पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [चिकित्सितस्थानम् तसादभीषणशो गुल्मा निरूहैः सानुवासनैः । हितमुष्णं द्रवं स्निग्धं भोजनं वातगुल्मिनाम् । प्रयुज्यमानैः शास्यन्ति वातपित्तकफात्मकाः॥१७॥ समण्डवारुणीपानं पक्कं वा धान्यकैर्जलम् ॥१०७॥ गुल्मन्ना विविधा-दृष्टाः सिद्धाः सिद्धिपु वस्तयः । | मन्देऽग्नौ वर्धते गुल्मो दीप्ते चाग्नौ प्रशाम्यति । इति वस्तिक्रिया । | तस्मादन्नांतिसौहित्यं कुर्यान्नातिविलचितम् ॥१०८॥ गुल्मध्नानि च तैलानि वक्ष्यन्ते वातरोगिके ॥९८॥ | सर्वत्र गुल्मे प्रथमे स्नेहस्वेदोपपादिते । पिप्पलीप्रधानो यूषः पिप्पलीयूपः। नाडीप्रस्तरसंकररित्य- या क्रिया क्रियते सिद्धि सायाति न विरूक्षिते १०९ नेन गुल्मे स्वेदांतरस्यायौगिकत्वं सूचयति ॥ ९४---९८ ॥ भिपगात्ययिक बुद्धा पित्तगुल्ममुपाचरेत् । वैरेचनिकसिद्धेन पयसा सर्पिपापि वा ॥ ११० ॥ तानि मारुतगुल्मेपु पानाभ्यङ्गानुवासनैः । प्रयुक्तान्याशु सिध्यन्ति तैलं ह्यनिलजित्परम् ॥९९॥ कार्पिका नायमाणा च पटोलनिघृतोः पले ॥१११॥ रोहिणीकटुकानिम्बमधुकं त्रिफलात्वचः । नीलिनीचूर्णसंयुक्तं पूर्वोक्तं धृतमेव वा। | द्विपलं च मसूराणां साध्यमष्टगुणेऽम्भसि । समलाय प्रदेयं स्याच्छोधनं घातगुल्मिने ॥ १०० ॥ शृताच्छेपं घृतसमं सर्पिपश्च चतुप्पलम् ॥ ११२ ॥ नीलिनी त्रिवृता दन्ती पथ्या कम्पिल्लकैः सह । | पिबेत्संमूच्छितं तेन गुल्मः शाम्यति पैत्तिकः । शोधनार्थ घृतं देयं सविडक्षारनागरम् ॥ १०१॥ ज्वरस्तृष्णा च शूलं च भ्रमो मूर्छारुचिस्तथा ११३ नीलिनी त्रिफला रानां बलां कटुकरोहिणीम् । इति रोहिण्याचं घृतम् । पचेद्विडझं व्याघ्रीं च पलिकानि जलाढके ॥ १०२॥ कुपुटेत्यादिना गुल्मिनेऽनपानं विधीयते । अतिसौहित्य- तेन पादावशेषेण घृतप्रस्थं विपाचयेत् । मतिलंघनं चोभयोरप्यग्निवधहेतुतया वर्जनम् । यदुक्तं नामो- दनः प्रस्थेन संयोज्य सुधाक्षीरपलेन च ॥ १०३ ॥ । जनेनाग्निदीप्यते नातिभोजनेन इत्यादि । रोहिणी घाटुरोहिणी । ततो घृतपलं दद्याद्यवागूमण्डमिश्रितम् । कर्यांशा इति कर्पप्रमाणाः । पटोलनिवृतोः पले इतिवचनात्म. जीणे सम्यग्विरिक्तं च भोजयेद्सभोजनम् ॥१०४॥ त्येकं पलम् । अष्टगुणे इति धृतादष्टगुणे धृतचतुःपलमेवोक्तम् । गुल्मकुष्ठोदरव्यङ्गशोफपाण्ड्वामयज्वरान् । तेन शायघृताभ्यामष्टगुणं पेयमष्टपलीच मात्रा गुल्मोक्तलादेव श्विनं प्लीहानमुन्मादं घृतमेतध्यपोहति ॥ १०५ ॥ भवति । यदुक्तं-'गुल्मिनः सर्पदष्टाश्च विसपोपहताश्च ये। तेषां इति नीलिन्याचं घृतम् । मात्रा विनिर्दिष्टा पलान्यष्टौ विशेषत' इति ॥१०६-११३॥ आशु सिध्यन्तीति शी गुल्मं जयंति ॥ तत्र हेतुमाह-- | जले दशगुणे साध्यं नायमाणा चतुप्पलम् । तैलं ह्यनिलजित्परम् यस्मात्तैलं वातजित् तस्माद्वातगुल्मं वात- पञ्चभागस्थितं पूतं कल्कैः संयोज्य कार्पिकैः॥११४॥ विकारं शीघ्रं जयति । अन्ये तु तैलं खनिलजित्वरं नीलिनीचूर्ण- | रोहिणी कटुका मुस्ता त्रायमाणा दुरालभा । संयुक्तं समलाय दातव्यम् । तथा पूर्वोक्तंच त्र्यूषणाद्यं नीलिनी- कल्कैस्तामलकीवीराजीवन्तीचन्दनोत्पलैः ॥१५॥ चूर्णसंयुक्तं दातव्यमिति योजयंति । प्रथमव्याख्याने तु घृतमे- | रसस्यामलकानां च क्षीरस्य च घृतस्य च । वैतिशब्दो वक्ष्यमाणनीलिनीत्रिवृतेत्याद्युक्तद्रव्ये सिद्धं घृतं पलानि पृथगष्टाप्टौ दत्त्वा सम्यग्विपाचयेत् ॥११६॥ देयम् । नीलिनीमित्यादी कल्को न श्रूयते । फल्काभाचेच पाक- पित्तरक्तभवं गुल्मं वीसर्प पैत्तिकं ज्वरम् । ज्ञानं नास्ति । पाकस्य हि मृद्वादिना त्रैविध्यमुक्तम् । तदपि हृद्रोगं कामलां कुष्टं हन्यादेतद्धृतोत्तमम् ॥ ११७ ॥ कल्कानभिधानेऽपि पाकज्ञानार्थमपि कल्को देयः। सच क्वाथ. इति त्रायमाणाधं घृतम् । द्रव्यैरेव योग्यतया सानिध्यान देयमिति वदंति । मैवं विचि चतुःपलायां त्रायमाणायां दशगुणं जलं चलारिंशत्पलानि । बलाद्धृतादिसाधनशक्तेः । यथोक्ते यथोक्तमेव परं ज्ञेयम् । कल्कैरिति तामलकादिभिः । कटुरोहिण्यादयश्च कल्का इति नखनुक्तं कल्पनीयम् । कल्पनायांच युक्तिर्नास्त्येव । यतो वि- | योजनीयम् ॥ ११४-११७ ॥ माऽपि कल्कदानं काथादिद्रवेण स्नेहपाको भवत्येव । न च क- रसेनामलकेथूणां घृतपादं विपाचयेत् । एकमात्रेण स्नेहपाकज्ञानस्योक्तखात्तस्मादाचार्येण यथोक्तं तथैव पथ्यापादं पिबेत्सर्पिस्तत्सिद्धं पित्तगुल्मनुत्॥११८॥ कार्यम् । अत्र विरिक्तस्य पेयादिक्रममौत्सर्गिक वाधयिखा रस- इति आमलकाद्यं घृतम् । भोजनं प्रयोगसामान्यादुच्यते । यथोदावर्तिनी. धृतविरिक्तस्य- द्राक्षां मधूक खजूर विदारी सशतावरीम् । कांजिकाकोद्रवान्नभोजनम् ॥ ९९-१०५॥ परूषकाणि त्रिफलां साधयेत्पलसंमिताम् ॥११९॥ कुकुटाश्च मयूराश्च तित्तिरिक्रौञ्चवर्तका। जलाढके पांदशेपे रसमामलकस्य च । शालयो मदिरा सर्पितगुल्मभिषग्जितम् ॥१०६॥ | धृतमिक्षुरसं क्षौद्रमभयाकल्कपादिकम् ॥ १२० ॥ '-