पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः-८] चक्रदत्तव्याख्यासंवलिता। केवलरुधिरच्छर्दनेन युक्तं विवृणोति । रक्तमित्यादि । विविधाः प्रत्येकं पीनसादिविहिता जैयाः । साधारणीस्तु वियसुमार्गत्वादिति रत्तास्य मांसाद्यभिगमे यो मार्गः तन्निरो-पदंगरसादिरूपा साधारणविहिता ज्ञेया ।। ६१-६४ ॥ धात् मांसादभिगच्छद्रतं मांसाशये एव कृताधिष्ठान प्रक्ष- सपिप्पलिक सय सकुलत्थं सनागरम् । चणजलमिच विवद्धमार्गत्याहु भवति । यहुत्वेनोलिष्टं दाडिमामलकोपेतं स्निग्धमा रसं पिवेत् ॥ ६५ ॥ द्वारान्तरागमनात्कंठनेति । एवं रक्तस्य पोपकरसेनासंबंधात् तेन पडिनिवर्तन्ते विकाराः पीनसादयः । क्षीयमाणस्यामाशये एव बहुत्वं ज्ञेयम् । तेन रक्तादीनां च | मूलकानां कुलत्थानां यूपैर्चा सूपकल्पितैः ॥ ६६॥ संक्षयादित्यनेन रक्तक्षयो च उक्तः स उपपन्न एच॥५६-५७॥ यगोधूमशाल्यन्नैर्यथासात्म्यमुपाचरेत् । पृथग्दोपैः समस्तैर्वा जिह्वाहृदयसंश्रितः। पियेत्प्रसाद वारुण्या जलं वा पाश्चमूलिकम् ॥६७॥ जायतेऽरुचिराहारै टैरबैंश्च मानसैः ॥ ५८ ॥ धान्यनागरसिद्धं वा तामलक्याथे वा तृतम् । रोगाधिकारे पंचभक्तस्यानशनस्थानानीति । वातपित्त- | पर्णिनीभिश्चतसृभिस्तेन चान्नानि कल्पयेत् ॥ ८ ॥ कफद्वैपायासा इत्यनेन यद्यपि त्रिदोपजारुचिोक्ता तथापि कशरोत्कारिकामायकुलत्थयवपायसैः । चिकित्सार्थ द्वन्द्वजगुल्मवत विदोपजारुचिरुच्यते । वक्ष्यति-संकरस्वेदविधिना कण्डं पार्श्वमुरः शिरः॥ १९॥ चतुरोऽरोचकान्हन्थुः वाताचेकजसर्वजानिति । इयं च त्रि- स्वेदयेत्पनभनेण शिरश्च परिपेचयेत् । दोपजारुचिः प्रकृतिसमवायाख्या तेन रोगाधिकारे प्रत्येक बलागुचीमधुकशुतैर्वा वारिभिः सुखैः ॥ ७० ॥ दोपजारुचिगृहीतैव । प्रकृतिसमसमवायारब्धत्वेनैव त्रिदोप- | यस्तमत्स्यशिरोभिर्वा नाडीस्वेदैः प्रयोजयेत् । आरुचेः पृथक लक्षणं नोक्तम् । अतो वातादिलक्षणमेलकण्ठे शिरसि पार्थं च पयोभिर्वा सवातिकैः ॥७१॥ एव तस्याः लक्षणम् ॥ ५८ ॥ औदकानूपमांसानि सलिलं पाञ्चमूलिकम् । कपायतिक्तमधुरैर्विद्यान्मुखरसैः क्रमात् । सहमारनालं वा नाडीस्वेदं प्रयोजयेत् ॥ ७२॥ वाताद्यैररुचि जातां मानसीं दोपदर्शनात् ॥ ५९ ॥ सपिप्पलकमित्यादिके रसे यवागूसाधनवहव्यादिमान कपायमुखरसता बातजायां तितमुखरसता पैत्तिकायां यम् । मांसमानं तु पलानि द्वादश सूपसंस्कृतैरिति सुष्टूप- मधुरमुखरसता कफजायाम् । त्रिदोपजायां तु विदोपसुख. संस्कृतस्तेनेति पंचमूल्यादिसंस्कृतमलेन तिलतण्डलमानैस्तु तोनेया। दोपदर्शनादिति द्विष्टदर्शनात् ॥ ५९॥ कृशरा ज्ञेया। पनभंगवायेन पत्रभंगाश्च वातहरपल्लवाः । अरोचकात्कासवेगाहोपोत्लेशाद्भयादपि । सवातिकरिति तन्त्रातरे तु चातिकान्युत्तरयातिकानि च गुणेन- छर्दिा सा विकाराणामन्येपामप्युपद्रवः ॥ ६०॥ पठितानि । यथाविल्याग्निमंथकाश्मर्य श्रेयसी पाटला चला। छार्दै विभजतेऽरोधकादित्यादि । विकाराणामन्येपामपि । शालपर्णी पृश्निपर्णी वृहती कंटकारिका । वर्धमानं मूलकं च उपद्रव इत्येवंभूता छदिन यक्ष्ममाननियता किंवन्येपामपि वातिन्यवतारयेत् । कारमर्दवरे विल्वं कुलत्थान् शुष्कमू- विकाराणामेवं भूता छदिभवति । किंवा एवंभूता या छर्दिः | लकान् । श्वदंष्ट्रावेणुपर्णी च साश्वगंधा ॥ ६५-७२ ॥ सा भवति । तथा रोचकादिभ्य उत्थिताच्छर्दिरन्येपामपि जीवन्त्याः शतपुष्पाया चलाया मधुकस्य च । हिकाराजयक्ष्मादीनामुपद्रवो भवतीत्यर्थः ॥ ६ ॥ | वचाया बेशवारस्य विदार्या मूलकस्य च ॥ ७३ ॥ सर्वत्रिदोपजो यक्ष्मा दोघाणां तु चलावलम् । औदकानूपमांसानामुपनाहाश्च संस्कृताः। परीक्ष्यावस्थित वैद्यः शोपिणं समुपाचरेत् ॥ ६१॥ शस्यन्ते च चतुःस्नेहाः शिरम्पासशूलिनाम् ७४, प्रतिश्याये शिराशूले काले श्वासे स्वरक्षये। शतपुष्पा समधुकं कुष्टं तगरचन्दनम् । पार्श्वशूले च विविधाः क्रियाः साधारणीः शृणु६२ / आलेपनं स्यात्सघृतं शिरःपासशूलनुत् ॥ ७५ ॥ पीनसे खेदमभ्यङ्गं धूममालेपनानि च । ऋष्यप्रोक्ता गुडूची च मधुके शिग्रुरेव च । यवाग्वाश्च परिपेकावगाहांश्च यावकं वाट्यमेव च ।। ६३ ॥ यच्चान्यत्किंचिदौषधम् । सर्वमेतद्विजानीयाद्भिपगुत्तरवातिक- लवणाम्लकदृष्णांश्च रसान्नेहोपसंहितान् । मिति। नाडीस्वेदं प्रयोजयेदिति नाडीखेदं यथायोग्यतया. लावतित्तिरिदक्षाणां वर्तकानां च कल्पयेत् ॥ ६४॥ प्रयोजयेत् । जीयंत्यादीनां प्रत्येकमुपनाहा ज्ञेयाः। वेसवासे संप्रति सर्वेषां यक्ष्मणां सामान्यरूपं त्रिदोपजत्वं प्रतिपाद्य यथा---'अनस्थिपिशितं पिष्टं खिन्न गुडघृतान्वितं । कृष्णाम- दोपचलावलभेदेन च भेदं सूचयित्वा सामान्यां य विशेषां | रीचसंयुक्त संवार इति स्मृतः' इति ॥ ७३-७५ ॥ च चिकित्सा सूचयन्नाह–सर्व इत्यादि । विविधा इति वला रास्ता तिला समिधुकं नीलमुत्पलम् । भिन्नाः साधारणीत्यनेनाभिन्नाश्च शृण्विति योज्यम् । तत्र | पलङ्कपा देवदारु चन्दनं केशरं वृतम् ॥ ७६ ॥