पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] चक्रदत्तव्याख्यासंवलिता ४५३ तदा वेगमतीघातात्कफपित्ते समीरयन् । सर्वेऽपि निदोपजास्तेनैकरूपत्वाभिधानं युक्तम् । उक्तं, च ऊर्व तिर्यगधः कुर्याद्विकारान्कुपितोऽनिलः ॥१९॥ शल्ये-'एकप्रदेशानामेकनसांनिध्यातत्र क्रियायां चाविभा- प्रतिश्यायं च कासं च स्वरभेदमरोचकम् । : गेन प्रायेणे'साधनेन च । 'एक एवगनःशोषः सन्निपातात्म- पार्श्वशूलं शिरःशूलं स्वरमंसावमर्दनम् ॥ २० ॥ को गद' इतीहापि चोक्तम् । सर्वत्रिदोपजो यक्ष्मा इत्यायेवं अङ्गमर्द मुहुरछर्दिाभेदं विलक्षणम् । हेतुना लक्षणेन चतुर्णामपि भेदात्, भिन्न एव इति युक्तम् । रूपाण्येकादशैतानि यक्ष्मा यैरुच्यते महान् ॥ २१॥ अत्र हेतवोऽयथायलमारंभादयः उक्ता एवं लिंग व भिन्नं हीमत्त्वादित्यादिना वेगसंधारणजमाह-वमिदं त्रिल- अंगमर्द मुहुदछदितथा व! भेदखिलक्षणः । अन्यत्र हि साहसजं, कंठोध्यंस टरोरु जुभा च ॥ वेगसंधारणजे च क्षणमपि त्रिदोपलिंगमित्यर्थः पृथग्यातादिजनितम् १८-२१ वर्षोभेदखिलक्षणो न भवति । क्षयजे श्वासशूलसंतापाः । हत्कण्ठाभयत्रालकोधशोकातिकर्पणात् । विषमाशने छर्दनं रुधिरस्य, साहसजे अतिश्यायाभावः । व्यवायानशनाभ्यां च शुक्रमोजश्च हीयते ॥ २२ ॥ शोपे तु प्रतिश्याय इत्यादिलक्षणमेदः । चिकित्सितभेदस्तु अ. ततः स्नेहक्षयाद्वायुद्धो दोपानुदीरयन् । साधारणलक्षणे कृत एव तस्माद्देदो यक्ष्मणामेव तंत्रांतरे स्थू- प्रतिश्यायं ज्वरं कासमङ्गमः शिरोरुजम् ॥ २३ ॥ लदृष्टया भेद उत्तः । सूक्ष्मचिंतायां लयमेव भेदो युक्त्या हेयः । श्वासं विभेदमरुचि पार्श्वशूलं स्वरक्षयम् । पुनश्च इत्यादिना दोपलक्षणानि वक्ष्यति तत्सामान्येन यक्ष्मणः करोति चांससन्तापमेकादशमिहानहत् ॥ २४ ॥ प्रायोभाविलक्षणम् । चतुर्वपि समुच्छियोक्तमिति ज्ञेयम् । लिङ्गान्यावेदयन्त्वेतान्येकादश महागदम् । तेन न पुनरुक्तम् ॥ २६-३० ॥ संप्राप्तं राजयक्षमाप क्षयात्प्राणक्षयप्रदम् ॥ २५ ॥ पूर्वरूपं प्रतिश्यायो दौर्यल्यं दोपदर्शनम् । हर्पयादिना धातुक्षयजमाह । ओज इति । रस. रसेऽप्यो- | अदोपेग्नपि भावेपु काये बीभत्सदर्शनम् ॥ ३१ ॥ जःशब्दो वर्तते यदुक्तं---मलीभवति तत्प्रायः कल्पते किंचि- घृणित्वमश्नतश्चापि वलमांसपरिक्षयः। दोजसे इति । किंवा ओजो देहत्य सारम् सेहः क्षयादिति । देहसारशुक्रीजाक्षयात् । क्षयात्प्राणक्षयप्रदमिसत्र क्षयहेतु- स्त्रीमद्यमांसप्रियता प्रियता चावगुण्ठने ॥ ३२॥ साक्षयात्प्राणायावहमिति वा पाटः ॥ २२-२५ ॥ मक्षिकाघुणकेशानां तृणानां पतनानि च ॥ विविधान्यन्नपानानि वैषम्येण समश्चतः । प्रायोऽनपाने केशानां नखानां चाभिवर्धनम् ॥३३॥ जनयन्त्यामयान्घोरान्विपमान्मारतादयः॥ २६ ॥ पतत्रिभिः पतझैश्च श्वापदैश्वाभिधर्पणम् । स्रोतांसि रधिरादीनां चैपम्याद्विपमं गताः। स्वप्ने केशास्थिराशीनां भस्मनश्चाधिरोहणम् ॥३४॥ रुध्या रोगाय कल्पन्ते पुण्यन्ति च न धातवः ॥२७॥ | जलाशयानां शैलानां बनानां ज्योतिपामपि । प्रसेकं च कासं छर्दिमरोचकम् । शुप्यतां क्षीयमाणानां पततां यच दर्शनम् ॥ ३५ ॥ ज्वरमंसाभितापं च छर्दनं रुधिरस्य च ॥ २८॥ संप्रति चतुर्णामपि साधारण पूर्वरूपमाह--पूर्वरूपमि- पार्श्वशूलं शिरशूलं स्वरभेदमथापि वा। त्यादि । प्रतिश्यायच रूपे पठितः । तेन प्रतिश्यायः पूर्वरुप कफपित्तानिलकृतं लिङ्गं विद्याद्यथाक्रमम् ॥ २९ ॥ पूर्वरूपांतरसहिते रूपमिति विशेषः । न चैक एव प्रतिश्यायः इति व्याधिसमूहस्य रोगराजस्य हेतुजम् । पूर्वरूपार्थोऽपि व्याध्यवस्थायां वर्तमानत्वादिष्टं भवति । पूर्व- रूपमेकादशविधं हेतुश्चोक्तश्चतुर्विधः ॥३०॥ रूपाणि सर्वाणीत्यादिना 'सर्वपूर्वरूपाणां रूपानुवर्तनाच्याधी विविधानीत्यादिना विपमाशनजमाह-वैपम्येणेति । प्रकृ-रिष्टं युक्तम् ॥ काये वीभत्सदर्शनमिति विकृतिदर्शनम् । तिकरणादिअष्टविधाहारवैषम्यात् । अतिप्रवृद्धा वातादयो मक्षिकादीनां पतनानि अन्नपाने च योज्यम् । पतश्यांदि- विपमेणोन्मार्गेण गताः रुधिरादीनां स्रोतांसि रुध्या यक्ष्मरूपाय भिरभिघर्षणं खप्ने ज्ञेयम् । पतत्रिणः पक्षिणः, श्वापदा कल्प। इति योजना । यथाक्रममिति प्रथमश्लोकार्घविहितं व्याघ्रादयः केशास्थिराशीनामित्यादौ यचादर्शन मित्यन्तेन खे- कफकृतं द्वितीय लोकार्ध विहितं पित्तकृतं शेषं तु वातकृतम् । मे इत्यनुवर्तते ॥ ३१---३५ ॥ अत्र प्रत्येक एकादशलक्षणपाठेन एकादशलक्षणयोगेनैव राजयक्ष्मणः संपूर्णत्वं प्रायो भवतीति दर्शयति । यत्तु पडल- प्राग्रूपं बहुरूपस्य तज्ज्ञेयं राजयक्ष्यणः । क्षणत्वं विलक्षणत्वं वा यक्ष्मणो वक्ष्यति । तत्संपूर्णलक्षणस्यैव | रूपं तस्य यथोद्देशं परं शृणु सभेषजम् ॥ ३६॥ ज्ञेयम् ! न तु शेपागाम् । अथ अयथावलमारंभादिभेदेन यथास्वेनोमणों पाकं शारीरा यान्ति धातवः । चातुर्विध्यकथनेन तान्येव लक्षणानि सर्वत्र भवति । तथाच स्रोतसा,च यथास्वेन.धातुः पुण्यति धातुना ॥३७॥