पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४२ चरकसंहिता। [चिकित्सितस्यानम् . त्रिकण्टकाश्मन्तकसोमवल्कै- सारोदकं चाथ कुशोदकं वा भल्लातकैः सातिविपैः सलोधैः। मधूदकं चा त्रिफलारसं वा। वचापटोलार्जुननिम्बमुस्तै- शीधुं पिबेद्वा निगदं प्रमेही हरिद्रया पद्मकदीप्यकैश्च ॥ ३६॥ माध्वीकमयं चिरसंस्थितं वा ॥४४॥ मञ्जिष्ठया वागुरुचन्दनैश्च मांसानि शूल्यानि मृगद्विजानां सर्वैः समुत्तैः कफवातजेषु । खादेयवानां विविधाँश्च भक्ष्यान् । मेहेपु तैलं विपचेद् घृतं तु संशोधनारिष्टकपायलेहैः पैत्तेषु मिथं त्रियु लक्षणेपु ॥ ३७॥ संतर्पणशः शमयेत्प्रमेहान् ॥ ४५ ॥ फलनिक दारुनिशा विशाला भृष्टान्यवान् भक्षयतःप्रयोगा- मुस्ता च निवाथ्य निशा सकलकाः। शुष्काँश्च सक्तून्न भवन्ति मेहाः। पिवेत्कपायं मधुसंप्रयुक्तं श्वित्रं च कुष्ठं च कर्फ च कृच्छ्रे । सर्वप्रमेहेषु समुद्धृतेषु ॥ ३८ ॥ तथैव मुद्गामलकप्रयोगान् ॥ ४६ ॥ लोभ्रं शटी पुष्करमूलमेला संतर्पणोत्थेपु गदेपु योगा मूर्वी विडङ्गं त्रिफलां यमानीम् । मेदस्विनां ये च मयोपदिष्टाः। चव्यं प्रियजॅकमुकं विशाला विरक्षणार्थ कफपित्तजेपु किराततिक्तं कटुरोहिणी च ॥ ३९ ॥ सिद्धाः प्रमेहेष्वपि ते प्रयोज्याः ॥ १७ ॥ भानितं चित्रकपिप्पलीनां काथस्यैवेति तावन्मानजलेनैव दन्त्यष्टपलं भालातकचतु:- मूलं सकुष्टातिविपं सपाटम् । पलं लोध्रादीनि कपमानानि दला कर्तव्य इत्यर्थः । क्षौद्रंच कलिङ्गकान्केशरमिन्द्रसाहां तावदिति वाथापेक्षयाप्टभागमित्यर्थः । सारोदकमिति सारः नखं सपनं मरिचं प्लवं च ॥ ४०॥ प्रधानः खदिरादिसारे पडंग विधिना कृतमुदकं सारोदकं ज्ञेयं द्रोणेऽम्भसः कर्षसमानि पक्त्वा एवं कुशोदकं ज्ञेयम् । मधुनामधुरीकृतमुदकं मधूदकम् । पूते चतुर्भागजलाचशेपे। शूल्यानीति शूलभृतांनीत्यर्थः मृगद्विजानामित्यत्र यौगिकखात् रसेऽर्धभागं मधुनः प्रदाय जांगलमृगद्विजानामिति ज्ञेयम् । प्रयोगादित्यभ्यासात् । संतर्प- पक्षं निधेयो घृतभाजनस्थः॥४१॥ णोत्थेषु गदेविलन संतर्पणीयाध्याये त्रिफलारग्वधपाठा सध्वासवोऽयं कफपित्तमेहान् इत्युक्ताः॥४३-४७ ॥ क्षिप्रं निहन्याद्विपलप्रयोगात् । "व्यायामयोगैर्विविधैः प्रगाढे- पापद्धामयार्शास्यरुचिं ग्रहण्या रुद्वर्तनैः स्नानजलावसेकैः। दोष किलासं विविधं च कुष्ठम् ॥ ४२ ॥ सेव्यत्वगेलागुरुचन्दनायै- इति मध्वासवः। विलेपनैश्चाशु न सन्ति मेहाः ॥४८॥ अनुवंधमिति पश्चादनुगतं विकल्प्य कफे स्यादिति । क्लेदश्च मेदश्च कफश्च वृद्धो कफे वातानुबंधे स्यादेवं पित्तेऽप्युक्तं । सर्वरित्युक्तेऽपि सर्वैः नाशं प्रयाति प्रसमीक्ष्य तसात् । . स्नेहसाधन स्यादतआह समस्तैरिति, मिश्रमिति तैलघृतय वैद्येन पूर्व कफपित्तजेषु मकम् । त्रियु लक्षणेविति त्रिदोपलक्षणे. मेलके सति मेहेषु कार्याण्यपतर्पणानि ॥ ४९ ॥ त्रिदोषलम् । अनुवंध्यनुबंधकृतं. कफपित्तमेहेष्वेव ज्ञेयम् । या वातमेहान्प्रति पूर्वमुक्ता किंवा सर्वेपामेव मेहानां त्रिदोपजलात्रिदोपलाविर्भावः क. बातोल्बणानां विहिता क्रिया सा। दाचिद्भवतीति ज्ञेयम् । लोधेसादौ क्रमुकः पट्टिकालोध्नं पूर्ण वायुर्हि मेहेष्वतिकर्वितानां वा, इंद्रसाह्वा वीजपूरका ॥ ३५-४२ ॥ कुप्यत्यसाध्यान्प्रति नास्ति चिन्ता ॥५०॥ काथः स एवाष्टपलै च दन्त्या यैर्हेतुभिर्ये अभवन्ति.मेहा- भल्लातकानां च चतुष्पलं स्यात् । स्तेषु प्रमेहेषु न ते निपेव्याः । सितोपला त्वष्टपला विशेष: हेतो रंसे वा विहिता यथैव क्षौद्रं च तावत्पृथगासंवौं तौ ॥४३॥ जातस्य रोगस्य भवेचिकित्सा ॥५१॥