पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४६ चरकसंहिता। [चिकित्सितस्थानम् वातोत्तरेपु सपिर्वमनं लेप्मोत्तरेपु कुप्ठेषु । वरेचनिधूमः श्लोकस्थानेरितैश्च शाम्यन्ति । पित्तोत्तरेपु मोक्षो रक्तस्य विरेचनं चाग्रे ॥ ३७॥ समयः कुटकिलासाः प्रयोजितरुत्तमाङ्गस्याः॥४७॥ वमनविरेचनयोगाः कल्पोक्ताः कुष्टिनां प्रयोक्तव्याः। स्थिरकठिनमण्डलानां स्विन्नानां प्रस्तरप्रणाडीभिः। प्रच्छनमल्पे कुष्ठे मतं शिराव्यधनं महति च शस्तम्॥ चैर्विघट्टितानां रक्तोत्लेशोऽपनेतव्यः ॥ १८ ॥ बहुदोषः संशोध्यः कुष्टी बहुशोऽनुरक्षता प्राणान् । आनृपवारिजानां मांसानां पोट्टलैः सुखोष्णैश्च । दोपे तिमात्रहते वायुर्हन्यादवलमाशु ॥ ३९ ॥ स्विन्नोत्स्यिन्नं विलिखेत्कुष्टं तीक्ष्णेन शस्त्रेण ॥ ४९ ॥ रुधिरागमार्थमथवा शुझालायुभिराहरेद्रक्तम् । स्नेहस्य पानमिष्टं शुद्धे कोठे प्रवाहिते रुधिरे । प्रच्छितमल्पं कुष्टं विरेचयेद्वा जलौकाभिः ॥ ५० ॥ वायुर्हि शुद्धकोष्टं कुष्ठिनमवलं विशति शीघ्रम् ॥४० ये लेपाः कुष्टानां युज्यन्ते नि तात्रदोषाणाम् । यथाक्रमं चिकित्सामाह-वादोत्तरेष्विति । अग्रे इति सपि- संशोधिताशयानां सद्यः सिद्धिर्भवेत्तेपाम् ॥ ५२ ॥ रादिषु योज्यंते। नातोत्तरादिषु योज्यंते। तेन बातोत्तरादिपु सूत्रस्थाने यद्यपि एकैव पैरेचनिको धूम उक्तस्तथापि सपिः प्रथमं कर्तव्यम् । तदर्थ पक्ष्यमाणा चिकित्सा कार्या | तोकदव्यैर्व्यस्तसमस्तयो धूमा भवन्तीति बहुवचन मिह इति। यहुशः इति बहुपक्ष्यमाणार्थ स्तोकस्तोकनिर्हरणे पुनः पुनः कृतम् । नाटयेव नाडी पुष्करनाडी स्वेदाध्याये उक्का कूच शोध्यः । एकदाहि भूरिदोपहरणे वलक्षयो महालयः स्यात् । शत्रविशेषमाह-रक्तोत्लेश उचिरं रकं स्थित्येनोत्स्विन्नम् । अत एवाह-दोपेत्यतिमात्रहते इत्यादि । दोषे इति जाती ए. | विनोरिखनम् । रुधिरागमामुहिदिति संबंधः । निहतोऽ. कवचनं । तेन कफपित्तयोरपि प्रहणम् । किंवा दोष इति एक सदोषो येषां ते निहतास्रदोषाः ॥ ४७-५६ ॥ वचनेनैव एकदोपस्याप्यतिमात्रहरणे वायुहन्यादिति । मेहस्य पानं ज्ञेयं । अशुद्धकोष्ठस्य व्याधिवर्धनं भवति । उक्तं हि-येपु न शस्त्र क्रमते स्पर्शेन्द्रियनाशनानि यानि स्युः। शेपदोपे व्याधिरतिवर्धते इति । शोधनेन तु निःशेपे दोषे तेपु निपात्यः क्षारो रक्तं च दोपं च निःस्राव्य ॥५२॥ कृते सशेषदोपता नास्ति ।। ३५-४० ।। पापाणकठिनपरुपे सुप्ते कुठे स्थिरे पुराणे च । दोपोलिटे हदये थाम्यः कुठेप चोप्रभागेषु । पीतागदस्य कार्यो विपैः प्रदेहोऽगदैश्चानु ॥ ५३ ॥ कुटजफलमदनमधुकैः सपटोलैर्निम्बरसयुक्तः॥४१॥ स्तब्धानि सुप्तसुप्तान्यस्वेदकण्डलानि कुष्टानि । शीतरसः पकरसो मधूनि मधूकं च वमनानि । कृर्चेर्दन्तीत्रिफलाकरवीरकरअनिम्बकुटजानाम् ५४ कुठे त्रिवृता दन्ती त्रिफला च विरेचने शस्ता२ जात्यर्कनिम्बजेर्वा पत्रैः शस्त्रैः समुद्रफेनैर्वा । सौवीरकं तुपोदकमालोडनमासवांस्तु शीध्वादीन् । घृष्टानि गोमयैर्वा ततःप्रलेः प्रदेशानि ॥ ५५ ॥ शंसन्त्यधोहराणां यथा विरेक क्रमश्चेष्टः ॥ १३ ॥ मारुतकफकुष्टनं कमक्तिं पित्तकुछिनां कार्यम् । कफपित्तरक्तहरणं तिक्तकपायैः प्रशमनं च ॥५६॥ दारूवृहतीसेव्यैः पटोलपिचुमर्दमदनकृतमालैः । सस्नेहैरास्याप्यः कुष्ठी सकलिङ्गयवमुस्तैः ॥ ४४ ॥ सौपि तिक्तकानि च यच्चान्यद्रक्तपित्तनुत्कर्म । वाह्याभ्यन्तरमत्र्यं तत्कार्य पित्तकुष्ठेपु ॥ ५७ ॥ घातोल्वणं विरिक्तं निरूढमनुवासनमालक्ष्य । फलमधुकनिम्वकुटजैः सपटोलैः साधयेत्ोहम्४५ न शसं कमत इति । सिरादिसंकटलान शहं योग्य भवति । स्पर्शन्द्रियनाशनानीति त्वगिन्द्रियहराणि सुप्तसुप्ता- दन्तीमधूकसैन्धवफणिजका पिप्पली करञ्जफलम् । नस्यं स्यात्सविडनं क्रिमिकुष्ठकफप्रदोषनम् ॥४६॥ नीति गुप्तवत् सुप्तानि अचेतनानि । सर्वधा स्पर्शाज्ञानीत्यर्थः । पित्तकुटिना रक्तपित्तहरादीनि कार्याणि इति योज्यम् ॥ सपीपि फुटजेत्यादिना वमनद्रव्याण्याह--शीतरसः शीतकपायः। तिक्तकानि ॥ ५२-५७ ॥ यथा घिरेकः क्रमः चेट इति प्रधानमध्यावरशुध्यपेक्षया पेयादिक्रमः द्विश एकशो वा कार्यः, उक्ताहि-'पेयाविलेपी- 'दोषाधिक्यविभागादित्येतत्कर्म कुष्ठनुत्प्रोक्तम् । मकृतं कृतं च यूपं रसं त्रीनुभयं तथैक । क्रमेण सेवेत नरो वक्ष्यामि कुष्ठशमनं प्रायस्त्वग्दोषसामान्यात्॥८॥ अकालान्प्रधानमध्यावरशुद्धिशुद्ध' इति । आस्थापनानुवासने दावी रसाञ्जनं वा गोमूत्रेण प्रवाधते कुष्ठम् । यद्यपि नास्थाप्या फुधिन इत्यादिना कुष्टे निषिद्ध तथाप्या- अभया प्रयोजिता वा मासं सव्योपगुडतैला॥५९॥ स्थापनानुवासनैकसाध्यायामवस्थायां कर्तव्ये एव । यदुक्तं- मूलं पटोलस्य तथा गवाक्ष्याः 'प्रवृत्तिनिवृत्तिलक्षणसंयोगे गुरुलाघवं संप्रधार्य सम्यगधि पृथक्पलांशं त्रिफला त्रिवृय । गच्छे-'दिति । तेनाद यातोल्वणमित्यादि । आस्थापनानु. स्थात्रायमाणा कटुरोहिणी चं वासनविधान सेव्यम् ॥ ४१-४६ ॥ भागार्द्धिका नागरपादयुक्ता ॥६०॥