पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५२ चरकसंहिता। [ चिकित्सितस्थानम् श्वित्रयुक्तंडगे कनकपुष्पी सुवर्णक्षीरी । मालत्याः क्षारक स यक्ष्मा हुकृतोऽश्विभ्यां मानुपं लोकमागतः। क्षारमिति मालतीमुकुलक्षारं, क्षारको मुकुल उच्यते । अंजने | लब्ध्वा चतुर्विधं हेतुं समाविशति मानवान् ॥१०॥ द्वे सौवीरस्सांजनकं च कस्यचिदेव प्रशाम्यति इत्यनेन श्वित्रा- निदोपज्वरसामान्यात्कुष्ठमनु राजयक्ष्मचिकित्सितमुच्यते । णां दुरुपगमतामाह-नामभिरित्युक्तदारुणादिभिरेव । प्रायः- उन्मादापस्मारौ दक्षाध्वरध्वंसोत्पन्नावपि आगंतुत्वात्पश्चा- शब्देनैकदोष द्विदोषं च भवति दोष इत्यादिनोक्तं त्रैविध्यं | दुक्तौ । दिवौकसामित्यादिना प्रागुत्पत्त्यादिलक्षणं दर्शयति । विभजति सुश्रुते तु । प्रागुत्पत्त्या धातुक्षयो राजयक्ष्मणः प्रधान कारणं तथा इत्युक्तं न धनकुष्ठवद्रक्तादिकुष्ठलक्षणकारकं श्वित्रमित्यभि- भार्याखसमवर्तितस्याधर्मश्च कारणं भवतीति दृश्यते । कामव्य- प्रायेणोक्तम् । इह तु यद्वक्ताद्याश्रयित्वं श्वित्रस्योच्यते | सनसंयुक्ता स्त्री पुंसंगसंबंधा। देहे नेहपरिक्षयादिति । देहसार- तद्रक्तादिदोपमात्राभिप्रायेण । रक्तगतदोपं कुष्ठलक्षणकारितया क्षयात्स्नेहशब्देनहि सारवाचिना शुक्रौजसी ग्राह्ये । अवध्यात- तेनात्रापि त्वयात्रविकृतिकारकत्वं चित्रस्य संमतमेवेति न | मिति क्रोधेन वितितम् । गुरुकोधेनेति यक्ष्मरूपेण शुभां मतिं विशेषः । रक्तमित्यादिना साध्यकिलासलक्षणमाह--बचांसी- बुद्ध्यति खापराधजनितमात्मनः क्षयं बुवा चंद्रमसः स्वभाव- त्यादिना । वामानसं पापं कर्मोक्तम् । पापक्रियेत्यनेन जन्मांतर- दोपपरिहारार्थ शुद्धां बुद्धिं ज्ञात्वा विमुक्तग्रह इति ग्रहेण कृतमधर्म ग्राहयति । हेतुव्यमिति संग्रहश्लोकः । येषु येषु यक्ष्माख्येन विमुक्तः, सत्त्वं मनःशुद्धमिति निर्दोपम् ॥१-१०॥ कपालादिषु ये ये वाऽधिकाः दोषास्तेषां निर्देशः दोपनिर्देशः। अयथावलमारम्भ वेगसन्धारणक्षयम् । रौक्ष्यतोद इत्युक्तं दोषलिंग । गुरुलाघवमिति श्वित्रं गुरुतश्चो- यक्ष्मणः कारणं विद्यान्चतुर्थ विपमाशनम् ॥ ११ ॥ तरोत्तरमित्यनेनोक्तं ॥ १५९-१७४ ॥ अयथावलमारंभादियक्ष्महेतुत्रये बिहाररूपतया भिन्नजा- ॥ इति श्रीचक्रदत्तकृतायामायुर्वेददीपिकायां कुछ तीयत्वाद्विपमाशनं चतुर्थ पृथक् पठितम् । निर्देशादेव चतुष्के- चिकित्सितं समाप्तम् ॥ लब्धे चतुर्थमिति पदं साहसादीनां प्रधानानां बहुत्वेऽपि चतुर्विधानतिक्रमोपदर्शनार्थम् ॥ ११ ॥ अष्टमोऽध्यायः। युद्धाध्ययनभाराध्वलञ्चनप्लवनादिभिः । पतनैरभिघातैर्वा साहसैी तथा परैः ॥ १२ ॥ अथातो राजयक्ष्मचिकित्सितं व्याख्यास्यामः। अयथावलमारम्भैर्जन्तोरुरसि विक्षते। "दिवौकसां कथयतामृपिभिः श्रुता कथा । वायुः प्रकुपितो दोपावुदीयोभी विधावति ॥ १३॥ कामव्यसनसंयुक्ता पौराणी शशिनं प्रति ॥१॥ स शिरःस्थः शिरशूलं करोति गलमाश्रितः । रोहिण्यामतिसक्तस्य शरीरं नानुरक्षतः कण्ठोमंसं च कासं च स्वरभेदमरोचकम् ॥ १४ ॥ आजगामाल्पतामिन्दोदेहः स्नेहपरिक्षयात् ॥ २॥ पार्श्वशूलं च पार्श्वस्यो वर्चीभेदं गुदे स्थितः। दुहितॄणामसंभोगाच्छेपाणां च प्रजापतेः । जोधो निःश्वासरूपेण मूर्तिमान् निःसृतो मुखात् ३ क्षणनाचोरसो रक्तं कासमानः कफानुगम् । जृम्भां ज्वरं च सन्धिस्थ उरस्थश्चोरसो रुजम्॥१५॥ प्रजापतेहि दुहितरष्टाविंशतिमंशुमान । भार्यार्थ प्रतिजग्राह न च सर्वास्ववर्तत ॥ ४॥ जर्जरेणोरसा कृच्छ्मुरःशूली निरस्यति ॥ १६ ॥ इति साहसिको यक्ष्मा रूपैरतैः प्रपद्यते । गुरुणा तमवध्यातं भार्यास्वसमवर्तिनम् । रजोऽन्धमवलं दीनं यक्ष्मा शशिनमाविशत् ॥ ५॥ एकादशभिरात्मशो भजेत्तस्मान्न साहसम् ॥ १७ ॥ सोऽभिभूतोऽतिगुरुणा गुरुकोधेन निष्प्रभः । निदानोक्तमपि राजयक्ष्महेलादि पुनः प्रकरणवशार्तिक- देवदेवर्षिसहितो जगाम शरणं गुरुम् ॥६॥ चिनिदानोक्तविशेषविधित्सयोच्यते । उक्तं कारणचतुष्क अथ चन्द्रमसः शुद्धां मति बुद्धा प्रजापतिः । प्रपंचयति युद्धेत्यादि । सहसा शक्तिमनालोच्य यानि क्रियते तानि साहसानि । कफपित्तक्षणनादिव्याधिना रक्तकफनिष्ठी- प्रसादं कृतवान्सोमस्ततोऽश्विभ्यां चिकित्सितः॥७ वमेकमेवलक्षणमुरः शूलातिपीडित इत्यनेनोच्यते । शूल- स विमुक्तग्रहश्चन्द्रों विरराज विशेषतः। उरोरुक् रक्तनिष्टीवन विशेषणेनैव एकादशरूपत्वं पूर्यते ॥ तेजसा वर्धितोऽश्विम्यां शुद्धं सत्त्वमवांप च ॥८॥ १२-१७॥ क्रोधों यक्ष्मा ज्वरो रोग एकोऽर्थो दुःखसंज्ञितः। हीमत्वाद्वा घृणित्वाद्वा भयाद्वा वेगमागतम् । यस्मात्स राज्ञः मागासीद्राजयक्ष्मा ततो मतः॥९॥ वातमूत्रपुरीषाणां निगृह्णाति यदा नरः ॥ १८ ॥