पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] चक्रदत्तव्याख्यासंवलिता। ४५७ सितोपलां तुगाक्षीरी पिप्पली बहुला त्वचम् । टीकाकृतास्तु वहवो जलमेव द्रवं पठति। अत्र क्षीरे बाथकल्फ- अन्त्यादूर्व द्विगुणितं लेहयेन्मधुसर्पिपा ॥ १०१ ॥ साध्ये चतुर्गुणहीरात्काथ्यादिद्रव्यं चाष्टभागेन ज्ञेयम् । मधुकं चूर्णितं प्राशयेद्वा तच्छालकासकफातुरम् । प्रक्षेपार्थे योध्यम् ॥ १०९-११४ ॥ सुप्तजिह्वारोचकिनमल्पानि पार्श्वशूलिनम् ॥१०२॥ (यक्ष्मिणां ज्वरदाहेपु ससर्पिपका प्रशस्यते । हस्तपादाङ्गदाहेपु ज्वरे रके तथोलगे। कफप्रसेके बलवान् श्लैष्मिकश्छदयेन्नरः॥११५ ॥ वासासपिः शतावर्या सिद्धं चा परमं हितम्१०३॥ पयसा फलयुक्तेन मधुरेण रसेन वा । सितोपलादावन्यादूर्ध्व द्विगुणितमित्सन्लायात्त्वच एकोभा- सर्पिष्मत्या यवाग्वा वा वमनीयोपसिद्धया ॥११॥ गः बहुलाया भागद्वयं, पिप्पल्या भागचतुष्टयम् । तुगक्षीरं पं. स वान्तोऽद्याच लध्वन्नमनकाले सदीपनम् । शलोचनानुकारि पार्थिवं द्रव्यम् । तस्याटभागाः सितोपलाया- यवगोधूममाध्वीकशीध्वरिष्टसुरासवान् । तुपोडश । ऊर्ध्वंशब्दन चेहातीतोच्यते । विवक्ष्यमाणा अर्वा- जाङ्गलानि च शूल्यानि सेवमानः कर्फ जयेत्।।११७ धोभागस्य स्थानात्तेन क्वचित् ऊर्वमित्वादावफ्गतोऽपि ऊवंश- ! श्लेप्मणोऽतिप्रसेके तु वायुःलेष्माणमस्यति । ब्दश्चरति । हस्तेलादिकं वक्ष्यमाणयासाघृतं रक्तपित्तोक्कं च । कफप्रसेकं तं विद्वान्निग्धोपणेनैव निर्जयेत् ॥११८॥ योनिच्यापचिकित्सितवक्ष्यमाणं च ॥ १०१-१०३ ॥ क्रिया कफप्रसेके या वम्यां सैव प्रशस्यते । दुरालभां श्वदंष्ट्रां च चतस्रः पणिनीलाम् । : हृद्यानि चान्नपानानि यातघ्नानि लघूनि च ॥ ११९॥ भागान्पलोन्मितान्कृत्या पलं पर्पटकस्य च ॥१०॥ प्रायेणोपाहताग्नित्वात्सपिच्छमतिसार्यते। पचेद्दशगुणे तोये दशभागावशेपिते । प्राप्मोत्यास्यस्य वैरस्यं न चान्नमभिनन्दति ॥ १२० ॥ रले सुपूते द्रव्याणामेपां कल्कान्समावपेत् ॥१०५॥ तस्यान्निदीपनान्योगानतीसारनिवर्हणान् । शव्याः पुष्करमूलस्य पिप्पलीवायमाणयोः। वक्रशुद्धिकरान्कुर्यादरुचिप्रतिवाधकान् ॥ १२१ ॥ तामलक्याः किरातानां तिक्तस्य कुटजस्य च १०६ सनागरानिन्द्रयवापिवेद्वा तण्डुलाम्बुना। फलानां शारिवायाश्च सुपिष्टान्कर्पसंमितान् । सिद्धां यवागू जीणे च चाङ्गेरीतकदाडिमैः ||१२२॥ - ततस्तेत घृतप्रस्थं क्षीरद्विगुणितं पचेत् ॥ १०७ ॥ पाठां विल्वं यमानी च पातव्यं तसंयुतम् । ज्वरं दाहं भ्रम कासमंसपार्श्वशिरोरुजम् । दुरालभां शृङ्गवेरं पाठां च सुरया सह ॥ १२३ ॥ तृष्णां छर्दिमतीसारमेतत्सर्पिरपोहति ॥ १०८ ॥ जस्थानमध्यं विल्वं च सकपित्थं सनागरम् । इति गोक्षुराद्यवृतम् । पेयामण्डेन पातव्यमतीसारनिवृत्तये ॥ १२४ ॥ श्वदंष्ट्राये पचेद्दशगुणे तोये इसनेन घृताद्दशगुणतोयेनेति । एतानव च योगांत्रीपाठादीन्कारयेत्खडान् । ज्ञेयम् । द्रव्याद्दशगुणतोयेन काथस्याल्पत्वं स्यात् । प्रस्थ- ससूपधान्यान्सस्नेहान्साम्लान्संग्रहाणान्परान् १२५ तात्तु दशगुणतोये दशभागावशिष्ट प्रस्थमानत्वं कपायस्य वेतसार्जुनजम्बूनां मृणालीकृष्णगन्धयोः । भवति तन जतूकर्णानुमतम् ॥ १०४–१०८ ॥ श्रीपर्ष्या मदयन्त्याश्च यूथिकायाश्च पल्लवान्॥१२॥ जीवन्ती मधुकं द्राक्षां फलानि कुटजस्य च । चाङ्गेर्याश्चक्रिकायाश्च दुग्धिकायाश्च कारयेत् ॥ शटी पुष्करमूलं च व्यात्री गोक्षुरकं वलाम्॥१०९॥ खडान्दधिसरोपेतान्ससर्पिष्कान्सदाडिमान १२७ नीलोत्पलं तामलकी त्रायमाणां दुरालभाम् । मांसाना लघुपाकानां रसाः सांग्राहिकैर्युताः। पिप्पली च सम, पिष्वा घृतं वैद्यो विपाचयेत्॥११०॥ व्यजनार्थे प्रशस्यन्ते भोज्यार्थे रक्तशालयः ॥१२८ ॥ एतद्व्याधिसमूहस्य रोगेशस्य समुत्थितम् । स्थिरादिपञ्चमूलेन पाने शस्तं शृतं जलम् । रूपमेकादविध सर्पिरश्यं व्यपोहति ॥ १११ ॥ तकं सुरा सचुक्रिका दाडिमस्याथवा रसः ॥ १२९॥ बलां स्थिरां पृश्निपर्णी वृहती सनिदिग्धिकाम् । दीपनं ग्राहि निर्दिष्ट भेपज भिन्नवर्चसे । साधयित्वा रसे तसिन्पयो गव्यं सत्तागरम् ॥११२ परं मुखस्य वैरस्यनाशनं रोचनं शृणु। १३०॥ द्राक्षा खजूरर्पिः पिप्पल्या च शृतं सह । ज्वराणामित्याद्याचस्थिक विधिमाह-वामनीयानि मदन- सक्षौद्रं ज्वरकासनं स्वयं चैतत्प्रयोजयेत् ॥ ११३॥ फलादीनि । सदीपनमिति दीपनशुध्यादि साधितम् । वम्यां आलस्य पंयसश्चैव प्रयोगो जाइला रसाः। सैव प्रशस्यत इसन कफप्रसेको द्विविधः खतंत्रः कफकृतः यूपार्थ चणका मुद्गा मकुष्टश्योपकल्पिताः । तथी भातपराधीनोक्तः। एवं छर्दिमपि द्विधा विभज्य कफप्रसेक- ज्वराणां शमनीयो यः पूर्वमुक्तः क्रियाविधिः ११४ क्रियानुसारेण श्लेष्मप्रधानायां वमनादि । वातप्रधानायाम- जीवन्यादि पूर्वयोगोक्तं क्षीरयुक्तमेव द्रवमिच्छन्ति । स्निग्धसेवानुरूपा सा क्रिया शस्यत इति योव्यम् । खड़ो व्या..