पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ७]. चक्रदत्तव्याख्यासंवलिता । ४५१ सप्तपर्णश्च सक्षुण्णो दशद्रोणेपु वारिणः । गवां रुधिरयुक्तम्।। धात्रीरसं च तुल्यांशं सर्पिपश्चाढकं पचेत् ॥१५१॥ | हस्तिसदाध्युपितं वा मालत्याः क्षारकक्षारम् १६४ अमृभागावशेपं तु कपायमवतारयेत् । इति लेपः। महातिक्तककल्कैस्तु यथोक्तैः पलसंमितैः ॥ १५२॥ नीलोत्पलं सकुष्ठं ससैन्धवं हस्तिमूत्रपिष्टं वा । निहन्ति सर्वकष्टानि पानाभ्यशनिपेषणात् । | मूलकवीजावल्गुजलेपः पिटो गवां मूत्रे ॥ १६५ ॥ इति द्वौ लेपौ। महाखदिरमित्येतत्परं कुष्ठविककारनुत् ॥ १५३ ॥ काकोदुम्वरिका वासा वल्गुजचित्रको गयां मूत्रे। इति महाखदिरं घृतम् । पिया मनाशिला वा संयुक्ता वर्हिपित्तेन ॥ १६६ ॥ प्रपतत्सुलसीकाप्रसुतेपु गात्रेषु जन्तुजग्धेपु । इतिचा द्वौ लेपौ। मूत्रं निम्वविडङ्गे स्नानं पानं प्रदेहश्च ॥ १५ ॥ किलासहन्तामूलान्यावल्गुजानि लाक्षा च । वृपकुटजसप्तपर्णाः करवीरकरञ्जनिम्बखदिराश्च । गोपित्तमञ्जने व पिप्पल्यः काललोहरजः ॥ १६७ ॥ स्माने पाने लेपे क्रिमिकुष्ठनुदः समोसूनाः ॥ १५५॥ ।। इति चित्रे प्रलेपः। इति या कृषिकुष्ठे "शुद्ध्या शोणितमोक्षैर्विरूक्षणैर्भक्षणैश्च शक्तूनाम् । पानाहारविधाने प्रसेचने धूपने प्रदेहे च । श्चित्रं कस्यचिदेव प्रशाम्यति क्षीणपापस्य ॥१६८॥ कृमिनाशनं विडझं विशिष्यते कुष्टहत् खदिरः॥१५६ दारुणं चारुणं श्वित्रं किलासं नामभित्रिभिः। इति वा कृमिष्ठे। 'विज्ञेयं त्रिविधं तच त्रिदोपं प्रायशश्च तत् ॥१६९|| एडगजः सविडङ्गो मूलान्यारग्बधस्य कुष्टानाम् । उद्दालनं श्वदन्ता गोऽश्ववराहोष्ट्रदन्ताश्च ॥१५७दोपे रक्ताधिते रक्तं तानं मालसमाश्रिते। एडगजः सविडङ्गो रजनीद्वयराजवृक्षमूलं च । मेदश्वेतं श्रितं श्वित्रे गुरुतश्चोत्तरोत्तरम् ॥ १७० ॥ कुष्ठोदालनमग्र्यं सपिप्पलीपाकलं योज्यम् । यत्परस्परतोऽभिन्नं बहु यद्रतलोमवत् । वित्राणां प्रशमार्थ प्रयोक्तव्यं सर्वतोविशुद्धानाम् ॥ यच्च वर्षगणोत्पन्नं तच्छित्रं नैव सिध्यति ॥ १७१ ।। वांस्यतथ्यानि कृतघ्नभावो खदिरस्य तुलेखादिक केचिदनार्प वदंति । साधयेदिलत्र निन्दा सुराणां गुरुधर्पणं च । सपिरिति शेषः । तत्र तु घृतमानानुक्तौ क्वाथशेपस्याढकाधिक- पापक्रिया पूर्वकृतं च कर्म द्रोणस्य नियतत्वात् । तत्काथचतुर्थभागप्रस्थाधिकाढकमात्र- हेतुः किलासस्य विरोधि चान्नम् ॥ १७२ ॥ वृतं साध्यम् । न कुष्ठमनुवर्तत इति । साध्य एवेत्यर्थः । कुष्ठः भवन्ति चात्रा खदिर इति हन्तृत्वेन खदिरश्च द्रयांतरेपु विशिष्यते । प्रकप- हेतुभ्यं लिङ्गं समासतो दोपनिर्देशात् । वान्भवंतीत्यर्थः । श्वदंता इति कुकुरदंताः उद्दालनमिति । प्रश- साध्यासाध्यं कृच्छ्रे कुष्ठापहाश्च ये योगाः ॥ १७३ ॥ मनं पाकलं कुष्टम् ॥ १४८-१५८ ॥ श्चित्रे सनमध्यं मलयूरस इप्यते सगुडः सिद्धाः किलासहेतुलिझं गुरुलाधवं शान्तिः। तं पीत्वा सुस्निग्धो यथायलं सूर्यपादसंतापम् १५९ | इति संग्रहः प्रणीतो महर्पिणा कुष्टनाशनेऽध्याये। सेवेत विरिक्तश्च व्यहं पिपासुः पिवेत्पेयाम् । स्मृतिवुद्धिवर्धनार्थ शिष्याय छुताशवेशाय ॥१७४॥ श्वित्रेऽङ्गे ये स्फोटा जायन्ते कण्टकेन तान्भिन्धात्॥ इति चरकसंहितायां चिकित्सितस्थाने स्फोटेषु विस्नुतेषु प्रातः प्रातः पिबेत्पक्वम् । सप्तमोऽध्याय ॥७॥

मलयूमशनं प्रियङ्गु शतपुष्पांचाम्भसा समुत्काथ्य ॥ स्वग्दोपाधिकारानुषंगावग्दोपविशेषस्य श्वित्रस्य चिकित्सा-

पालाशं व क्षार यथावलं फाणितोपेतम् । माह-वित्राणामित्यादि । नन्दपररोगाणां निदानमभिधाय यञ्चान्यत्कुष्ठनं श्वित्राणां सर्वमेव तच्छस्तम्। चिकित्सोच्यते श्वित्रस्य तु प्रथमं चिकित्सा 1 अत्र कोऽभि- खदिरोदकसंयुक्तं खदिरोदकपानमग्र्यम् ॥ १६२ ॥ प्राय उच्यते येयं कुष्ठचिकित्सोक्ता सा त्वग्दोपाणामपि सुमनशिलं विडॉ काशीसं रोचनां कनकपुप्पीम्।। हन्त्रीति श्वित्रस्योच्यते तेन सा चिकित्सा श्वित्राणां सविशेष श्वित्राणां प्रशमार्थ ससैन्धवं लेपनं दद्यात् ॥१६३॥ प्रयोक्तव्या। यदेतत्कुष्ठोद्गलनमुक्तं नाशने । तत् वित्राणां इति श्विने लेपः। सविशेषगाढतरं कर्तव्यमित्यर्थः । सर्वतो विशुद्धानामिति कदलीक्षारयुतं वा खदिरास्थिदग्धं वमनादिभिः शुद्धानां मलयू काकोदुवरिका । विजेंडगे इति