक्षणे त्वन्येति दाहादिष्वन्येष्वित्यर्थः । वहि- ! जयेत्कफकृतं गुलमं क्षारारिष्टाग्निकर्मभिः ॥ ५३॥