पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः.७]. चक्रदत्तव्याख्यासंवलिता। ४४७ पलं तथैकं सह चूर्णितानां मुस्तं व्योपं त्रिफला मञ्जिष्ठा दारुपञ्चमूले ।। जले शृतं दोपहरं पिवेन्ना। सप्तच्छद निम्बत्वक् सविशालचित्रको मूर्वा ॥६॥ जीर्ण रसे धन्वमृगव्रजानां चूर्ण तर्पणभागैर्नवभिः संयोजितं समवाज्यम् । पुराणशाल्योदनमादीत ॥ ६१ ॥ श्रेष्ठं कुष्ठनिवर्ह णमेतत्प्रायोगिकं भक्ष्यम् ॥ ६४॥ कुष्ठानि शोर्फ ग्रहणीप्रदोष- श्वयधुं सपाण्डुरोग श्वित्रं ग्रहणीदोपमीसि । ब्रनमगन्दरपिडकाकण्डकोठांश्च विनिहन्ति ॥६५॥ मशीसि कृच्छ्राणि हलीमकं च । इति सर्वकुष्ठनाशकयोगः। पडानयोगेन निहन्ति चैव त्रिफलातिविषाकटुकानिम्वकलिङ्गकवचापटोला: हद्वस्तिशूलं विषमज्वरं च ॥१२॥ नाम् । दारिसांजनं, दावीकाथकृतं रसासनं, अभयाप्रयोगो | मागधिकारजनीद्वयपाकसूविशालानाम् ॥६६॥ गुडतैलयोः कुष्ठनिदानत्वेनोक्तयोरपि संयोगमहिमा हरीतक्या भूनिम्वपलाशानां दद्याद्विपलं ततस्त्रिवृद्वित्रिगुणा। समं प्रयोगो कुष्ठन्नो भवति । मूलं पटोलल्येति । पटोलमूलम् तस्याश्च पुनाही तचूर्ण सुप्तिनुत् परमम् ॥ ६७ ॥ तथा गवाक्ष्या अपि'मूलं, पलांशः पलपरिमाणः। त्रिफला त्रि- इति सुप्तिकुठे। वृच प्रत्येकं पलांशाः । यद्यपि च महातितोक्तं द्वितीयं पृथक् नवनीतकप्रयोगो रसेन जात्याः समाक्षिकः परमः। शब्देन त्रिफलायाः प्रत्येकं भागः सर्वत्र व्यवस्थापितः । सप्तदशकुष्टघाती माक्षिकधातुश्च मूत्रेण ॥ ६८ ॥ तथापि तस्यैवार्थस्य द्योतनार्थ पुनः पृथक्त्वं ग्राहयति । किंवा बायमाणायाः कटुरोहिण्याः पृथक् भागार्थकत्वं दर्श- सर्वव्याधिविनाशनमद्यात्कुष्ठी रसं च निगृहीतम् ॥ गन्धकयोगसुवर्णमाक्षिकयोगादेव (१)1 यति । त्रिफलायास्तु प्रसंगत एव पृथग्भागग्रहणं सिद्धम् ॥ वजं शिलाजतुसहितं सहितं वा योगराजेन । त्रायमाणा कटुरोहिण्याः प्रत्येक पटशाणमात्रं नागरस्य सर्वव्याधिहरणार्थमद्यात्कुष्ठी निगृह्य नित्यं च ॥७०॥ चोभयोरर्धभागपूरकत्वेनार्धपलापेक्षया चतुर्थपादद्वयेन चतु. ध्यं भवति । एवं त्रायमाणा कटुरोहिणी नागरः पलमेक खदिरखुरदारलारं श्रपयित्वा तद्रसेन तोयार्थम् । पटोलमूलादिभिः पंचपलानीति मिलित्वा पटपलानि क्षौद्रप्रस्थे कार्यः कार्ये ते चाष्टपालिके च ॥७॥ तथासत्येषां पटोलादीनां चूर्णीकृतानामिति जर्जरीकृतानां त्रिफलेले वरमरिचं पत्रं कनकं च कर्षांशम् ॥७२|| ततश्चायश्शूर्णानामष्टपलं प्रक्षिपेत्तथा मूलानि । पदपलानां पलमाकृष्य जले शृतं पिवेदेवं पड्दिनं प्रयोऽयम् । मत्स्यण्डिका मधुसमा तन्मांसमायले भाण्डे । पदिनप्रयोगेणैवास्य प्रायः कुष्ठहरत्वादुन्नीयते। एतद्व्याख्यान. मध्वासवमाचरतः कुष्ठकिलासे शमं यातः ॥७३॥ संमतिप्रदतंत्रांतराणीह लिख्यन्ते । तथाह्यग्निवेशः “पटोलमूलं इति मध्वासवः। त्रिफला विशाला च पलोन्मिता । पलार्धे नायमाणा व तथा कटुकरोहिणी । कर्पा नागरं दत्त्वा पट्पलान्यवचूर्णयेत् । खदिरकपायद्रोणं कुम्भे घृतभाविते समारोप्य ! जले नृतं पिबेत्कोप्णं चूर्णखान पलं पलमि"त्यादि । तथा चक्षु- | द्रव्याणि चूर्णितानि त्वष्टपलिकान्यत्र देयानि ॥७eli येणाऽस्याह--"पटोलमूलं निफला विशाला च पलांशिका।" त्रिफलाव्योपविडङ्गरजनी- कटुका त्रायमाणा च पलार्धा पादनागरा । तस्मात् पड्भाग- मुस्ताटरूपकेन्द्रयवसौवर्णी च । मुत्वाथ्य जले दोपहरं पिबेदिति अन्ये तुं व्याख्यानयन्ति यत् तथा त्वक् छिन्नरुहा चेति पलाशशब्देन कप उच्यते । तेन पटोलमूलस्य पृथक्कर्षः, तथा तन्मासं निद्धीत धान्यमध्ये ।। ७५॥ गवाक्षामूलस्य कर्षः तथा त्रिफलायाः कर्षः। वायमाणा च प्रातःप्रातः पिवेत्ततो युक्त्या नागरं पादयुका सति भागार्धका कर्पप्रमाणा भवति । एवं कटु- मालेन महाकुष्टं हन्त्येवाल्पं तु । रोहिणी च नागरपादयुक्ता सति कर्पार्धा भवति । एवं मिलिया पक्षणार्शःश्वासभगन्दरकासकिलासप्रमेहशोषांश्च। पलं चूर्णकृतं जले नृतं पिवेदिति । एतच तन्त्रान्तरे नाभवेति कनकवर्णः पीत्वारिष्टं कनकविन्दुम् ॥६॥ विरोधात् । तथा त्रिफलसमुदायभागस्य चान्यायसिद्धलानाति इति कनकविन्द्वरिष्टम् । मधु। जतूकणे "पटोलमूलत्रिफलागवाक्षीत्रिवृतापलैः" त्रायंती तर्पणभागैरिति सक्तुभागैः प्रयोजितमिति सततोपयोज्यम् । कटुका द्वाभ्यां कृत्वा नागरपादादिकं । चूर्ण पलं पिवेत्तस्साच्छु- त्रिफलेत्यादि योगं च पठति । लिलिहकः पाषाणभेदः औत्तरा- तमित्यादिवचनविरोधाजीणे रसे इत्यादि । विरेकेऽत्र रसभो- पथिक उच्यत इति निघंटौं । 'आसीदैत्यो महायाहुर्लिलिहानो जनं प्रयोगत्वात् धन्वमृगबजानां रसे - शाल्योदनमाददी-महासुरः। योजनानां त्रयस्त्रिंशत् कायनाच्छाद्य तिष्ठति । तेति ॥ ५८-६२॥ विष्णुचक्रेण संच्छिन्नो पपात धरणीतले वसा तस्य समाख्याता