पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४४ चरकसंहिता । [ चिकित्सितस्थानम् भवन्ति चान। ज्यम् । अजीर्णाशनमित्यांममन्नं अध्यशनमित्याहारेऽपरिणते हेतुर्दोषा दूप्यं मेहानां साध्यतानुरूपं च । भुंजानानां, पंचकर्मापचारिणामिति पंचकर्मणि क्रियमाणेs- मेही द्विविधस्त्रिविधं भिपग्जितं तल्लक्षणम् ॥१७॥ पचारः पंचकर्मापचारः ॥ ४ ॥ आद्या यवानचिकृतिमन्था मेहापहाः कपायाश्च। | नवान्नदद्धिमत्स्यातिलवणाम्लनिपेविणाम् । तैलघृतलेहयोगा भक्ष्याः प्रवरासवाः सिद्धाः ॥५८मापमूलकपिष्टान्नगुडक्षीरतिलाशिनाम् ॥ ५॥ व्यायामविधिविविधः स्नानान्युद्वर्तनानि गन्धाश्च । मेहानां प्रशमार्थ चिकित्सिते हष्टमेतावत् ॥ ५९॥ व्यवायं चाप्यजीर्णेऽन्ने निद्रां च भजतां दिवा । इति चरकसंहितायां चिकित्सितस्थाने विप्रान्गुरुन्धर्पयतां पापं कर्म च कुर्वताम् ॥ ६॥ पष्ठोऽध्यायः ॥६॥ व्यवायं चाप्यजीर्ण इति । विदग्धादिरूपेऽन्नेऽजीणें । पाप- प्रमेहपिडकाचिकित्सासूत्रमाह प्रमेहिणामित्यादि । रोगा- कर्म च फुर्यतामिति पापकर्मणैव विप्रादिधर्पणे लब्धे पुन- धिकारे इति रोगचतुष्के । अत्र शल्याधिकारत्वेऽन्याधि- स्तद्वचनं विशेषहेतुत्वोपदर्शनार्थम् ॥ ५-६॥ कारेपु न विस्तरोक्तिरिति वचनान विस्तरः कृतः ॥ हेतुरित्यादि वातादयस्त्रयो दुष्टास्त्वयक्तं मांसमम्बु च । संग्रहो भिपग्जितमिति संशोधनं संशमनं, निदानं चर्जनं च । दूपयन्ति स कुष्ठानां सप्तको द्रव्यसंग्रहः ॥ ७॥ आद्या इति । भक्षणीयाः । शेपं सुगमम् ॥५६-५९ ॥ | अतः कुठा विजायन्ते सप्त चैकादशैव च । इति मेहचिकित्सितं समाप्तम् ॥ न चैकदोपजं किञ्चित्कुष्ठं समुपलभ्यते ॥ ८॥ वातादय इत्यादिना । वातादीनां त्रित्वे सिद्धेऽपि त्रय इति सप्तमोऽध्यायः। वचनं सर्वकुष्ठेपु त्रयाणामपि दुष्टिदर्शनार्थम् । द्रव्यसंग्रह अथ कुष्ठचिकित्सिताख्यमंध्यायं व्याख्यास्यामः। इति कारणं संग्रहद्रव्याधारमारंभकं कारणमुच्यते, सप्तकं हेतुं लिङ्गं विविधं कुष्टानामाश्रयं प्रशमनं च । सर्वत्र सप्तकनियमामुक्तमपि पुनरुच्यते । यद्यपि विसर्पा- शृण्वग्निवेश सम्यग्विशेपतः स्पर्शननानाम् ॥१॥णामुत्पादे एतान्येव सप्तकारणानि, यदुक्तं-रक्तं लसीका स्नेहविप्रनाशान्मेहंकुष्ठयोर्जन्म उक्तं तेन मेहमनुकुष्ठचि- त्वयांसं दूष्यं दोपास्त्रयो मलाः । विसर्पाणां समुत्पत्ती कित्सितमुच्यते । निदाने हेखादय उत्ता अपि चिकित्सोपकर विज्ञेयाः सप्त धातवः' इति । तथापि कुष्ठं चिरक्रियैः णतया किंचिद्विशेषप्रतिपादनार्थ पुनरुच्यते । आश्रयमिति | स्थिरैर्दीपैर्जन्यते । विसर्पस्तु विसरणशील इति विशेषः । अन्ये तु विसपी वातादिभिरेकैकशोऽपि भवन्तीत्याहुः । कोठाधारम् 1,प्रशमनं चेति चकारात्पूर्वरूपसंप्राप्योर्वक्ष्यमा- णयोग्रहणम् । किंवा लिंगेन हेतुना व संप्राप्तिर्वोद्धव्या । यदुरां-'पृथक् त्रयः त्रिभिश्चैको विसर्पा द्वन्द्वजात्रय' इति अन्यान्यपि पिष्ठव्यंगादीनि स्पर्शनन्नानि संति, तेन विशेषतो वचनाद्वर्णयति । त्रिदोपत्वेऽपि विसर्पणानकदोपजकुष्टवत् । यानि कुष्ठानि तेषां हेलादीनि शृणु किंवा कुष्ठानामानन्या- पाठेन सप्तानां कुष्टानां महाकुप्ठत्वम् । एकादशानां च क्षुद्र- एकदोषतादिव्यपदेशस्तंत्रोच्यते । सप्त चेति विशेषविच्छेद- द्यानि विशेषतः स्पर्शनम्नान्यष्टादश तेषां हेत्वादि विति . योजना । उक्तहि कुष्ठानि सप्तविधान्यंष्टादशान्यपरिसंख्ये- कुष्ठत्वं बोधयति । निदानेनावहितानामपि क्षुद्रकुछानामिह चिकित्साथ विधानम् ।। ७-८॥ यविधानि चेति ॥ १॥ " विरोधीन्यन्नपानानि द्रवस्निग्धगुरूणि च । स्पर्शाज्ञत्वमतिस्वेदो न चा वैवर्ण्यमुन्नतिः । भजतामांगतां छर्दि वेगांश्चान्यान्प्रतिघ्नताम् ॥ २॥ कोठानां लोमहर्षश्च कण्डूस्तोदः श्रमः क्लमः ॥९॥ विरोधीन्यात्रेयभद्रकाप्यीये-न मत्स्यान्पयसाभ्ययहरेदि- बणानामधिकं शूलं शीघ्रोत्पत्तिश्विरस्थितिः । त्यादिनोक्तानि ॥२॥ दाहः सुप्ताङ्गता चेति कुष्ठलक्षणमग्रजम् ॥ १०॥ व्यायाममतिसंतापमतिभुक्त्वा निषेविणाम् । स्पशैत्यादि पूर्वरूपं, नवास्वेद इति संवन्धः अतिस्वेदा- शीतोष्णलखनाहारान्क्रम मुक्वा निषेविणाम् ॥३॥ | स्वेदौ तु स्वेदवहस्रोतोऽवरोधानवरोधकृतो ज्ञेयौ । शीघ्रोत्प- शीतोष्णेत्यादि । शीतोष्णादीनां यथाक्रमेण सेव्यत्वमुक्तम्- | त्तिश्विरस्थितिश्च व्रणानामेव ॥ ९-१० ।। तद्विपरीतेन सेविनामेवं लंघनाहारयोरपि ज्ञेयम् ॥ ३ ॥ अत ऊर्ध्वमष्टादशानां कुष्ठानां कपालोदुम्बरम- धर्मश्रमभयानां द्रुतं शीताम्बुसेविनाम् । ण्डलय॑जिह्वपुण्डरीकसिमकाकणकैककुष्ठचर्मकि- अजीर्णाध्यशिनां चैव पञ्चकर्मापचारिणाम् ॥ ४॥ | टिभविपादिकालसकदनुचर्मदलपामाविस्फोटक- धर्मादिभिरातत्वे द्रुतमविश्रभ्य शीतांबुसे विनामिति यो- | शतारुर्विचर्चिकानां लक्षणानि उपदेक्ष्यामः ॥११॥