पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ५ चक्रदत्तव्याख्यासंवलिता। साधयेत्तद्धृतं सिद्ध शर्कराक्षौद्रपादिकम् । परिवेष्ट्य प्रदीप्तांस्तु चल्वजानथवा कुशान् । प्रयोगात्पित्तगुल्मन्नं सर्वपित्तविकारनुत् ॥ १२१ ॥ भिपकुम्भे समावाप्य गुल्मं घटमुखे क्षिपेत् ॥१३॥ इति द्राक्षाचं घृतम् । संगृहीतो यदा गुल्मस्तदा घटमथोदरेत् । घृतपादमिति समुदितामलकेक्षुरसापेक्षया पृतस्य पादिक- वस्त्रान्तरं ततः कृत्वा भिन्द्याकुरमं प्रमाणवित् १३५ खम् । पथ्यापादमित्यत्र हरीतक्यागुरुत्वेन घृता पेक्षया पाद- | विमार्गजं यदा पश्येद्यथालाभं प्रपीडयेत् । त्वेनाष्टमो भागो भवतीति । एफे तु यस्साम्य पादनिर्देशश्चतुर्भाग- मृद्रीयाहुल्ममेवैकं न त्वत्र हदयं स्पृशेत् ॥ १३६ ॥ स्ततस्तु स इति वचनाचतुर्थमेवभागं प्रस्धे घृतेऽटपलरूपं भव- तिलैरण्डातसीवीजसप्पैः परिलिप्य च । तीति वदंति ॥ द्राक्षां मधूकमित्यादी क्वाधशेपस्य प्रस्थस्य सा- श्लेष्मगुल्ममयः पात्रैः सुखोष्णैः स्वेदयेद्भिपक्१३७ हचर्याद्धृतादीनामपि प्रस्थमानत्वम् ॥ ११८-१२१ ॥ सव्योषक्षारलवणं दशमूलीतं घृतम् । वृपं समूलमापोथ्य पचेष्टगुणे जले । | कफगुल्मं जयत्याशु सहिडविडदाडिमम् ॥ १३८ ॥ शेपेऽष्टभागे तर (पुष्पकरकं प्रदापयेत् ॥ १२२ । इति दशमूलीघृतम् । तेन सिद्धं घृतं शीतं सक्षौद्रं पित्तगुल्मनुत् । | भल्लातकानां द्विपलं पञ्चमूलं पलोन्मितम् । रक्तपित्तज्वरश्वासकासहृद्रोगनाशनम् ॥ १२३ ॥ साध्यं विदारीगन्धाधमापोथ्य सलिलाढके ॥१३९॥ इति वासाधृतम्। पादशेपे रसे तस्मिन्पिप्पली नागरं वचाम् । विडङ्गं सैन्धवं हि यावशूकं विडं शटीम् ॥१४०॥ द्विपलं त्रायमाणाया जलद्विप्रस्थसाधितम् । अष्टभागस्थित पूतं कोण क्षीरसमं पिबेत् ॥१२४॥ पयसः कृत्वा घृतप्रस्थं विपाचयेत् ॥१४१॥ चित्रकं मधुकं रानां पिष्ट्वा कर्पसमं सिपक । पिवेदुपरि तस्योष्णं क्षीरमेच यथावलम् । तेन निहतदोपस्य गुल्मः शाम्यति पैत्तिकः ॥१२५॥ एतद्भल्लातकघृतं कफगुल्महरं परम् । पारमाणाद्य-वृत्तम् । प्लीहपाण्वामयश्वासग्रहणीरोगकासनुत् ॥ १४२ ॥ इति भल्लातकाचं घृतम् । पं समूलमित्यादी काथस्याष्टगुणजलदानेऽटभागशेषत्व- पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः । मिति । रकपित्ते वासाप्ताद्विशेषः तन्न हि सामान्यपरिभा- पलिकः सयवक्षारतप्रस्थं विपाचयेत् ॥ १४३॥ पया वृपाचतुर्गुणं जलं चतुर्भागावशिष्टं च गृह्यते । तेन क्षीरप्रस्थं च तत्सर्पिर्हन्ति गुल्म कफात्मकम् । प्रयोगान्तरलाद्रतवा पित्तोतवासातातिदेशो कृतः । ग्रहणीपाण्डुरोगनं प्लीहकासज्वरापहम् ॥ १४४ ॥ क्षौद्रसंयुक्तमित्यनेन प्रक्षेपन्यायापादिकत्वं मधुनः । यथाव- इति पञ्चकोलघृतम् । लमिति यथाविरेचनातियोगोन भवति ॥ १२२-१२५ ॥ कंपिल्लकं शुंडारोचनिकाम् । तैलेन मधुकसाधितेन, पित्तज्व- द्राक्षाभयारसं गुल्मे पैत्तिके सगुडं पिवेत् । राणामित्यादीऽयद्यपि पित्तज्वरहरत्वेन साक्षाद्वस्तयोनोक्तास्त- लिह्यात्कम्पिल्लुकं वापि विरेकार्थं मधुवम् ॥१२६॥ थापि पटोलादय एव बस्तय उपयुक्तास्ता एव पित्तज्यरहरा दाहप्रशमनोऽभ्यङ्गः सर्पिपा पित्तगुल्मिनाम् । भवन्तीति कृत्वेहोतं पित्तज्वरहरा इति । किंवा पित्तहरा ये चन्दनाघेन तैलेन तैलेन मधुकस्य वा ॥ १२७ ।। तन्ने सिद्धौ च वक्तव्यास्ते ज्वरहराः पटोलायो ज्ञेयाः । शै- ये च पित्तज्वरार्तानां सतिताः क्षीरवस्तयः । थिल्यमागत इति शिथिलदोपतया शस्त्रनिहार्य दोषभूते घट- हितास्ते पित्तगुल्मिभ्यो वक्ष्यन्ते ये च सिद्धिपु १२८ मुखै न्यसेत् । घटमंथनयंत्रेण सम्यग्गृहीलाप्रपीडयेद्भिद्यादिति योजना । अत्र हृदयस्य त्यागःस्फुटनादिभयात् । सव्योपेत्यादि शालयो जाङ्गलं मांसं गव्याज्ये पयसी घृतम् । दशमूलस्य क्काये व्योपादीनां शेपाणां कल्कैः साधितं घृतं पि- खजूरामलकं द्राक्षा दाडिमं सपरूपकम् ॥ १२९ ॥ प्पल्याधुक्तं पट्पलघृतसमेनैव अपणीयम् । तथैव वचनादन आहारार्थ प्रयोक्तव्यं पानार्थे सलिलंयुतम् । त्रिगुणं जलं देयम् ।। १२६-१३८ ॥ १३९-१४४ ।। वलाविदारीगन्धाद्यैः पित्तगुल्मचिकित्सितम् १३० त्रिवृतां त्रिफलां दन्ती दशमूलं पलोन्मितम् । आमान्वये पित्तगुल्मे सामे वा कफवातिके । जले चतुर्गुणे पक्त्वा चतुर्भागस्थितं रसम् ॥१४५॥ • यवागूभिः खडैथूपैः संधुत्योऽग्निर्विलहिते॥१३१॥ | सर्पिरेरण्ड तैलं क्षीरं चैकत्र साधयेत् । शमप्रकोपी दोपाणां सर्वेपामनिसंश्रितो। स सिद्धो मिश्रकस्नेहः सक्षौद्रः कफगुल्मनुत् १४६ तस्मादग्निं सदा रक्षेन्निदानानि च वर्जयेत् ॥१३२॥ कफवातविबन्धेषु कुष्टप्लीहोदरेषु च । चमनाहाय वमनं प्रदयात्कफगुल्मिने । प्रयोज्यो मिश्रका स्नेहो योनिशूलेपु चाधिकम् १४७ सिंग्धस्विन्नशरीराय गुल्मे शैथिल्यमागते ॥ १३३ ॥ इति मिश्रका स्नेहः। न