पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः चक्रदत्तव्याख्यासंवलिता। १४९ ॥११६-११९॥ श्वेतकरवीरपल्लवमूलत्वक् वत्संकविडङ्गश्च । जीवन्ती मञ्जिष्ठा दारू कस्पिल्लकस्तथा.तुत्थम् । कुष्टार्कमूलसर्पपशिनुत्वमोहिणी कटुका ॥ १०३ ॥ | एप धृततैलपाकः सिद्धः सिद्धे च सर्जरसः एतैस्तैलं साध्य कल्कैः पादांशिकैगवां मूत्रम् । क्षेप्यः समधूच्छिटो विपादिका नश्यति व्याप्ता । दत्त्वा तैलचतुर्गुणमभ्यङ्गः कुष्टकण्डनः ॥ १०४ ॥ | चमककुष्ठं किंटिभं कुष्टं शाम्यत्यलसकं च ॥११॥ इति श्वेतकरवीरपत्राद्यं तेलम् । इति विपादिकायां तैलघृते। तिक्तेक्ष्वाकुबीजं द्वे तुत्थे रोचना हरिद्रे द्वे । किण्वं चराहरुधिरं पृथ्वीकासैन्धवंच लेपः स्यात् । वृहतीफलमेरण्डः सविशालश्चित्रको सूर्या ॥१०॥ लेपो योज्यः कस्तुम्वुरूणि कुष्ठं च मण्डलनुत् ११९ फाशीसहिङ्गुशिगुन्यूपणसुरदायतुम्बुरुविडङ्गम् । इति मण्डलकुष्ठे लेपः। लागलकं कुटजत्वक् कटुकाख्या रोहिणी चैव१०६ सर्पपकरंजेत्यादिना कुष्टेप्वनुपानसाधने सापपतैलादीनि सर्पपकल्कैरेतैमूने चतुर्गुणे साध्यम् । देयानि इति दर्शयति । अन्ये तु कुठेपु सामान्येन तैलायुक्ती कण्डकुष्टविनाशनमभ्यगान्मारुतकुष्टानं तैलम् । सापादीन्येव देयानि । न तिलतैलमित्यनेन दर्शितं इति इति तिक्तेष्वाकुतैलम् । वर्णयन्ति । घृततैलपाकेति यमकपाकः । अत्र च सिद्धे नेहे कनकक्षीरीशैला भानी दन्ती फलानि मूलं च । क्षेप्ययोः सर्जरसमधूच्छिष्टयोरपि कल्कार्थ दत्तमंजिष्ठादि- जातीफलानि प्रवालसर्पपलशुनविडई करसत्वका द्रव्याणां समानमानत्वं साहचर्याज्ज्ञेयम् । किंवा स्नेहादष्टमो सप्तच्छदार्कपल्लवमूलत्वनिम्वचित्रकास्फोताः। भागः सर्जरसमधूच्छिष्टयोरन्यत्र दृष्टत्वात् । तथाहि समूलाग्रै- गुढरण्डवृहतीमूलकसुरसार्जकफलानि ॥ १०९ ॥ | रंडेत्यादी द्विपस्थमेहपरिमाणे मधूच्छिष्टपलान्यष्टायुतानि कुष्टं पाठा मुस्तं तुम्बुरुमूर्वावचाः सपड्ग्रन्थाः। एडगजकुटजशिगुन्यूपणभल्लातकक्षवकाः ॥११०॥ पूतिकादारुजटिला पक्कसुरा क्षौद्रमुद्गपर्यो च । रितालमवाक्पुप्पी तुत्थं कम्पिल्लकोऽमृतासंज्ञः। | लेपः सकाकणासो मण्डलकुष्ठापहः सिद्धः ॥१२०॥ सौराष्ट्रीकाशीशं दावीत्वक् सर्जिकालवणम् ॥११॥ इति मण्डलकुष्ठे द्वितीयों लेपः। फलकैरेतैस्तैलं करवीरकमूलकपल्लवकपाये । चित्रकशोभाजनको गुडच्यपामार्गदेवदारूणि। सार्पपमथवा तैलं गोमूत्रचतुर्गुणं साध्यम् ॥११२॥ खदिरो धवश्च लेपः श्यामा दन्ती द्रवन्ती च १२१ स्थाप्यं कटुकालावुनितत्सिद्धं तेनास्यमण्डलान्याशु लाक्षारसाञ्जनेला पुनर्नवा चेति कुष्ठिनो लेपाः । भिन्द्याद्भिपगभ्यशात्कृमींश्च कण्डू चिनिहन्यात् ॥ | दधिमण्डयुताः सर्वे देयाः पण्मारुतकफना॥१२२॥ इति कनकक्षीरतलम् । इति पद्लेपः। कुष्ठं तमालपत्रं मरिचं समनःशिलं सकाशीसम्। एडगजकुष्ठसैन्धवसौवीरकसप्पैः कृमिलैश्च । तैलेन युक्तमुचितं सप्ताहं भाजने तान्ने ॥ ११४ ॥ कृमिकुष्ठमण्डलाख्यं दद्रुकुष्ठं च शममुपैति ॥१२॥ तेनालिप्तं सिध्मं सप्ताहायेति तिष्ठतो धर्म । इति एडगजादिलेपः। मासानवं किलासंसान मुक्त्वा विशुद्धतनोः११५ इति सिध्मलेपः। एडगजः सर्जरसो मूलकवीजं च सिध्मकुष्टानाम् । कानिकयुक्तं तु पृथमतमिदमुद्वर्तनं क्रमशो लेपाः कुष्टात्यादि एतैस्तैलं सिद्धमित्यत्र तिलतैलं ज्ञेयम् । इति सिध्मकुष्ठे लेपः। यन तु विशेपस्तत्र सापं वा अन्ये तु कुठेप्वालेपे सार्पपं ग्राहयति । पाने तु विशेषानुक्के तिलतैलमेव भवति । वासा त्रिफला पाने खाने चोद्वर्तने प्रलेपे च । करवीर इत्यादौ करवीरस्य गोमूत्रयोर्द्रवत्वं । श्वेतकरवीरेत्यादी वृहती सेंव्यपटोला सशारिवा रोहिणी चैव॥१२५॥ कल्कमानस्य च गोमूत्रमानमपि समानं । तुत्थेति कापरिका- खदिरावधातककुभा रोहीतककुटजधवनिम्बाः॥ तुत्थं । कनकक्षीरी वर्णक्षीरी । अर्वाक्पुष्यपामार्गावेति व्यप- सप्तच्छदकरवीराः शस्यन्ते सानपानेषु ॥ १२६ ॥ याति । धर्मेसातपे, नानं मुक्त्वेति स्नान वर्जयित्वा अयं- एति कुष्ठे स्नानं पानं च। प्रयोगः॥९९-११५॥ जलवायलोहकेशरपत्रप्लवचन्दनं मृणालानि । सर्पपकरअकोपातकीनां तैलान्यथेङ्गुदीनां च । भागोत्तराणि सिद्धं प्रलेपनं पित्तकफकुष्ठे ॥ १२७ ॥ कुष्ठेषुहितान्याहुस्तैलं यच्चापि खदिरस्य तैलानि११६ ययाहलोध्रयाकपटोलपिचुमन्दचन्दनरसाश्च । इति तैलानि ।। साने पाने च हिताः सुशीतलाः पित्तकुष्टिभ्यः १२८