पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५४ चरकसंहिता। [चिकित्सितस्थानम् . स्रोतसां संनिरोधाच्च रक्तादीनां च संक्षयात् । प्रतिश्यायस्ततो घोरो जायते देहकर्पणः । धातूष्मणां चापचयाद्राजयक्ष्मा प्रवर्तते ॥ ३८ ॥ तस्य रूपं शिरःशूलं गौरवं प्राणविष्ठवः ॥१७॥ तस्मिन्काले पचत्यग्निर्यदन कोष्टमाश्रितम् । ज्वरः कासः कफोत्लेशः स्वरभेदोऽरुचिः क्लमः। मलीभवति तत्प्रायः कल्पते किंचिदोजसे ॥ ३९ ॥ इन्द्रियाणामसामर्थ्य यक्ष्मा चातःप्रवर्तते ॥४८॥ तस्मात्पुरीपं संरक्ष्यं विशेषाद्राजवक्ष्मिणः। पिच्छिलं वहलं विस्नं हरितं श्वेतपीतकम् । सर्वधातुक्षयार्तस्य बलं तस्य हि विड्वलम् ॥ ४० ॥ कासमानो रसं यक्ष्मी निष्ठीवति कफानुगम् ॥२९॥ रसः स्रोतःसु रुद्धपु स्वस्थानस्थो विवर्धते । अंसपार्थाभितापश्च तापः पादकरस्य च । स ऊर्च कासवेगेन बहुरूपः प्रवर्तते ॥४१॥ ज्वरः सर्वाङ्गगश्चेति लक्षणं राजयक्ष्मणः ॥ ५० ॥ संप्रति यक्ष्मरूपाणि प्रपंचेन व्याख्यातुमाह-रूपं तस्ये प्रतिश्यायं विवृणोति-प्राणविष्टयो गंधाघ्राणादिरूपः । स्यादि । प्रपंचेन कथयिष्यामि रूपव्याकरणे कर्तव्ये यक्ष्मणः यक्ष्मा चातः प्रजायत इत्यनेनोक्तलक्षणप्रतिश्यायस्यैव . शरीरधातुपोपणविरोधकस्य धातुपोषणविरोधोपदर्शनार्थ- | पूर्वरूपता सूचयति । स ऊर्वकासरूपवेगेन बहुरूपः प्रव- माह--यथास्बेनेत्यादि । यथा स्वेनोमणा त्रयोदशविधेन, तते यदुक्तं यक्ष्मरूपं तद्विवृणोति, पिच्छिलमित्यादि । राज- धातुः पुण्यति धातुनेति रसेन धातू रक्तादिरूपः किंवा क्रम यक्ष्मणे क्षयस्य विशिष्टं लक्षणमाह-अंशेल्लादिलक्षणं राज- परिणामपक्षे रसेन र रफेन मांसं पुण्यतीति ज्ञेयम् , एवं यक्ष्मण इति ॥ ४६-५० ॥ धातुपोषणक्रम दर्शयिला यक्ष्मणि तद्विरोधमाह-स्रोतसा- नित्यादि । सन्निरोधादिति थक्ष्मकारकदोपेण निरुद्धत्वाद्रक्तादि- स्वरभेदो भवेद्वाताद्रूक्षः क्षामश्चलः स्वरः ॥ ५ ॥ वातापित्तात्कफादतात्कासवेगात्सपीनसात् । संक्षयोऽपि स्रोतोरोधात्तथा पोपकरसानायल्यान्य ज्ञेयः । धातूष्मापचयोऽपि धातुक्षयारोपप्रभावाम्य ज्ञेयः । यदा तालुकण्ठपरिप्लोपः पित्ताद्वक्तुमसूयते । धातोः पोषकरसहानिर्भवति तदा तस्मिनित्याद्योजसे इति कफान्मन्दो चिवद्धश्च स्वरः खुरुखुरायते ॥५२॥ सारभागाय रसायेति यावत् । विशेषाद्राजयक्ष्मणेति वचने-सद्यो रक्तविवन्धत्वात्स्वरः कृच्छ्रात्प्रवर्तते। नान्येपामपि दुर्बलानां पुरीपं रक्ष्यमिति सूचयति । विड्वल- कासातिवेगात्करुणः पीनसात्कफवातिकः ॥ ५३॥ मिति विडाधारं यचापि रसवलमुपपद्यते तच धातून पुष्णा- पार्श्वशूलं त्वनियतं संकोचायामलक्षणम् । ति । किंतु स्वस्थानेऽपि दयते । स्वस्थानस्थ इति हृदयस्थः | शिरःशूलं ससंतापं यक्ष्मिणः स्यात्सगौरवम् ॥५४॥ खरभेदं विभजते-वत्तुमसूयत इति वक्तुं नेच्छति । जायन्ते व्याधयश्चातः पडेकादशधा पुनः। खुरखुरायते इति खुरखुरशब्दं करोति सन्नोऽवसनः । कपण येषां संघातयोगेन राजयक्ष्मेति कल्प्यते ॥ ४२ ॥ इति कंठं कर्पति हिनस्तीति यावत् । पार्यशूलं खनियत्तमिति कासोंऽसतापो वैस्वयं ज्वरः पार्श्वशिरोरुजौ। न संकोचरूपेण नियतम् । कदाचिदायामरूपं कदाचित्संकोच- शोणितम्लेष्मणोश्छर्दिः श्वासा कोष्टामयोऽरुचिः४३ | रूपं न सर्वदा भाविशिरःशूलत्वेन वायुम् । ससंतापत्वेन रूपाण्येकादशैतानि यक्ष्मिणः पडिमानि चा। पित्तम् । सगौरवत्वेन श्लेष्माणमेवं त्रिदोपजन्यत्वं ज्ञेयम् कासो ज्वरः पार्श्वशूलं स्वरवर्चा गदोऽरुचिः॥४४॥ ॥ ५१-५४ ॥ सर्वैरर्धेस्त्रिभि_पि लिङ्गैर्मीसवलक्षये । अतिखिन्ने शरीरे तु यक्ष्मिणोः विपमाशनात् । युक्तो वय॑श्चिकित्स्यस्तु सर्वरूपोऽप्यतोऽन्यथा ४५ कण्ठात्प्रवर्तते रक्तं श्लेष्मा चोक्लिष्टसंचितः ॥५५॥ सवैरित्येकादशभिरधैरिति पनिरेकादशस्य ज्येष्ठभागपरिग्र सरक्तं कफमस्यतीति यदुक्तं तल्लक्षणं विवृणोति । अतिखिन्न हात् षडेपामधं भवति । दृष्टा चैपा विधा यथा निशन्मता स्नेहा- इति । अभितः सन्नोऽवसन्नः । अमिष्यन्द इति पाठपक्षेऽभि- निरूहान्तरिताश्च पदस्युरित्यनेनोक्तः । निभिरित्यादि त्रीणि | यंदगृहीत इत्यर्थः ॥ किंत्वभिपूर्व स्पंदतेः कथं रूपसिद्धिर्भ- यक्ष्मणो रूपाणि ज्ञेयानि शृंगग्राहिकया निर्देशात् । अन्ये तु | वतीति चिंतनीया । संचितोक्लिष्टमिति वक्तव्ये पूर्वनिपातनि- अंसपार्शमितापश्चेत्यादिवक्ष्यमाणं लक्षणत्रयं वर्तयति ।यमादुल्लिष्टसंचित इति कृतम् ॥ ५५ ॥ केचित्तु अंसपार्थाभितापश्चेत्यादिकं यक्ष्मसंबंध क्षयलक्षणं | रक्तं विषद्धमार्गत्वान्मांसादीनानुपद्यते। वंदति । अन्यथेति वलमासयोगेऽसति ॥ ४२-४५॥ आमाशयस्थमुक्लिष्टं बहुत्वात्कण्ठमेति बा ॥.५६ ॥ नाणमूले स्थितः श्लेष्मा रुधिरं पित्तमेव वा। वातश्लेष्मविवन्धत्वादुरसः श्वासमृच्छति । मारुताध्मातशिरसो मारुतं श्यायते. प्रति ॥ ४६॥ दोषैरुपहते चाग्नौ सपिच्छमतिसार्यते ॥ ५७ ॥ ..