पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५६ चरकसंहिता। [ चिकित्सितस्थानम् वीरा चला विदारी च कृष्णगन्धा पुनर्नवा। दशमूलेन पयसा सिद्धं मांसरसेन च । शतावरी पयस्या च कत्तृणं मधुकं वृतम् ॥ ७६ ॥ चलागर्भ घृतं सद्यो रोगानेतान्प्रवाधते ॥ ९१॥ . चत्वार पते श्लोकार्धेः प्रदेहाः परिकीर्तिताः । भक्तस्योपरि मध्ये वा यथाग्नि प्रविचारितम् । शस्ताः संसृष्टदोपाणां शिरःपासशूलिनाम्॥७८॥ रानाघृतं वा सक्षीरं सक्षीरं वा वलावृतम् ॥१२॥ नावनं धूमपानानि हाश्चोत्तरभक्तिकाः। | लेहान्कासापहान्स्वर्यान्श्वासहिकानिवर्हणान् । तैलान्यभ्यङ्गयोगानि बस्तिकर्म तथा परम् ॥ ७९ ॥ शिरःपा/सशूलनान्नेहांश्चातःपरं शृणु ॥ ९३॥ पलंकपा गुग्गुलः । सक्षीरकाकोली शिरःपासिलिनों घृतं खजूरमृद्वीकाशर्कराक्षौद्रसंयुतम् । शस्ता इति योज्यम् ॥ ७६-७९ ॥ सपिप्पलीकं चैस्चर्यकासश्वासनिवहणम् ॥ ९४ ॥ जलौकालावुशूङ्गैर्वा प्रदुष्टं व्यधनेन वा । दशमूलशतात्क्षीरात्सर्पिर्यटुदियान्नवम् । शिरस्पार्थासशूलेपु रुधिरं तस्य निहरेत् ॥ ८० ॥ सपिप्पलीकं सक्षौद्रं तत्परं स्वरवोधनम् ॥ ९५॥ प्रदेहः सधृतश्चेष्टः पद्मकोशीरचन्दनः । दूर्वामधुकमञ्जिष्ठाकेशरैर्वा घृताप्लुतैः ॥ ८१ ॥ शिरःपासिशुलनं कासश्वासज्वरापहम् । प्रपौण्डरीकनिर्गुण्डीपझकेशरमुत्पलम् । पञ्चभिः पञ्चमूलैर्वा मृताद्यदुदियादृतम् ॥.९६ ॥ कशेरुकाः पयस्या च ससर्पिकं प्रलेपनम्॥ ८२॥ दशमूलेल्यत्रावांतरसाहचर्याद्यथा बलाया एव कल्के चन्दनायेन तैलेन शतधौतेन सर्पिपा। दशमूलस्य काथो ज्ञेयः ॥ किंवा दशमूलेन पयसेति पाठः । अभ्यङ्गः पयसा सेकः शस्तश्च मधुकाम्बुना ॥ ८३॥ तेन दशमूलसिद्धेन क्षीरेणेत्यर्थः। रानाघृतं वा रानाक्षीरे माहेन्द्रेण सुशीतेन चन्दनादिश्तेन वा । रोगानेतान्प्रवाधत इति योजना । तथा चलाघृतं च क्षीरं च परिपेकःप्रयोक्तव्य इति संशमनी क्रिया ॥ ८४॥ प्रवाधते इति योजना । कासे वक्ष्यमाणं बलाधृतं च वात- इति संशमनी क्रिया। रक्त वक्ष्यमाणं तत्क्षीरेण महोत्पलमेतान्दोगान् प्रवाधत गंगालायुजलोकोभिरित्यत्र पित्तदृष्टे जलौका कफ दुष्टे सोद्रयोः प्रक्षेप्यत्वं ज्ञेयम् । पंचभिः पंचमूलैर्वा यद्धृत- इत्याचार्यों वक्ष्यति । सपिप्पलीकं सक्षौद्रमित्यत्र पिप्पली- रक्त लाबु ज्ञेयं । यदुक्तं-'पित्ताचितं जलौकोभिरलाव्या तु मुदियात्तत्सपिप्पलीके सक्षौद्रं खरवोधन मिलादि योजना कफान्वितम् । शोणितं वातदुष्टं तु विपाणेनाशु निहरे'दिति । व्यधनं तु सिराव्यधरूपम् ॥ ८०-८४ ॥ दोपाधिकानां वमनं शस्यते सविरेचनम् । पञ्चानां पञ्चमूलानां रसे क्षीरचतुर्गुणे । लोहखेदोपपन्नानां सस्रोहं यन्न कर्पणम् ॥ ८५ ॥ सिद्धं सर्पियत्येतद्यक्ष्मणः सप्तकं वलम् ॥ ९७ ॥ शोपी मुञ्चति गात्राणि पुरीपत्रंसनादपि । खजूरं पिप्पली द्राक्षा पथ्या शृङ्गी दुरालभा। अवलापेक्षिणीं मानां किं पुनर्यो चिरिच्यते ॥ ८६॥ त्रिफला पिप्पली मुस्तं शृङ्गाटीगुडशर्कराः ॥९८ ॥ योगात्संशुद्धकोठानां कासे श्वासे स्वरक्षये। वीरा शटी पुष्कराख्यं सुरसः शर्करा गुडः । शिरपा सशूलेषु सिद्धानेतान्प्रयोजयेत् ॥ ८७ ॥ 'नागरं चित्रको लाजाः पिप्पल्यामलकं गुडः ॥९९॥ बलाविदारिगन्धाधेविदार्या मधुकेन वा । श्लोकाविहितानेताल्लिह्यान्ना मधुसर्पिषा । सिद्धं सलवणं सर्पिर्नस्यं स्यात्स्वर्यमुत्तमम् ॥ ८८॥ | कासश्वासापहान्स्वर्यान्पार्श्वशूलापहांस्तथा ॥१०॥ प्रपौण्डरीकं मधुकं पिप्पली वृहती वला । पंचानामित्यादिना योगांतरमाह-क्षीरचतुर्गुण इति । क्षीरेण क्षीरं सर्पिश्च तत्सिद्धं स्वयं स्यान्नावनं परम् ॥८९॥ समं घृतम् पंचानां पंचमूलीनां रसचतुर्गुणेन पंचमूलक्काथ- शिरपा सशुलनं कासश्वासनिवर्हणम् । त्रिगुणः घृतसमं च क्षीरं ज्ञेयम् । उक्तं हि जतूकणे दशमूल. प्रयुज्यमानं बहुशो घृतं चोत्तरभक्तिकम् ॥ ९॥ शृतक्षीराज्जातं सपिर्नवं च पिप्पलीमधुयुकं यत् पंचपंचमूल- यत्र कर्षणमित्यनेन मृदुवमनविरेचनं यत्र कर्पणायं इति कथितादुत्थितं च यत् । कथिततुल्यपयस्के पक्वमिति सप्तकं दर्शयति । प्रपौण्डरीकमित्यादि क्षीरं द्रवम् । ये तु क्षीरं खरवोधनमित्यादि फलश्रुतौ यक्ष्माणं सप्तकं वलम् । इत्यनेन सपिरित्येकपदेन पठंति ते क्षीरोत्थं सर्जिलेनैव पाचयन्ति । ये सप्तगदाः पठितास्ते ज्ञेयास्तेषु च हिका पठिता सा च घृतं चोत्तरभक्तिकमित्युक्तमेव घृतं भक्तोत्तरं शिरःशूलहरं राजयक्ष्मलक्षणेयु यद्यपि न पठिता तथाप्युपद्रवरूपा ज्ञेया । भवति ॥ ८५-९०॥ पुष्कराख्यं पुष्करमूलं ॥ ९४-१००॥ ।