पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ७] चक्रदत्तव्याख्यासंबलिता। ४४५ - कृष्णारुणकपालाभं यद्रूक्षं परुपं तनु । चर्माख्यमेककुष्ठं च किटिभ सविपादिकम् । कापालं तोदबहुलं तत्कुष्ठं विपमं स्मृतम् ॥ १२॥ | कुष्टं चालसकं ज्ञेयं प्रायो वातकफाधिकम् ॥ २७॥ कण्डूविदाहरुग्रागपरीतं लोमपिञ्जरम् । दद्रुश्चर्मदलं पामा विस्फोटाश्च शतारुपः। उदुम्बरफलाभासं कुष्ठमौदुस्वरं विदुः ॥ १३ ॥ पित्तश्लेष्माधिकाःप्रायः कफप्राया विचर्चिका ॥२८॥ श्वेत रक्तं स्थिरस्त्यानं स्निग्धमुत्सन्नमण्डलम् । सर्व त्रिदोपज कुष्ठं दोपाणां च बलावलम् । कृच्छ्रमन्योन्यसंसक्तं कुष्ठं मण्डलमुच्यते ॥ १४॥ | यथास्वैर्लक्षणैर्बुवा कुष्टानां क्रियते क्रिया ॥ २९ ॥ कर्कशे रक्तपर्यन्तमन्तः श्याचं सवेदनम् । दोपस्य यस्य पश्येत्कुठेपु विशेपलिङ्गमुद्रिक्तम् । यद्दप्यजिहासंस्थानमृष्य जिहं तदुच्यते ॥ १५ ॥ तस्यैव शमं कुर्यात्ततः परं चानुवन्धस्य ॥ ३०॥ लश्वेतं रक्तपर्यन्तं पुण्डरीकदलोपमम् । चिकित्साथं वाताद्याधिक्यं कुष्ठेम्वाह-वात इत्यादि। सोत्सेधं च सदाहं च पुण्डरीकं तदुच्यते ॥ १६॥ महण्यजिहादियु वातपित्ताधिक्यादि यथासंख्यं ज्ञेयम् । उक्तैक- श्वेत तानं तनु च यद्जो घृष्टं विमुञ्चति । • दोपजत्वादिना कुठेच विरोध दर्शयनाह-समित्यादि । अलावुपुष्पवर्ण तत्सिध्मं प्रायेण चोरसि ॥ १७ ॥ त्रिदोपजत्वं सापु कुष्टेयु व्यवस्थितमेव । दोपबलाचलविव- यत्काकणन्तिकावर्णमपाकं तीव्रवेदनम् । क्षया चिकित्सार्थया एकदोपजत्वादि व्यपदेश इति भावः।। निदोपलिग तत्कुठं काकणं नैच सिध्यति ॥ १८॥ अनुवंधस्येति अग्रधानस्य ॥ २५-३०॥ इति सप्तमहाकुष्ठानि । कुष्ठविशेपैोपा दोपविशेषैः पुनश्च कुष्ठानि । कपालः खर्परपालः । विषमं दुश्चिकित्स्यम् । लोमपिंजर- शायन्ते तैर्हेतुहेतुस्तांश्च प्रकाशयति ॥ ३१ ॥ मिति कपिलम् । उत्सन्नमंडलमित्युद्गत्तमंडलम् । ऋष्यो संप्रति दुर्जातस्य कुष्ठविशेषस्य तथा कुष्ठजनकस्य च हेतोः नीलांडो हरिणः । तजिह्वाकारमिति महायजितासंस्थानम् । परस्परविरोधकत्वमाह-कुष्ठविशेपैरित्यादि । कुष्ठविशेषैः कुष्ठं प्रायवोरसील्युरसि वाहुल्येन भवति ठष्मप्रधानत्वात् । कदा- ! ज्ञात्वा कुष्ठा ज्ञायते यैर्विशेषैस्ते कुष्ठविशेपात्तैर्वाताधिकोऽयं चिदन्यत्रापि भवतीति भावः । काकर्णतिका गुंजा । कुष्ठत्वे- | पैत्तिकोऽयमिति कुछदोषे प्रतिज्ञाते दोपविशेषज्ञानात् निशि- नैव त्रिदोपलिंगत्वे सिद्ध पुनस्तद्वचनं प्रबलत्रिदोपलिंगत्वोप-प्टानि कुष्टानि ज्ञायते यथा इदं वातोत्तरं कुष्ठं तस्मात्का- दर्शनार्धम् ॥ ११-१८॥ पालमिदम् । पित्ताधिकत्वान्मंडलसिदमित्यादि । तथा गैः कुष्ठेध्यपरिज्ञातो हेतुस्स दोपैयिते । चथा कुठं वातोत्तरं अस्वेदनं महावास्तु यन्मत्स्यशकलोपमम् । दृष्ट्वा वातोत्तरकुष्ठजनकानि लक्षविरुद्धाशनादीनि कारणानि तदेककुष्ठं चर्माख्यं वहलं हस्तिचर्मवत् ॥ १९ ॥ जायते हेतुभिश्च दोपविशेपकुछानि ज्ञायते । यस्मादनेन झ्यावं किणखरस्पर्श परुपं किटिसं स्मृतम् । वातोत्तरकुछजनक सेवितं तसादस्य वातोत्तरं कापालं कुछ वैपादिकं करे पादे स्फोटनं तीनवेदनम् ॥ २० ॥ भविष्यतीति किंचा कुठदोपयोरन्योन्यगमकत्वं तत्कार्यकारण- सकण्डकै सरागैश्च गण्डैरलसकं स्मृतम् । सकण्द्धरागपिडकं दद्रुमण्डलमुद्गतम् ॥ २१ ॥ तथा परस्परगमकलादुपपन्नमिति दर्शयन्नाह-तैरिति तैः कुष्ठैः कार्यरूपैर्हेतुर्नामदोपः, अनुमीयते हेतुश्च दोपल्पस्था- रक्तं सकण्डु सस्फोट सरुग्दलति वापि यत् । नकार्यरूपकुछविशेषानवगमयतीत्यर्थः ॥ ३१॥ तञ्चर्मदलमाख्यातं संस्पर्शासहमुच्यते ॥ २२॥ पामाः श्वेतारुणाःश्यावाःपिडका कण्डुला भृशम्पारुण्यं खरभावो हर्षः श्यावारुणत्वं च ॥ ३२॥ रौक्ष्य शोपस्तोदः शूलं संकोचनं तथायाः। श्वेताश्यावारुणाभासाविस्फोटास्युस्तनुत्वचः॥ रक्तं श्यावं सदाहार्ति शतारुः स्याद्वहुव्रणम् । कुठेषु पातलिङ्गं दाहो रागः परिस्रक पाकः । सकण्डूः पिडकाः श्यावा बहुलावा विचर्चिकाः ।। विस्रो गन्धः क्लेदस्तथाङ्गपतनं च पित्तकृतम् ॥३३॥ इति एकादश क्षुद्रकुष्ठान" श्वैत्यं शैत्य कण्डः स्थैर्य सोत्सेधगौरवस्नेहाः। कुप्ठेषु तु कफलिङ्गं जन्तुभिरभिभक्षण केदः ॥३४॥ महावास्त्विति महास्थानं, मत्स्यशकलोपसमिति मत्स्य- | सवरेतैलि र्युक्तं मतिमान्विवर्जयेदवलम् । त्वक्सदृशं, किणवत् खरस्पर्शो यस्य तत् किणखरस्पर्श कि- | तृष्णादाहपरीतं शान्ताग्निं जन्तुभिर्जग्धम् ॥ ३५ ॥ णो व्रणस्थानम् ॥ १९-२४ ॥ वातकफप्रयलं यद्यदेकदोषोल्वणं न तत्कृच्छ्रम् । वातेऽधिकतरे कुष्ठं कापालं मण्डल कफे। कफपित्तवातपित्तप्रवलानि तु कृच्छूकुष्ठानि ॥३६॥ पित्ते त्वौटुम्बरं विद्यात्काकणं तु त्रिदोषजम् ॥२५॥ कुष्ठगतदोपज्ञानार्थ वातादिलिंगान्याह-रौक्ष्यमित्यादि । वातपित्ते श्लेग्मपित्ते वातश्लेष्मणि चाधिके । दाहादयः पित्तलिङ्गानि ।। चिकित्सानिवृत्यर्थ साध्यासाध्य- ऋण्यजिह्व पुण्डरीकं सिध्मकुष्ठं च जायते ॥ २६॥ | कुष्ठान्याह-सरित्यादि ॥ ३२-३६ ॥ ।