पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ६] चक्रदत्तव्याख्यासंवलिता। ४४३ हारिद्रवर्ण रुधिरं च भूत्रं क्रमेणच ये वातकृतास्ते पूर्वरूपरहिताऽप्यसाध्याः ! क्रमेणेति विना प्रमेहस्य हि पूर्वरूपैः । .. यथोक्तनिदानक्रमेण एतेन य एवं निदानोक्तहेत्वादियोगेन यो मूत्रयेत्तं न वदेत्प्रमेहं वातजाश्चत्वारो जायते ते गेहा असाध्या ये तु कफजाः पित्तजा रक्तस्य पित्तस्य हि स प्रकोपः॥ ५२॥ वा वातानुबंधत्वेन वातजास्ते साध्या याप्याश्च । अत एव तान्प्रतिषिद्धानि तेलघृतानि देयानि । चिकित्सोक्तपूर्वरूपराहि- सेव्यमुशीरचंदनादावित्वत्र चंदनादिग्रहणे हि सेच्यादीनांच त्यन पित्तकृते प्रमेहे कदाचित्साध्यत्वमपि भवतीलपवादविधि ग्रहणं स्यात् । संप्रत्युत्सर्गतः कफपित्तप्रमेहाणामपतर्पणमाह- दर्शयितुमुत्सर्गप्राप्तां पैत्तिकयाप्यतामनुवदति-पित्तकृतास्तु यद्यपि अपतर्पणेन गुल्मादिदोषो भरति तथापि गुल्मादिप्रा. दुर्भावो यथा न भवेत्तथापतर्पणं कर्तव्यमिति । क्लेदश्च मेद-प्रदुष्टमिति न प्रकर्षण दुष्टम् । अदुष्टमेदसः पैत्तिकाः साध्या याप्या इत्यवस्थासाध्यान् पैत्तिकानाह–साध्यास्त्वित्यादि। न थेत्यादिना दर्शयति । पूर्वचिकित्सितमेहप्रयुक्तादिदेयानि भवन्तीत्यर्थः । किंवा प्रदुष्टाः कफपित्तमेहास्तावदसाध्याः । मेहेप्वनिलात्मकेवित्यादिनोकानि, तानि वातानुबद्धमेहविप- याणीति दर्शयन्नाह या पातेलादियातोल्वणत्यमेव कुतः सर्वरूपाः सन्तः साध्या भवंति ये तु पूर्वरूपत्वेन कियन्तः- तथा कफपित्तमेहा ये धात्वपकर्षणाद्वातकृता भवन्ति तेऽपि कफजेपु पित्तनेषु च भवतीत्याह-वायुरियादि । असाध्या- शिरसीयोक्तं प्रमेहं विंशतिप्रमेहातिरिक्तं वर्णयति । ते विंशति- निति उत्पत्तितः । यहेतुभिरित्यादि श्लोकार्थपरिभापा सर्वरोगे-ख मेहा इति संख्याप्रतिनियमेनैव प्रयुक्ताः ॥ ५४ ॥ ध्वेवानुमता । इह प्रमेहस्य चिरकालानुबंधितया हेतुसेवा- निरासार्थमुच्यते ॥ ४८-५२ ॥ जातप्रमेही मधुमेहिनो वा दृष्ट्वा प्रमेहं मधुरं सपिच्छ न साध्यरोगः स हि वीजदोपात् । मधूपमं स्याद्विविधोपचारः। ". ये चापि केचित्कुलजा विकारा क्षीणेषु दोपेवनिलात्मकः स्या- भवन्ति तांश्च प्रवदन्यसाध्यान् ॥ ५५॥ संतर्पणाद्वा कफसंभवः स्यात् ॥ ५३ ॥ मेहसाध्यताप्रकारत्वमाह जातइत्यादि। प्रमेही यः प्रमेहिणो संप्रति प्रमेहलक्षणस्य रक्तपित्तलक्षणसाम्ये रक्तपित्ते प्रमेह- जातः सोऽप्यसाध्यो भवत्यत्रापि हेतुमाह--स हि वीजदोपा: चिकित्सा माभूदिति कृत्वा प्रमेहरक्तपित्तभेदक लक्षणमाह-दिति । प्रमेहारंभकदोपदुष्टयोजजातप्तमेहित्वान्मधुमेहशब्दे- दृष्ट्वेत्यादि । क्षीणेषु दोपेष्वतिक्षीणेपु कफमेदःप्रभृतिषु । क्षी- नात्र मेहमात्रमुच्यते । यदि तु वातिक एव मधुमेह उच्यते णत्वं चेह. टूष्ये विवक्षितेऽपि भेदभादौ तथापि दोपसंबंधात् तदेतरप्रमेहयुकमातापितृजनितप्रमेहिणो नासाध्यत्वं स्यात् । दोपशब्दोऽन ज्ञेयः । किंवा 'कफदोषापेक्षया बहुवचनरवं । मधुमेहिनो जनितस्य मधुमेहित्त्वमेव, कारणानुरूपतया युक्तम्। यदि हि वातिकः स्यात्तदा हेत्वभावात्कफोऽनुवृद्धः स्यादित्यर्थः । ततश्च मधुमेही मधुमेहिनो वा जातो न साध्य इति वक्तुमुचि- सैतर्पणात्तु यदि ज्ञातं तर्पणजनितकफवृद्धत्वं तदा वातनिदा- | तम् । तस्मादपत्ये सामान्येन प्रमेहवचनेनापि तत्करणे पितरि नाभावानायं वातजः किंतु कफज इत्यवधार्यत इति | कार्यानुरूपः प्रमेहो मधुमेहशब्दवाच्यो ज्ञेयः । मेहशब्दोऽयं भावः ॥ ५३॥ सामान्येन सर्वमेहेषु वर्तत एव, यतः कियन्तःशिरसीये येषां संपूर्वरूपाः कफपिन्तमेहाः पिडका मधुमेहसंबंधत्वेन उक्तास्ता इह प्रमेहिणां या पिडका क्रमेण ये वातकृताश्च मेहा। इत्यनेन सामान्यप्रमेहसंबंधितयाऽनुदितास्तस्मान्मधुमेहशब्दः साध्या न ते पित्तकृतास्तु याप्याः सर्वप्रमेहे मधुमेहविशेषेच वर्तते । यथा तृणशब्दो सवैतृणे तृण- विशेपेच वर्तते। प्रपंचितश्चायमर्थः कियन्तःशिरसीये इति नेह साध्यास्तु मेदो यदि न प्रदुष्टम् ॥ ५४॥ प्रतन्यते ॥ कुलजप्रमेहासाध्यताप्रसंगेनापरेपामप्यसाध्यता- संप्रत्युत्तानुक्तप्रमेहाणां साध्यासाध्ययाप्योपदर्शनार्थमाह-माह-ये चापीत्यादि । कुलजा इति पितृपितामहादिकार- स पूर्वरूप इति । सह पूर्वरूपेण स्वेदांगगंधेत्यादिना वर्तन्त इति । णोद्भूता अनेनैव सामान्येन वचनेन प्रमेहस्यापि कुलजस्यासा-' सपूर्वरूपास्तत्रकफमेहाः साध्या उक्तास्तेन पूर्वरूपेण साध्या- ध्यताया तिद्धायां पुनस्तद्वचनं संतानानुबंधित्वोपदर्शनार्थम् । 'भवंति। पित्तनेहा याप्या उक्तास्ते प्रत्याख्येया भवंति, साध्या | उ हि-प्रमेहोऽनुसंगिनामिति ॥ ५५ ॥ प्रस्थायामपि पूर्वरूपयोगेन यद्यपि सर्वरोगाणामसाध्यत्वमु- प्रमेहिणां याः पिडका मयोक्ता कम् । उक्तं च यथा-अन्यस्यापि च रोगस्य पूर्वरूपाणि ये नरें। विशन्यनेन कल्पेन तस्यापि मरणं भुवमिति । तथापि सर्वपू- रोगाधिकारे पृथगेव सप्त। वेरूपानुवंय यद्यपि.सर्वरोगाणामसाध्यत्वमुक्तमिह तु असमस्त- ताः शल्यविद्भिः कुशलैश्चिकित्स्याः पूर्वरूपानुवंधेऽप्यसाध्यत्वं भवतीति विशेषवचनालभ्यते, तथा शस्त्रेण संशोधनरोपणैश्च ॥५६॥