पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५० चरकसंहिता । [चिकित्सितस्यानम् आलेपनं प्रियङ्गुर्हरेणुका वत्तकस्य च फलानि । | निम्बपटोलं दावी दुरालभां तिक्तरोहिणीं त्रिफलाम् सातिविषा च सेव्या सचन्दना रोहिणी कटुका। कुर्यादईपलांशं पर्पटकं त्रायमाणां च ॥ १३७ ॥ तिक्ततै/तवृतैरभ्यङ्गो दह्यमानकुष्ठेषु ॥ १२९ ॥ सलिलाढकसिद्धानां रसेऽष्टभागस्थिते क्षिपेत्तते । इत्यस्यङ्गः ॥ चन्दनकिराततिक्तकमागधिकात्रायमाणां च॥१३८ तैलैश्चन्दनमधुळप्रपुण्डरीकोत्पलयुतैश्चाभ्यङ्गः १३० मुस्तं वत्सकवीजं कल्कीकृत्यार्द्धकार्पिकान्भागान् । इति द्वितीयोऽभ्यङ्गः । नवसर्पिपश्च पट्पलमेतत्सिद्धं घृतं पेयम् ॥ १३९ ॥ पूतीलादी पक्कासुरा गोरसकर्कटी। पण्मास्तकफकुष्टना- | कुष्ठज्वरगुल्माशी ब्रहणीपाण्ड्वामयश्वयश्रुहारि । इति किण्वं वराहरुधिरेत्याद्युक्ताः पड़भवन्ति । अन्ये चि. | वीसर्पपिण्डकपामाकण्डमदगण्डन्नुत्तिक्तम् ॥१४० ॥ कांदीन्येव श्लोकंपादोक्तान् पङ् चर्णयंति । अवघातः क. इति तिक्तपट्पलकं घृतम् । णिकाकारः रोहितको रोहिड इति ख्यातः । वाप्यं कुष्ठं लोह- मगुरु प्लवं कैवर्तमुस्तकं भागोत्तराणि यथोत्तरमेकभागवृद्धानि ॥ मिति वचनस्य बाधकामिह योगमहिन्ना सर्पिपो नवत्वं ज्ञेयम् । निवमित्यादिना तिक्तपट्पलकमाह---सर्पिश्चाप्यनवं हित- रसा इति काथा:, तैलैरिति चंदनादिभिः ॥ १२०-१३०॥ प्रथमं सर्पिप इति पदं मानार्थ द्वितीयं तु वृतमिति पदं पेय- क्लेदे प्रपतति चाझे दाहे विस्फोटके सचर्मदले । त्वोपदर्शनार्थम् ॥ १४० ॥ शीताः प्रदेहसेकाव्यधनविरेचको घृतं तिक्तम् १३१ खदिरवृतं निस्ववृतं दाघृितमुत्तमं पटोलवृतम् । सप्तच्छदं प्रतिविषां शम्याकं तिक्तरोहिणी पाठाम्। कुष्टेषु रक्तपित्तप्रयलेपु मिपन्जितं सिद्धम् ॥ १३२॥ सुस्तमुशीरं त्रिफलां पटोलपिचुमर्दपर्णटकम् ॥ १४१ त्रिफलात्वचोऽर्धपलिकाः धन्वयवासं चन्दनमुपकुल्यां पाकं रजन्यौ च । पटोलपत्रं च कार्पिकाः शेपाः। पद्मन्यां सविशालां शतावरी शारिवे चोसे॥१४२॥ कटुरोहिणी सनिम्या वत्सकवी यासं मूममृतं किराततिक्तं च । यष्ट्याह्वात्रायमाणा च ॥१३३॥ कल्कान्कुर्यान्मतिमान्यष्टयाहां त्रायमाणां च ॥ एप कपायः साध्यो दत्त्वा द्विपलं मसूराणाम् । सलिलाढकेऽभागे शेपे पूतो रसो ग्राहाः॥१३४॥ कल्कस्य चतुर्भागे जलमगुणं रसोऽमृतयलानाम् । ते च कपायाष्टपले चतुष्पलं सर्पिपश्च पक्तव्यम् । द्विगुणो वृतात्प्रदेयत्तत्सर्पिः पाययेत्सिद्धम्॥१४४॥ यावत्स्यादष्टपलं शेपं पेयं ततः कोणम् ।। १३५ ॥ कुष्ठानि रक्तपित्तप्रवलान्य सि रक्तवाहीनि । तद्वातपित्तकुष्ठं वीसर्प वातशोणितं प्रबलम् । वीसर्पमम्लपित्तं वातासृपाण्डुरोगं च ॥ १४५ ॥ ज्वरदाहगुल्मविद्रधिविनसविस्फोटकान्हन्ति । विस्फोटकान्सपामानुन्मादं कामलां ज्वरं कण्डूम् । खदिरघृतमिलादौ खदिरादिभिघृतानि तत्र च खदिरस्य- हृद्रोगं गुल्मपिडकामसृग्दरं गण्डमालां च ॥१४६॥ सारं निवस्य त्वक् पटोलस्य च पत्रं, ग्राह्यं वृद्धव्यवहारात् । हन्यादेतत्सर्पिः पीतं काले यथावलं सद्यः । उक्तं च--'सारः स्यात्खदिरादीनां निंबादीनां वचं तथा, | योगशतैरप्यजितान्महाविकारान्महातिक्तम्॥१४७॥ फलं तु दाडिमादीनां पटोलादेर्दलं तथा' । त्रिफलामिति इति महातिक्तकं घृतम्। निस्तुपमसूराणां न तु मसूरा विदला अत्र श्यामा उक्तं हि सप्तच्छदमित्यादि । महांतिकघृतमाह--शम्याक आरग्व- जतूकणे--पुंलिंगेन मसूरविदलात्पलमिति । अष्टभागे इति पोडशपलेऽत्र एवान्ते कपायाष्टपले इति प्रथमादिवचनात धः । कल्कस्य चतुर्भागेति घृताच्चतुर्थो भागः । एतच सामान्यपरिभापासिद्धमिति स्पष्टार्धमुच्यते, अमृतवलानामिति पोडशपलमाह । अत्र चाष्टविंशत्युत्तरपलशतमानस्याप्टभाग- गुडूचीचलानामत्रापि निसर्विचनैकं कल्कादिभागार्थ, शेपे, पोडशपलानि भवन्ति । तच द्रवंपोडंशपलमष्टपलश- ब्देनाकृतद्वैगुण्यमेवोच्यते द्वितीय पेयत्वोपदर्शनार्थ, तृतीयकं महातिक्तकसंज्ञादर्श- । पलोपरि द्रवद्वैगुण्यं स्यात्तदा नार्थम् ॥ १४१-१४७ ॥ पोडशपलेन द्वात्रिंशत्पलानि स्युः । न चेह भागशेपे द्वात्रिं- शत्पलाधू किंतु पोडशपलत्वमेव तेनैतत्स्यादष्टपलशब्देनाकृतद्वै दोषे हृतेऽपनीते रक्ते वाह्यान्तरे कृते शमने । गुण्याद्वषोडशंपलग्रहणं तु नोनीयते । यत्पलोल्लेखनाबैगुण्यं स्नेहे च कालयुक्ते न कुष्ठमनुवर्तते साध्यम् ॥१४८॥ नास्ति किंतु कुडवादावेय द्रवद्वैगुण्यमिहानुमतम् । तत्रान्त-खदिरस्य तुलाः पञ्च शिंशपाशणयोस्तुले। रेऽपि संमतमिति यावत्स्यादष्टपलमित्यनेन कपायचतुःपलेन तुलार्धाः सर्व एवैते करजारिष्टवेतसाः ॥ १४९ ॥ संभूतस्याष्टपलं स्थाप्यं दर्शयति येषा च मात्रा कुष्ठिनां पर्पटः कुटजश्चैव वृपः कृमिहरस्तथा। भूरिमानद्रव्यसाध्यत्वेनोत्तमा ज्ञेया ।। १३१-१३६ ॥ हारिद्रो कृतमालश्च गुडूची त्रिफला त्रिवृत् ॥१५०॥