पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३८ चरकसंहिता। [ चिकित्सितस्थानम् त्रिवृतामित्यादी पंचदशपलानि काथ्यानि तत्र चतुर्गुणं जलं शुषकमूलकयूपश्च बिल्यस्य वरुणस्य च देयं पलोल्लेख विहितत्वात् पष्टिपलानि भवति । क्षीरमपि साह. | चिरविल्याकुराणां च यमान्याश्चित्रकस्य च॥१६१॥ चर्यात्पंचदशपलम् । एतदुभयद्वपादनेहोऽत्र वक्तव्यः । किंवा वीजपूरकहिङ्ग्वम्लवेतसक्षारदाडिमैः । नेहसमक्षीरमिति वचनात्स्नेहसमेन क्षीरेण क्वाथेन च पंच- तक्रेण तैलसर्पिभ्यां व्यञ्जनान्युपकल्पयेत् ॥ १६२ ॥ दशपलेन द्रवेण पंचपलः स्नेहः द्रवपादिकः कर्तव्यः । जतूकर्णा- पञ्चमूलीभृतं तोयं पुराणं वारुणीरसम् । भिप्रायात्तु उत्क्वाथ्य निवृतादिपंचपलात्मस्थमानोडेखने प्रस्थ. | कफगुल्मी पिवेत्काले जीर्ण माध्वीकमेव वा १६३ चतुष्टयं जलस्य देयम् । यतस्तेन सामान्येनैवोक्तम् । त्रिवृता- दन्ती त्रिफला दशमूलसमेनोरुनुकं तैलम् । सर्पिश्च शृतं पयसा पिवेत्संदीपनं वातकफमूत्रानुलोमनम् ॥ १६४ ॥ यमानीचूर्णितं तकं विडेन लवणीकृतम् । सममुदावर्तशूलादौ ॥ १४५–१४७ ।। संचितः क्रमशो गुलमो महावास्तुपरिग्रहः । यदुक्तं वातगुल्मघ्नं स्प्रेसनं नीलिनीघृतम् । कृतमूलः शिरानद्धो यदा कूर्म इबोन्नतः ॥ १६५ ॥ द्विगुणं तद्विरेकार्थ प्रयोज्यं कफगुल्मिनाम् ॥१४८॥ दौर्बल्यारुचिहल्लासकासबम्यरतिज्वरैः । सुधाक्षीरद्रवे चूर्ण त्रिवृतायाः सुभावितम् । तृष्णातन्द्राप्रतिश्याययुज्यते न स सिध्यति ॥१६६॥ कार्पिकं मधुसर्पिभ्यां लीड्वा साधु विरिच्यते १४९ गृहीत्वा सज्वरश्वासं चम्यतीसारपीडितम् । जलद्रोणे विपक्तव्या विंशतिः पञ्च चाभयाः। | हन्नाभिहस्तपादेपु शोफः कर्पति गुल्मिनम् १६७ दन्त्याः पलानि तावन्ति चित्रकस्य तथैव च ॥१५०॥ रौधिरस्य तु गुल्मस्य गर्भकालव्यतिक्रमे । अष्टभागस्थितं तं च रसं पूतमधिक्षिपेत् । स्निग्धस्विन्नशरीराय दद्यात्स्नेहविरेचनम् ॥ १६८ ॥ दन्तीसमं गुडं पूतं क्षिपेत्तत्राभयाश्च ताः ॥ १५१ ॥ दाहस्त्वंते इति दाहरूपलात् । क्रियांतरसिद्धावन्ते एव तैलार्धकुडवं चैवं त्रिवृतायाश्चतुप्पलम् । चूर्णितं पलमेकं च पिप्पली विश्वभेषजम् ॥१५२॥ | कर्तव्यतामाह॥ संचित इत्यदिना । क्रमादसाध्यताप्राप्तं गुल्म- तत्साध्यं लेहवच्छीते तस्मिस्तैलसमं मधु । माह-महानास्तुपरिग्रह इति । भूरिदेशव्यापकः । गर्भकाल- व्यतिक्रमे इति दशममासरूपस्य गर्भकालस्य व्यति- क्षिपेनूर्णपलं चैकं त्वगेलापत्रकेशरात् ॥ १५३ ॥ क्रमे ॥ १५७-१६८॥ ततो लेहपलं लीट्वा जग्ध्वा चैकां हरीतकीम् । सुखं विरिच्यते स्निग्धो दोपप्रस्थमनामयः ॥१५॥ पलाशक्षारपादे वे द्वे पादे तैलसर्पियोः । गुल्मं श्वयथुमर्शासि पाण्डुरोगमरोचकम् । गुल्मशैथिल्यजननी पक्त्वा मात्र प्रयोजयेत् १६९ हृद्रोगं ग्रहणीदोपं कामलां विपसज्वरम् ॥ १५५ ॥ प्रभिद्येत न यद्येवं दद्याद्योनिविशोधनम् । कुष्ठं प्लीहानमानाहमेतान्नन्त्युपसेवितः । क्षारेण युक्तं पललं सुधाक्षीरेण वा पुनः॥ १७० ॥ निरत्ययः क्रमश्चास्या वो मांसरसौदनः ॥ १५६ ॥ आभ्यां वा भावितान्दद्याद्योनौ कटुकमत्स्यकान् । इति दन्तीहरीतकी । वराहमत्स्यपित्ताभ्यां लक्तकान्वा सुभावितान् १७१ द्विगुणमिति द्विपलप्रमाणं तत्र द्विपलं पेयमुक्तम् । तैलार्ध- | अधोहरैश्चोर्ध्वहरै वितान्वा समाक्षिकान् । कुडवमिति तैलं चतुःपलम् । लेहवदिति लेहपाकलक्षणेन पत्ता- | किण्वं वा सगुडक्षारं दद्याद्योनिविशोधनम् ॥१७२॥ व्यमित्यर्थः। इह चतुर्जातकान्मिलितात्पलम् । दोपप्रस्थ मिति | रक्तपित्तहरं क्षारं लेहयेन्मधुसर्पिपा । सार्धत्रयोदशपलं । उक्तं हि भोजेन–'वमने च 'विरेके र लशुनं मदिरां तीक्ष्णां मत्स्यांश्चास्यै प्रदापयेत् १७३ तथा शोणितमोक्षणे । सार्धत्रयोदशपलं प्रस्थमाहुर्मनीषिण" ॥ वस्ति सक्षीरगोमूत्रं सक्षारं दाशमूलिकम् । इति ग्रहण्याश्चिकित्सिते निर्दिष्टमित्यर्थः ॥ १४८-१५६ ॥ अदृश्यमाने रुधिरे यागुल्मप्रभेदनम् ॥ १७४ ॥ "सिद्धाः सिद्धिपु वक्ष्यन्ते निरूहाः कफगुल्मिनाम्। प्रवृत्तमाने रुधिरे दद्यान्मांसरसौदनम् । अरिष्टयोगाः सिद्धाश्च ग्रहण्यश्चिकित्सिते॥१५७॥ धृततैलेन चाभ्यङ्गं पानार्थ तरुणां सुराम् ॥ १७५ ॥ यचूर्ण गुटिका याश्च विहिता वातगुल्मिनाम् । रुधिरेऽतिप्रवृत्ते तु रक्तपित्तहराः क्रियाः। द्विगुणक्षारहिग्यम्लवेतसास्ताः कफे मताः॥१५८॥ कार्या वातरुगार्तायाः सर्वा वातहराः पुनः ॥१७६॥ य एव ग्रहणीदोपे क्षारास्ते कफगुल्मिनाम् । घृततैलावसेकांश्च तित्तिरीश्चरणायुधान् । सिद्धा मिरत्ययाः शस्ता दाहस्त्वन्ते प्रशस्यते १५९ सुरां समण्डां पूर्व च पानमम्लस्य सर्पिषः । प्रपुराणानि धान्यानि जाइला मृगपक्षिणः। प्रयोजयेदुत्तरं वा जीवनीयेन सर्पिपा ॥ १७७॥ कौलत्थो मुद्गयूपश्च पिप्पल्या नागरस्य च ॥१६०॥ अतिप्रवृत्ते रुधिरे सतिक्तेनानुवासनम् ।