पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ चरकसंहिता। [चिकित्सितस्थानम् कृतः । अन्येऽपि वदंति-'पिशितेन रसस्तन न्यूपो धान्यः । "शुध्यते क्षीणमांसाय कल्पितानि विधानवित् । खलः फलैः । मूश्च तिलकल्काम्लप्रायः कांवलिकः स्मृत' दद्यान्मांसामांसानि हणानि विशेषतः ॥ १४५ ॥ इति । चुक्रिकेति चुनमुक्तखरेत्यर्थः ॥ ११५-१३० ॥ शोपिणे वाहिणं दद्याद्वर्दिशन्देन चापरान् । द्वौ कालौ दन्तपवनं भक्षयेन्मुखधावनम् । गृध्रानुलुकांश्वापांश्च विधिवत्सूपकल्पितान् ॥१४॥ तद्वत्प्रक्षालयेदास्यं धारयेत्कवलग्रहान् ॥ १३१ ।। काकांस्तित्तिरिशन्देन वर्मिशब्देन चोरगान् । पिवेधूमं ततोभृष्टमद्याद्दीपनपाचनम् । भृष्टान्मत्स्यान्नशब्देन दद्याद्गण्डपदानपि ॥ १४७ ॥ भेषजं पानमन्नं च हितमिष्टोपकल्पितम् ॥ १३२ ॥ लोमशान्स्थूलनकुलान्विडालांश्चोपकल्पितान् । त्वमुस्तमेलाधान्यानि मुस्तमामलकं त्वचम् । शृगालशावांश्च भिपक् शशशब्देन दापयेत्॥१८॥ दार्वी त्वचो यमानी च पिप्पल्यस्तेजवत्यपि ॥१३३॥ सिंहानुक्षास्तरखूश्च व्याजानेवंविधांस्तथा । यमानी तिन्तिडीकं च पञ्चैते सुखधावनाः। मांसादान् मृगशब्देन दद्यान्मांसाभिवृद्धये ॥१४९॥ श्लोकपादेषु विहिता रोचना मुखशोधनाः॥१३॥ गजखङ्गितुरगाणां वेशवारकृतान्भिपक । गुलिकां धारयेदास्ये चूर्णैर्वा शोधयेन्मुखम् । | दद्यान्महिपशब्देन मांसं मांसाभिवृद्धये ॥ १५० ।। एपामालोडितानां वा धारयेत्कवलग्रहान् ॥ १३५ ॥ मांसेनोपचिताङ्गानां मांसं मांसकरं परम् । सुरामाध्वीकसीधूनां तैलस्य मधुसर्पिपोः। तीक्ष्णोपणलाघवाच्छस्तं विशेपान्मृगपक्षिणाम् १५१ 'कवलान्धारयेदिष्टान्क्षीरस्येक्षुरसस्य च ॥ १३६ ॥ मांसानि यान्यनभ्यासानिष्टानि प्रयोजयेत् । यमानी तिन्तिडीकं च नागरं साम्लवैतसम् । तेपूपधा सुखं भोक्तुं तथा शक्यानि तानि हि १५२ दाडिमं बद्रं चाम्लं कार्षिकं चोपकल्पयेत् ॥१३७॥ जानखुगुप्सन्नैवाधाजन्धं वा पुनरुल्लिखेत्। धान्यसौवर्चलाजाजीवरा चार्धकार्षिकम् । तस्माच्छझोपसिद्धानि मांसान्येतानि दापयेत् १५३ पिप्पलीनां शतं चैकं द्वे शते भरिचस्य च ॥१३८॥ | वर्हितित्तिरिदक्षणां हंसानां शूकरोष्ट्रयोः । शर्करायाश्च चत्वारि पलान्येकत्र चूर्णयेत् । खरगोमहिपाणां च मांसं मांसकरं परम् ॥ १५ ॥ जिह्वाविशोधनं हृद्यं तचूर्ण भक्तरोचकम् ॥ १३९ ॥ योनिरष्टविधा चोक्ता मांसानामन्नपानिक। हल्लीहपार्श्वभूलनं विवन्धानाहनाशनम् । तान्परीक्ष्य भिपग्विद्वान्दयान्मांसानि शोपिणे १५५ कासश्वासहरं ग्राहि ग्रहण्य»विकारनुत् ॥१४० ॥ प्रसहाभूशयानूपवारिजावारिचारिणः ।, इति यमानीपाडवम् । आहारार्थे प्रदातव्या मात्रया वातशोपिणे ॥१५६॥ तालीशपत्रं मरिचं नागरं पिप्पली शुभा प्रतुदा विकिराश्चैव धन्वजाच मृगद्विजाः । यथोत्तरं भागवृद्ध्या त्वगेले चार्धभागिके ॥१४१॥ कफपित्तपरीतानां प्रयोज्याः शोपरोगिणाम्॥१५७॥ पिप्पल्यष्टगुणा चात्र प्रदेया सितशर्करा । विधिवत्सूपसिद्धानि मनोज्ञानि मृदूनि च । कासश्वासारुचिहरं तचूर्ण दीपनं परम् ॥ १४२॥ रसवन्ति सुगन्धीनि मांसान्येतानि भक्षयेत्॥१५८॥ हृत्पाण्डुग्रहणीदोपशोषप्लीहवरापहम् । मांसमेवानंतःशोपे माध्वीकं पिवतोऽपि च.। वस्यतीसारशूलनमूर्ध्ववातानुलोसनम् ॥ १४३ ॥ नियतानल्पचित्तस्य चिरं काये न तिष्ठति ॥ १५९ ॥ कल्पयेहुटिकां चैव चूर्ण पक्त्वा सितोपलैः । वारुणीमण्डनित्यस्य वहिर्मार्जनसेविनः। गुटिका ह्यग्निसंयोगाचूाल्लघुतराः स्मृताः॥१४४॥ | अविधारितवेगस्य यक्ष्मा न लभतेऽन्तरम् ॥१६० ॥ इति तालीसाधं चूर्ण गुटिकाश्च । प्रसन्नां वारुणीं शीधुमरिष्टानासवान्मधु। द्वौ कालाविति सायंप्रातः । अथवा पवनैरिति करकर | यथाईमनुपानार्थ पिवेन्सांसानि भक्षयेत् ॥ १६१ ॥ मद्यं तैक्षण्यौपण्यवैशधसूक्ष्मत्वात्स्रोतसां मुखम् । वीरादिभितिक्तकटुकैस्तद्वदिति तितकटुकृतैर्जलैः । तेज- वति चविका, मुखशोधना इति मुखगतदोपशोधना इति प्रमथ्य विवृणोत्याशु तन्मोक्षात्सप्त धातवः ॥१६॥ यवानीखाडवं, वरांगकं त्वक्, पिप्पलीनां शतमिति । ताली-| पुष्यन्ति धातुपोपाञ्च शीघ्रं शोपः प्रशाम्यति । साये शुभा इति विशेषणं पिप्पल्याः । उक्तं हि हारीते- मांसामांसस्वरसे सिद्धं सर्पिः प्रयोजयेत् । 'तालीशमरिचे शूठी पिप्पल्योऽक्षांशको भवाः । खगेला(शके सक्षौद्रं पयसा सिद्धं सर्पिर्दशगुणेन वा ॥ १६३॥ दद्यात् शर्कराष्टपलं भवेदित्यादि । तथा जतूकर्णः तालीसम- सिद्धं मधुरकैव्यैर्दशमूलकषायिकैः। रिचनागरकृष्णाः कर्षों लगलेऽर्धाशे द्विकुडवसितं गुटिका | क्षीरमांसरसोपेतं घृतं शोपहरं परम् ॥ १६४ ॥ विपाब्यतामिति लगेलयोरर्धभागत्वं । गुडिकापक्षे . समजलेन | पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः । गुडिकाः कुर्वति वृद्धाः ॥ १३१-१४४ ॥ सयावशूकैः सक्षीरैः स्रोतसां शोधनं धृतम्॥१६५।। ।