पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३४ चरकसंहिता । [चिकित्सितस्थानम् दोपः प्रकृतिगुल्मं तु योगं बुचा कफोल्बणे । तत्परेणव दाहक्षारयोगमाह-दाहइत्यादि । क्षारतंत्रस्याष्टांग- बलदोपप्रमाणशः क्षारं गुल्मे प्रयोजयेत् ॥ ५४॥ वेदपृथगभिधानाच्छल्यतंत्रमेवानुशस्त्रक्षारविधायकं क्षारतं- रक्षनुपद्रवानित्युपद्वेभ्यो ज्वरादिभ्यो रक्षनित्यधः । सवि-त्रमुच्यते । व्यामिश्रदोष इति वातपित्तादनुबंधजो व्या- शोधनमिति विशेपेण सर्पिःपानम् । तितकमिति तिकद्रव्य- मिश्रः । संप्रतिसिद्धान्योगानाह-सिद्धानिति वक्ष्यमाण- साधितम् । शीतलैरियादिना कफगुल्ममनुसृत्य चिकित्साक- योगस्तुतिः शिष्यप्रवर्तका । त्र्यूपणार्थे द्रवान्तरानभिधा- ममाह-सक्षारकटुकमिति ! अपसतमिति चलितम् । दाशगृ- | नात् । क्षीरमेव चतुर्गुणं भवति ॥ ६१ ॥ ६२ ॥ लकमिति दशमूलकृतबस्तयो वस्तिसूत्रीये वक्तव्याः । मूढे इति एत एव च कल्काः स्युः कपायः पञ्चमूलिकः । संमूच्छिते आयते इति यावत् । गुडिकादय इति वकव्या द्विपञ्चमूलिको वाथ तघृतं गुलमनुत्परम् ॥ ६३ ॥ गुडिकाः । क्षारारिष्टाग्निकर्मभिरित्यत्र क्षारस्यात्र शस्ततया इति घ्यूपणादिधृतमपरम् । शल्यतः एव तावदभिधानमन्नापिच ग्रहण्याध्याये क्षारा एते एवेति न्यूषण इत्युक्ताः ॥ ६३ ॥ पक्तव्याः । अग्निकर्मात्रापि गुल्मस्थाने वक्तव्यम् । पराधिकारे पट्रपलं वा पिवेत्सर्पिर्यदुक्तं राजयक्ष्मणि । विस्तारानभिधानात् । क्षारस्य महासयत्वेन दोपादिज्ञान- प्रसन्नया वा क्षीरीत्थं सुरया दाडिमेन धा । पूर्विकामन्तरान्तरप्रवृत्तिमाह-दोपेत्यादि । तत्र क्षारानुगुणे दनः सरेण वा कार्य घृतं मारुतगुलिमनाम् ॥ ६४ ॥ दोपः कफः प्रकृतिः श्लैष्मिकी । गुल्मश्च स्थिरः प्रतुहेमन्तः इति गुल्मपट्रपलघृतम् । शिशिरो वा ॥ ४५-५४ ॥ प्रसन्ना मद्य विशेषः । क्षीरोत्थं इति क्षीरस्थाने प्रसन्ना एकान्तरं यन्तरं वा व्यहं विश्रम्य वा पुनः । देया एवं खरसादिभिरपि क्षीरार्थो व्याख्येयः ॥ ६४ ॥ शरीरवलदोपाणां वृद्धिक्षपणकोविदः ॥ ५५॥ हिशुसौवर्चलाजाजीविडदाडिमदीप्यकैः । श्लेप्माणं मधुरं स्निग्धं मांसक्षीरघृताशिनः । पुष्करव्योपधान्याम्लवेतसक्षारचित्रकैः ॥ ६५ ॥ भित्त्वा भित्त्वाशयान्क्षारःक्षरत्वात्क्षारयत्यधः॥५६॥ शटीवचाजगन्धैलासुरलैश्च विपाचितम् । मन्देऽन्नावरुचौ सात्म्ये मद्ये सस्नेहमश्नताम् । प्रयोज्या मार्गशुद्ध्यर्थमरिष्टाः कफगुल्मिनाम्॥५७॥ शूलानाहहरं सर्दिना चानिलगुल्मिनाम् ॥ ६६ ॥ इति हिसौवर्चलाधं घृतम् । लन्नोल्लेखनैः स्वेदैः सर्पिप्पानविरेचनैः । वस्तिभिर्गुलिकाचूर्णक्षारारिष्टगणैरपि ॥ ५८ ॥ हिंग्यायैरिति हिंग्यादीनां कल्कः दधिचतुर्गुणं द्रवम् ॥६५-६६॥ श्लैष्मिकः कृतमूलत्वाद्यस्य गुल्मो न शाम्यति । तस्य दाहो हृते रक्त शरलोहादिभिर्मतः॥५९ ॥ हपुपान्योपपृथ्वीकाचव्यचित्रकसैन्धवैः । साजाजीपिप्पलीमूलदीप्यकैर्विपचेदृतम् ॥ ६७ ॥ औष्ण्यात्तैक्षण्याच शमयेदग्निर्गुल्मे कफानिलो। तयोः शमाच संघातो गुल्मस्य विनिवर्तते ॥ ६ ॥ मातुलुङ्गदधिक्षीरकोलमूलकदाडिमैः । रसैस्तद्वातगुल्मघ्नं शूलानाह विमोक्षणम् ॥ ६८ ॥ एकांतरेत्यादि । दोपादिपु क्षारानुगुणेष्वेकांतरं विश्रम्य | योन्य♚ग्रहणीदोपश्वासकासारुचिज्वरान् । स्नेहादिगुणेषु प्यन्तरं गुणेषु व्यहं विश्रम्य 'शरीरबलदो- वस्तिहत्पार्श्वशूलं च वृतमेतद्व्यपोहति ॥ ६९ ॥ पाणां वृद्धिक्षपणकोविद' इति । शरीरवलवृद्धी दोषस्य च इति हपुपाद्यं घृतम्। लक्षणपंडितः । मांसक्षीरघृताशिन इत्यनेन मांसादिभोज- हपुपादिकल्कः मातुलुंगादीनि पंचद्रवाणि स्नेहसमानि ॥ नेन क्षारप्रयोगे शरीरवलरक्षा कर्तव्येति दर्शयति । शरलो- | "पंचप्रभृति यत्र स्युर्द्रवाणि स्नेहसंविधौ । तत्र स्नेहसमानिति हादिभिरित्यनेन रूक्षदाहं दर्शयति । दाहश्च गुल्मदेशे एवं वचनात् दाडिमस्यापि रसांतरसानिध्याव एव ग्राह्यः । उक्त कर्तव्यः ॥ ५५-६०॥ हि विश्वामित्रे-"पृथ्वीका जीरकव्योपहपुपाजाजिसैंधवैः । ! दाहे धान्वन्तरीयाणामनापि भिपजां बलम् । चव्यपिप्पलीमूलैर्वहिदीप्यकसंयुतैः । मूलदाडिमकोलानां रसे क्षारप्रयोगे भिपजां क्षारतन्त्रविदां वलम् । दनि पयस्यपि । सिद्धं घृतं जयेद्गुल्मं वहिसंदीपनं परमि'ति. व्यामिश्रदोषैामिश्र एप एव क्रियाक्रमः ॥ ६१॥ ॥६७-६९ ॥ सिद्धानतः प्रवक्ष्यामि योगान्गुल्मनिवर्हणान् । पिप्पल्यः पिचुरध्य| दाडिमाद्विपलं पलम् । यूपणं त्रिफला धान्यं विडङ्गाचव्यचित्रकैः। धान्यात्पञ्च घृताच्छुण्ट्याः कर्ष क्षीरं चतुर्गुणम्७० कल्कीकृतैर्वृतं सिद्धं सक्षीरं वातगुल्मनुत् ॥ ६२॥ सिद्धमेतै घृतं सद्यो वातगुल्मं चिकित्सति । इति यूपणादिघृतम् । योनिशूलं शिरःशूलमीसि विषमज्वरम् ॥ ७१ ॥ दाहक्षारयोः पराधिकारत्वेन परवलस्याभिप्रेयत्वं तेन इति पिप्पल्याद्यं धृतम् ।