पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४८ चरकसंहिता । [चिकित्सितस्थानम् 1 लिलीहक इति क्षिती' इत्यादि । जाया. इति आमलक्याः लोध्रस्य धातकीनां वत्सकवीजस्य नक्तमालस्य । कार्य ते चाटपालिके इति खदिरसुरदारुसारोकमाने मधु- कल्कश्च मालतीनां कुष्टेपद्वर्तनालेपः ॥ ९२ ॥ शर्कर इहापि शेयम् । सौवर्णीत्वनदारुहरिद्रा ॥ ६३-७६ ॥ शैरीपीत्वक् पुष्पं कार्पास्या राजवृक्षपत्राणि । कुष्टेप्वनिलकफकृतेप्येवं पेयास्तथापि पित्तेषु । पिष्टा च काकमाची चतुर्विधः कुष्ठनुल्लेपः ॥ ९३ ॥ इति चत्वारो लेपाः। कृतमालकाथश्चाप्येप विशेषात्कफकतेपु ॥ ७७ ॥ त्रिफलासवश्च गौडः सचित्रकः श्वित्ररोगकुष्टनः । इत्यनेन पिलयतीत्यपयांति । मांसेपु तोयकार्यमिति मांसप्रक्षा. एलेल्या दिना लेपानाह---धियो ओष्ठफलोपमा, कुरवक क्रमुकदशमूलदन्तीवरागमधुयोगसंयुक्तः ॥ ७८ ॥ लनापिटे च तोयकार्य तथा कि ये च तोयकार्य क्षारांभसा लघूनि चान्नानि हितानि विद्या- कार्यमिति योज्यम् । अत्र मांसपिटाभ्यां किण्वं कार्यम् । कि- त्कुष्टेषु शाकानि च तिक्तकानि । वश्व मोदकः साधनीयः। मोदको जगलः सुजातः समज नितः भल्लातकैश्च त्रिफलैः सनिम्बै- प्रलेपनमिति योज्यम् । मुत्तमित्यादी वर्णकमिलालेपनं त्यग्दो- युक्तानि चान्नानि घृतानि चैव ॥ ७९ ॥ पशब्देन गोयलीवर्दन्यायेन फिलासव्यंगादीनां .. ग्रहणम् । पुराणधान्यान्यथ जागलानि कुष्टमित्यादिको योगो ज्वरपिष्टको ज्ञेयः । तेनारग्वधीयोज- मांसानि मुद्गाश्च पटोलयुक्ताः । करंजैढगजं सकुष्टं गोमूत्रपिष्ठं च परः प्रदेहः । इत्यत्र शस्ता न गुर्वम्लपयोदधीनि गोमूत्रपिष्टत्वं विशेषतः । तेन न पोनरुक्तम् । उद्वर्तनमुन्म- नानूपमत्स्या न गुडास्तिलाश्च ॥ ८० ॥ र्दावलेप इत्यादावुनमर्दनमुद्भर्तनं ज्ञेयम् । शैरीपीत्वगादी त्रिफलासवश्व गौढ इत्यादी गोड इति शर्करास्थाने गुढेन | प्रत्येकद्रव्यकृतत्वेन चतुर्भिः प्रलेपो ज्ञेयः । अन्ये तु चतुर्भि- कृतः गौडः । हखक्रमुकं पूगफलं, वरांगं गुग्गुलुः, अत्र ! रपि मिलितैरवचूर्णनोद्वर्तनजलपिटलेपनरसकियालेपनभेदेनेह त्रिफलादीनां मानेऽनुक्तेऽपि आसयान्तरोफद्रव्यमानविभा- चतुर्विधलेपं वदंति । एतय विधाचतुष्टयमन्यप्रयोगेष्वपि गेन मानं ग्राह्यम् । लघूनीत्यादिनाहारमाह ।। ७७-८०॥ दृश्यते । तथाप्यालेपन सिद्धत्यान्नातिरमणीयम् ॥ ८१-९३॥ एला कुष्टं दारू शतपुष्पा चित्रफ विडङ्गं च । दाा रसाजनस्य च निम्बपटोलस्य खदिरसारस्य। कुष्टालेपनमिष्टं च रसासनाभया चैव ॥ ८ ॥ आरवधवृक्षकयोरित्रफलायाः सप्तपर्णस्य ॥ ९४ ॥ चित्रकमेला विम्वी वृपकं त्रिवृदर्कनागरकम् । इति पटकपाययोगा निर्दिष्टाः सप्तमश्च तिनिशस्य । स्नाने पाने च मतास्तथाष्टमश्चाश्वमारस्य ॥ ९५॥ चूर्णीकृतमष्टाहं भावयितव्यं पलाशस्य ॥ ८२ ॥ आलेपनं प्रधर्पणमवचूर्णनमेत एव च कपायाः । क्षारेण गवां मूत्रे घृतेन तेनास्य मण्डलान्याशु ! भिद्यन्ते विलयन्ति च लिप्तान्यकाभितप्तानि ॥८३॥ त्रिफलानिम्वपटोलमञ्जिष्टा रोहिणी वचा रजनी। तैलघृतपाकयोगे चेप्यन्ते कुष्टशान्त्यर्थम् ॥ ९६ ॥ मांसी मरिवं लवणं रजनी तगरं सुधागृहधूमः । एप कपायोऽभ्यस्तो हिनस्ति कफपित्तजं कुष्टम्९७ मूत्रं पित्त क्षारः पालाशः कुष्ठनुल्लेपः ।। ८४ ॥ एतैरेव च सर्पिः सिद्धं वातोल्वणं जयति कुष्ठम् । त्रपु सीसमयश्चूर्ण मण्डलनुत्फल्गु चित्रकं वृहती। एप च कल्पो दृष्टः खदिरासनदारुनिम्बानाम्॥९८॥ गोधारसः सलवणं दारु च सूत्रं च मण्डलनुत् ८५ दाया इत्यादी दावसिंबंधिनो रसांजनस्यैको योगः । कदलीपलाशपाटलिनिचुलक्षाराम्भसा प्रसन्नेन । मासेषु तोयकार्य कार्य पिष्टे च किण्वे च ॥ ८६ ॥ शेपास्तु पट्सप्तफस्तिनिशस्याटमोऽश्वमारस्य । अश्वमारस्तु तैमोदकः सुजातः किण्वैर्जनितप्रलेपनं शस्तम् । यद्यपि मूलत्वेनोकस्तथापि कुष्टेषु विषमयोगस्यापि विहित- स्यात्साधुः ॥ ९४-९८॥ मण्डलकुष्ठविनाशनमातपसंस्थे कृमिघ्नं च ॥ ८७॥ कुष्ठार्फतुत्थकट्फलमूलकवीजानि रोहिणीकटुका । मुस्तं मदनं त्रिफला करअ आरग्वधं कलिङ्गयवाः। कुटजफलोत्पलमुस्तं वृहतीकरवीरकाशीसम् ॥९९॥ दावी ससप्तपर्णा सानं सिद्धार्थकं नाम ॥ ८८ ॥ एडगजनिम्बपाठा दुरालभा चित्रको विडङ्गश्च । एप कपायो वमनं विरेचनं वर्णकस्तथोद्धपः । तितक्ष्वाकुबीजं कम्पिल्लकसर्पपवचा दार्वी ॥१०॥ त्वग्दोपकुष्ठशोफप्रधानः पाण्डुरोगनः ॥ ८९ ॥ एतैस्तैलं सिद्धं कुष्ठनं योग एप वा लेपः। कुष्ठं करअधीजान्येडगजः कुष्ठसूदनो लेपः। उद्वर्तनं प्रधर्षणमवचूर्णनमेप एवेष्टः ॥ १०१ ॥ " प्रवृन्नाडवीजसैन्धवरसाजनकपित्थलोध्राश्च ॥९०॥ श्वेतकरवीरकरसो गोमूत्रं चित्रको विडङ्गश्च । करवीरमूलकल्क कुटजकरञ्जयोःफलंत्यचोदााः कुष्ठेपु तैलयोगः सिद्धोऽयं संमतो भिपजाम्॥१०२॥ सुमनः प्रवालयुक्तो लेपः कुष्टापहः सिद्धः ॥ ९१ ॥ इति श्वेतकरवीराद्यं तैलम् ।