पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ५] चक्रदत्तव्याख्यासंवलिता ४३५ पिचुः कर्षः । तेनाध्यर्धपिचुरिति साधः । अन्नं च घृते गुल्मं प्लीहानमानाहं श्वासं कासमरोचकम् । कल्कभूयस्त्वं भवनपि कल्पनीयम् वचनादेव । उत्तं हि न्याय- | हिकां हृद्रोगमीसि विविधाशिरसो रुजान ८५ विद्भिः । “निर्देशः श्रूयते तत्र द्रव्याणां यत्र यादृशः। तस्मिन्स- | पाण्डामयं कफोत्केशं सर्वजां च प्रवाहिकाम् । संविधातव्यः शब्दाभावे प्रसिद्धितः" । अत्र पुनर्पतं सिद्धमिति । | पार्श्वद्वस्तिशूलं च गुटिकैपा व्यपोहति ॥ ८६ ॥ पिप्पल्यादीनां लेहत्येन प्रयोगनिरासार्थम् । पृतसाधनार्थ- | नागरापलं पिष्टवा द्वे पले लुञ्चितस्य च । मुक्तम् ॥७०-७१॥ तिलस्यैकं गुडपलं क्षीरेणोप्णेन वा पिचेत् ॥ ८७ ॥ घृतानामौपधगणा य पते परिकीर्तिताः। वात्तगुल्ममुदावर्त योनिशूलं च नाशयेत् । ते चूर्णयोगा वय॑स्ताः कपायास्ते च गुल्मिनाम्७२ पिवेदैरण्डकं तैलं वारुणीमण्डमिश्रितम् ॥ ८८ ॥ कोलदाडिमधर्माम्बुसुरामण्डाम्लकालिकैः । तदेव तैलं पयसा वातगुल्मी पिवेन्नरः । शूलानाहनुदः पेया वीजपूररसेन वा ॥ ७३ लेप्मण्यनुबले पूर्व हितं पित्तानुगे परम् ॥ ८९ ॥ चूर्णानि मातुलुइस्यभावितरयू रसेन चा। साधयेत्सिद्धशुष्कस्य लशुनस्य चतुप्पलम् । कुर्याद्वर्तीः सगुटिका गुल्मानाहार्तिशान्तये ॥७४॥ क्षीरे जलाप्टगुणिते क्षीरशेपं च ना पिवेत् ॥ ९०॥ हिङ्गु निकटुकां पाठां हपुपामभयां शटीम् । वातगुलममुदावर्त गृध्रसी विषमज्वरम् । अजमोदाजगन्धे च तिन्तिडीकाम्लवेतसौ ॥ ७५ ॥ हृद्रोग विद्रधी शोधं साधयत्याशु तत्पयः ॥ ९१ ॥ दाडिमं पुष्करं धान्यमजाजी चित्रकं वचाम् । इति लशुनक्षीरम् । द्वौ क्षारौ लवणे वे च चव्यं चैकत्र योजयेत् ॥७॥ लंचितस्येति निस्तुपीकृतस्य । अन्न चौपधयोगी व्याधिमहि- भेपजानां चूर्णादिष्वपि प्रयोगमाह-घृतानामित्यादि । नैव भवतीति ज्ञेयम् । पूर्वमिति पूर्वयोगोक्तमेरंडतेलम् । वर्तिरिति फलवर्तिः । उक्तद्रव्याणां चूर्णत्वे कृतेऽनुपानार्थ परमित्युत्तरयोगोक्तमेरंडतैलं पयोयुक्तं साधयेदित्यर्थः। साधये- चूर्णद्रव्यमाह---चूर्णमित्यादि। कपायकरणपक्षे विशेषविधा-दित्यादी निस्तुपीकृतस्य शुद्धशुष्कस्योदकाप्टगुणिते क्षीरे इत्य- नानुक्तेः सामान्यविधिनैव कपायकरणं ज्ञेयम् । हिंग्यादी अज अ भागेऽनुक्ते समान विधानमिति वचनात्क्षीरं चतुर्गुणं पोड- मोदादीनि ख्यातानि द्वी क्षारी सर्जिकायावशकजी ७२-७६ शपलानि जलाटगुणितं क्षीरावशिष्टम् ॥ गुल्मस्य बहुभेपज. चूर्णमेतत्प्रयोक्तव्यमर्नुपानेष्वनत्ययम् । साध्यतया पोडशपलक्षीरमानं भवति । क्षीररसोनयोश्च यद्यपि प्राग्भक्तमथवा पेयं मद्येनोप्णोदकेन वा ॥७७ ॥ सहोपयोगो विरुद्धस्तथापि व्याधिमहिमा महर्षिवचनादवि. पार्श्वहृद्वस्तिशूलेपु गुल्मे वातकफात्मके । वादः॥८१-९१॥ आनाहे मूत्रकृच्छ्रे वा शूले च गुदयोनिजे ॥ ७८॥ तैलं प्रसन्ना गोमूत्रमारनालंयवाग्रजम् । ग्रहण्यझेविकारेषु प्लीति पाण्ड्वामयेऽरुची। उरोवियन्धे कासे च हिकाश्वासे गलग्रह ॥ ७९ ॥ गुल्मं जठरमानाहं पीतमेकत्र साधयेत् ॥ ९२ ॥ भावितं मातुलुङ्गस्य चूर्णमेतद्रसेन चा। इति तैलपञ्चकम् । बहुशो गुलिकाः कार्याः कार्मुकाः स्युस्ततोऽधिकम् तैलं प्रसनेत्यादौ यौगिकत्वाजतूकर्णसंवादादेरंडतैलं . इति हिङ्ग्वादिचूर्ण गुडिका च । | यम् । उक्त हारनालमूत्रक्षारैः संयोज्य तैलमैरंडमित्यादि ॥९२॥ -प्रारभक्तमिति भोजनस्य प्राक् । वयःपरिमाणेन वा नवा | पञ्चमूलीकपायेण सक्षीरेण शिलाजत् । भोजनात्प्रयासनं भवति । वहुश इति सप्ताह भावनायां | पिवेत्तस्य प्रयोगेण वातगुल्मात्प्रमुच्यते ॥ ९३ ॥ सप्ताहं भावनेति वचनात् । कार्मुका इति कर्मणि समर्थाः इति शिलाजतुप्रयोगः। ॥७७-८०॥ पंचमूलीत्यत्र प्रथमकल्पनया शालपादि पंचमूलीग्रहणं मातुलुङ्गरसो हिङ्गु दाडिमं विडसैन्धये ।। वाच्यम् ।। ९३॥ सुरामण्डेन पातव्यं चातगुल्मरुजापहम् ॥ ८१॥ शटीपुष्करहिङ्ग्यम्लवेतसक्षारचित्रकान् । वाट्यं यूपेण पिप्पल्या मूलकानां रसेन वा। धान्यकं च यमानी च विडॉ सैन्धवं वचाम् ८२ भुक्त्वा स्निग्धमुदायर्ताहातगुल्माद्विमुच्यते ॥२४॥ सचव्यपिप्पलीमूलमजंगन्धां सदाडिमाम् । शूलानाहविवन्धात स्वेदयेतातगुल्मिनम् । अजाजी चाजमोदां च चूर्ण कृत्वा प्रयोजयेत् ८३ स्वेदैः स्वेदविधाबुक्तैर्नाडीप्रस्तरसङ्करैः ॥ ९५ ॥ रसेन मातुलुङ्गस्य मधुयुक्तेन वा पुनः। वस्तिकर्म पर विद्याहुल्मघ्नं तंद्धि मारुतम् । भावितं गुडिकां कृत्वा सुपिष्टां कोलसंमिताम् ८४ | स्वे स्थाने प्रथम जित्वा सद्यो गुल्ममपोहति ॥१६॥