पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ६] चक्रदत्तव्याख्यासंवलिता। ४३९ क्षारपादे इति क्षारोदकपादयं मानामिति योग्य प्रमाण करोति मेहान्समुदीर्णमुण- मुक्तम् । पललं तिलपिटं क्षारक्षात्र पलाशक्षार एवं प्रकृत स्तानय पित्तं परिदूप्य भूयः ॥ ३ ॥ त्यात् । ताभ्यामिति क्षारसुधाक्षीराभ्यां फटुकमरस्यः सफरी निदानोचागंबंधमादेव गुल्मचिकित्सितादनु मेहचिकि- शुष्कमत्स्यः लक्तकान्यरलाययवान् । किण्यं मुधाची रचा- सितं समुच्यते । निर्गता मोहादयो यस्य स तथानुशयः कोपः पित्तहरम् । क्षारमिति नीलोत्पलक्षारम् । अम्लस सर्पिपः | निर्गता आया यस्य स निराशः नीरागः । निदानोक्तमपि हेतु- भोजनोत्तरकालपानं किंयोत्तरपतिः । जीवनीयं सर्पिर्शतर- लिंगादि पुनः प्रकरणयशासकलमुच्यते । आरयामुख मिति फेय वक्तव्यम् । सति के सानुवासनमिति ॥ १६९-१७७ ॥ सुराजनिकासा न दुःसजनिका । एवं स्वप्रमुखं च शेयम् । तत्र श्लोकाः। सप्यादिदोषण दुःससनं, दुःसास्या च, न प्रमेहहेतुः। गुचकृत नेहः स्वेदः सपिचर्णानि वृंहणं गुडिका । चेत्यादिना फफजादिनेहसंप्राप्तिः । कफजा एव मेहाः मेह- वमनविरेको मोक्षः कफजस्य च वातगुल्मवताम् | त्येनादायुच्यते मेदन मांसभेत्यनेन वातिकसंप्राप्तिमाह क्षीणे- सर्पिः सतिक्तसिद्धं क्षीरं प्रसंसनं निमहाश्च । विति कफपितेषु द्वयोथ बहुवचनं व्यसापेक्षया क्षेयम् ॥१-३॥ रक्तस्य चावसेचनमाश्वासनसंशमनयोगाः ॥१७॥ क्षीणेषु दोपेप्वकृप्य स्तो उपनाहनं सशस्त्रं पकस्याभ्यन्तरप्रभिन्नस्य । धातृन्ग्रमेहाननिलः करोति । संशोधनसंशमने पित्तप्रभवस्य गुल्मस्य ॥ १८० ॥ दोषो हि वस्ती समुपेत्य मूत्रं स्नेहः स्वेदो भेदो लहानमुल्लेखनं चिरेकश्च । संदूप्य मेहासनये हाथास्त्रम् ॥ ४॥ सर्विस्तिर्गुडिकाचर्णमरिष्टाश्च सक्षाराः ॥१८१ ॥ साध्याः कफोत्या दशपित्तजाः पट् गुल्मस्यान्ते दाहः कफजस्याग्रेऽपनीतरक्तस्य । याप्या न साध्याः पधनाचतुष्काः। गुल्मस्य रोधिरस्य क्रियाकमः स्त्रीभवस्योकः १८२ समक्रियत्याद्विपमक्रियत्वा. पथ्यानपानसेवाहेतृनां वर्जनं यथास्वं च । न्महात्ययत्वाच यथाक्रम ते ॥ ५॥ नित्यंचाग्निसमाधिः स्निग्धस्य च सर्वकर्माणि १८३ हेतुलिंनं सिद्धिः क्रियाक्रमः साध्यतानुयोगाश्च ।" क्षीयिति गृवातापेक्षया क्षीणे तेनायझकफपित्ते यो गुल्मचिकित्सितसंग्रह पतावानग्निवेशस्य ॥ १८ ॥ चायुः फ्रमेण वृद्धो भवति स नेहासाध्यमेह चतुष्टय करणे विय- इति चरकसंहिताया चिकित्सिस्थाने क्षित इति दर्शयति । अत्र चिकित्साविधानात्सायलमस्ति पञ्चमोध्यायः ॥५॥ 'या वातनेहान्प्रतिपूर्वमुक्ता यातोल्यणानां विहिता किया सा। नेह इत्यादिना पुनः संक्षेपेण संग्रहं करोति । साध्यतानु- वायुहि मेहेप्पतिकर्षितानां कुप्यत्वसाध्या प्रति नास्ति गिते'ति । योगाश्च एतेन प्रत्येक यातादिगुल्मचिकित्सिते संगृहीतेऽपि धातृनिति मजाजोलसीकाख्यान् । सयंत्रेति संशमनं दोषाणा- पुनः संक्षेपसंग्रहाभिधानेन संगृहीता ॥ १७८-१८४ ॥ मुञ्चत इत्याह दोपोहीत्यादि । समझियतादिति कफ दोषस्य इति चक्रपाणिदत्तविरचितायां चरकटीकायां चिकित्सितस्थाने ! इप्यस्य मेदःप्रभृतेः समानतात्कटुतिकादिक्रियायाः विपन- गुल्मचिकित्सितं समाप्तम् । क्रियखादिति पित्तस्य संशमनातिचिकित्सायाः कदादिरूपाया विपमलात् महात्ययवादिति मनादिगंभीरधावप्रकर्षकत्वन पष्ठोऽध्यायः । महाव्यापत्तिकर्तृकत्सादाशुकारिताचकारानिदानोक्तविपमकि. यत्वं वातात्मकानां समुचिनोति । यथाक्रम मिति यथा. अथातः प्रमेहचिकित्सितं व्याख्यास्यामः । संख्यम् ॥ ४-५॥ निर्मोहमानानुशयो निराशः कफः सपित्तः पयनश्च दोषा पुनर्वसुनितपोविशालः। मेदोऽस्रशुक्राम्बुवसालसीकाः । कालेऽग्निवेशाय सहेतुलिद्गा- मजारसौजः पिशितं च दूप्यं नुवाच मेहाम्शमनं च तेपाम् ॥ १॥ प्रमेहिणां विंशतिरेय मेहाः ॥ ६॥ आस्यासुखं स्वप्नसुखं दधीनि । कफ इत्यादिना सर्वमेहानां दोपदूप्यसंग्रहमाद-रसश्चो. ग्राम्यौदकानूपरसाः पयांसि । जति रसीजाः । ओजसोऽपि मधुमेहे दूप्यत्वाद्यद्यपि मेद- नयानपानं गुडवैकृतं च प्रश्तयो दूप्या इह उच्यते । तथापि मेदोमांसशरीरले दाना. प्रमेहहेतुः कफ सर्यम् ॥ २॥ मवश्यंभावितया परिग्रहः । मनादयश्च सर्वमेहे पुनस्यश्यं मेदश्च मांसं च शरीरजं च यंते तो वा दटा भवंति । किंवा सबैमेहानामेव त्रियोपत्वं होदं कफो वस्तिगतं प्रदूप्य । तथा सकलदूप्यत्वं च कफः सपित्त इत्यादिना ग्रंथेनोच्यते ।