पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ६] चक्रदत्तव्याख्यासंवलिता। ४४१ तान्सीधुयुक्तान्प्रपिवेत्प्रमेही शिरीषलर्जार्जुनकेशराणां प्रायोगिकामेहवधार्थमेव ॥२०॥ प्रियङ्गुपद्मोत्पलकिंशुकानाम् ॥ २९ ॥ ये श्लेष्ममेहे विहिताः कषाया. संशोधनग्रहणेनैवोखे प्राप्ते पुनर्वमनस्य कफजयप्रधान- स्तै वितानां च पृथग्यवानाम्। स्वख्यापनार्थमुल्लेखनपदेन वाच्यम् । अन्येतूल्लेखं कफमेहेषु सक्तूनपूपान्सगुडान्सधाना- निक्षेपणमात्रं, पित्तमेहानां याप्यत्वाजयन्तीति पदेन पित्तमेव न्भक्ष्यांस्तथान्यान्विविधांश्च खादेत् ॥ २१ ॥ प्रतिपादनमेवोच्यते किंवासन्तदुष्टे मेदसि पित्तजानामपि खराश्वगोधेनुकसंभृतानां असाध्यत्वं । साध्यास्तु मेदो यदि न प्रदुष्टमित्यनेन वक्तव्यास्ता.. तथा यवानां विविधाश्च भक्ष्या। प्रति जयन्तीति साधु । सुराहेत्याद्युक्तं योगद्वयं सर्वमेहेषु देथास्तथा वेणुयवा यवानां सुराहे देवदारुहरीतक्यादयो दश यथासंख्यं कफमेहेषु कल्पेन गोधूममयाश्च भक्ष्याः ॥ २२ ॥ किंवा सर्वे सर्वकफमेहेपु उशीराद्युक्ताश्च पित्तमेहेषु सर्वेषु क्षुण्णशुष्कयवानां मंडरहितो यवौदनः स एव मंडो नि- ज्ञेयाः ॥ २३-२९ ॥ स्तुपोष्णदलितानां यवानां भवति अतसी ख्याता, ये तिलात अश्वत्थपाठासनवेतसानां सीति पठति तेषां मनसि फलरूपातसी विवक्षिता। तृणधान्या- कटङ्कटेर्युत्पुलमुस्तकानाम् । दीनि श्यामाकादीनि-1 अपूपान्यवपिष्टकृतान धानान्मृष्टयवान् । पैत्तेषु मेहेषु दशैव दृष्टाः किंवा शक्रहुतानां यवानां, वेणुयवा यवानां वंशफलाना पादैः कषाया मधुसंप्रयुक्ताः ॥ ३० ॥ मित्यर्थः ।।१५-२२॥ सर्वेषु मेहेषु मतो तु पूर्वी संशोधनोल्लेखनलङ्घनानि कपाययोगी विहितास्तु सर्वे । काले प्रयुक्तानि कफप्रमेहान् । मन्थस्य पाने यवभावनायां जयन्ति पित्तप्रभवान्विरेकाः स्यु जने पानविधौ पृथक्व ॥ ३१ ॥ संतर्पणः संशमनो विधिश्च ॥२३॥ सिद्धानि तैलानि वृतानि चैव दावीं सुराहां त्रिफलां समुस्तां देयानि मेहेप्वनिलात्मकेषु । कपायमुत्काथ्य पिवेत्प्रमेही। मेदः कफश्चैव कपाययोगैः क्षौद्रेण युक्तामथवा हरिद्रां स्नेहश्च वायुः राममेति तेपाम् ॥ ३२ ॥ पिवेद्रसेनामलकीफलानाम् ॥ २४ ॥ कम्पिल्लसप्तच्छदशालजानि हरीतकीकट्फलमुस्तलोत्रं वैभीतरोहीतककौटजानि । पाठाविडङ्गार्जुनधन्वनाश्च । कपित्थपुष्पाणि च चूर्णितानि उसे हरिद्रे तगरं विडङ्गं क्षौद्रेण लिह्यात्कफपित्तमेही ॥ ३३ ॥ कदम्बशालार्जुनदीप्यकाश्च ॥२५॥ पिवेद्रसेनामलकस्य वापि दार्वी विडङ्गं खदिरो धवश्च कलकीकृतान्यक्षसमानि काले । सुराहकुष्ठागुरुचन्दनानि । जीर्णे च भुञ्जीत पुराणमन्नं दाय॑निमन्थौ त्रिफला सपाठा मेही रसैर्जाङ्गलजैर्मनोहः॥ ३४ ॥ पाठा च मूर्वा च तथा श्वदंष्ट्रा ।। २६ ॥ यमान्युशीराण्यभया गुडची कटकटेरी दारुहरिद्रा मंथस्यपानमिति मंथपानार्थ भोजनेति चव्यायाचित्रकसप्तपर्णाः। भोज्यसंस्कारे एवं पानसंस्कारेऽपि सिद्धानि तैलानीति । एतैरेव पादैः कपायाः कफमेहिनां ते कपायैः सिद्धान्य निलात्मकेष्विति कफपित्तमेहेष्वेव क्रमादपि दशोपदिष्टा मधुसंप्रयुक्ताः ॥२७॥ नानुबंधेपूत्पत्तिविशिष्टानिलजानसाध्यत्वेनाचिकित्स्यलात् क- उशीरलोध्राजनचन्दनाना- फमेही पित्तमेही । कल्कीकृतानीति । कंपिल्लकादीनि कल्की- मुशीरमुस्तामलकाभयानाम् । कृतानि च ॥३०-३४ ॥ पटोलनिम्बामलकामृताना दृष्टानुवन्धं पवनात्कफस्य मुस्ताभयापाकवृक्षकाणाम् ।। २८ ॥ पित्तस्य वा स्नेहविधिर्विकल्प्यः। लोधाम्बुकालीयकधातकीनां तैलं कफे स्यात्वकपायसिद्धं निम्बार्जुनाम्रातनिशोत्पलानाम् । पित्ते घृतं पित्तहरैः कपायैः ॥ ३५ ॥ पुस्तकालय-विभाग Pट सागरिक मामल, जयपुर ..