पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ९]. चक्रदत्तव्याख्यासंवलिता। ४५९ . रानायलागोक्षुरकं स्थिरा वर्षाभुसाधित्तम् । | यथतुविहितैः स्नानासोभिरहतः प्रियः ॥ १८० ॥ जीवन्तीपिप्पलीगर्भ सक्षीरं शोपनुद्धृतम् ॥ १६६ ॥ सुहृदां रमणीयानां प्रमदानां च दर्शनैः । यवाग्वा वा पिवेन्माना लिह्याद्वा मधुना सह । गीतवादित्रशब्दैश्च प्रियश्रुतिभिरेव च ॥ १८१॥ सिद्धानां सर्पिपामेपामद्यादन्नेन वा सह ॥ १६७ ॥ हर्पणाश्वासनैनित्यं शुरूणां समुपासनैः । शुप्यतामेष निर्दिष्टो विधिराभ्यवहारिकः । ब्रह्मचर्येण दानेन तपसा देवतार्चनैः ॥ १८२ ॥ चाहिःस्पर्शनमाश्रित्य वक्ष्यतेऽतः परं विधिः॥१६८॥ | सत्येनाचारयोगेन मङ्गलैरविहिंसया । लेहक्षीरेऽम्बुकोष्ठे तं स्वभ्यक्तमवगाहयेत् । वैद्यचिप्रार्चनाच्चैव रोगराजो निवर्तते ॥ १८३ ॥ स्रोतोचिवन्धमोक्षार्थ वलपुष्टयर्थमेव वा ॥ १६९ ॥ यया प्रयुक्तया चेष्टया राजयक्ष्मा पुरा जितः । उत्तीर्ण मिश्रकैः सोहैः पुनरुक्तः सुखैः करैः । | तां चेदविहितामिष्टिमारोग्यार्थी प्रयोजयेत् ॥ १८४॥ मृवीयात्सुखमासीनं सुखं चोत्सादयेन्नरम् ॥ १७० ॥ इति चरकसंहितायां राजयक्ष्मचिकित्सितं नामाष्टमोऽध्यायः ८ जीवन्तीं शतवीर्या च विकसां सपुनर्नवाम् । अतःपरं मनमानुकूल्यं यक्ष्मारम्भकदोपं हन्तीत्यतो अश्वगन्धामपामार्ग तर्कारी मधुकं वलाम् ॥१७॥ यया च चुन्या चेष्टादौ सदैव मनोनुकूलं स्यात्तथैव वर्तनीय चिदारी सर्पपं कुठं तण्डुलानतसीफलम् । च देवव्यपाध्यचिकित्सा कर्तव्या इत्यत माह-गंधैरियादि मापांस्तिलांश्च किण्वं च सर्वमेका चूर्णयेत्॥१७२॥ ॥ १७५-१८४ ॥ त्रिगुणं यवचूर्णन दध्ना युक्तं समाक्षिकम् । तत्र श्लोको। एतदुत्सादनं कार्य पुष्टिवर्णवलप्रदम् ॥ १७३ ॥ यदुत्पत्तिनिमित्तानि प्रापं रूपसंग्रहः । गौरसर्पपकल्केन गन्धेश्चापि सुगन्धिभिः । समासव्यासतश्चोक्तं भेपर्ज राजयक्ष्मणः ॥ १८५॥ सायातुसुखैस्तोयैर्जीवनीयौपधैः शृतैः ॥ १७ ॥ | नाम हेतुरसाध्यत्वं साध्यत्वं कृच्छ्रसाध्यता । सूपकल्पितानीति सम्यक् संस्कारेण कृतानि । वर्मिशब्देन इत्युक्तः संग्रहः कृत्स्नो राजयक्ष्मचिकित्सिते॥१८६।। दीर्घो मत्स्यविशेपो ग्राहहः । सर्पाकार गंदृपदो भूमिलता प्रागुत्पत्तिरिलादिसंग्रहः नामहेतुरिति । स राज्ञा पूर्वमा- लोपाक अल्पशृगालो लांगूलप्रधानः । संप्रत्यस्यान्यमांस- सौदै राजयक्ष्मा ततो मत-इति संग्रहः ॥ १८५ ॥ १८६ ।। प्रयोजनमाह-मांसानीत्यादि । अनभ्यासादित्यभक्ष्यत्वेन । इति चक्रपाणिदत्तविरचितायां चरकटीकायां चिकित्सितस्थाने उपधेति चान्यशब्देन दानमिति यावत् । तथेति संज्ञापादाने राजयक्ष्मचिकित्सितं समाप्तम् । सुखं यथा भवति तथा भोक्तुं शक्यते । अभक्ष्यत्वे तु ज्ञाते दोपमाह जाननित्यादि-योनिरष्टविधेति प्रसहेत्यादिना । क्षौमिति च्छेदः । पयसेत्यादि द्वितीयं धृतम् । मधुरकाणि नवमोऽध्यायः। यानि तानि चेह करकार्थम् । पिप्पलीत्यादिना नियत्तमानं उन्मादचिकित्सितम्। घृतं चतुर्गुणेन क्षीरेण साध्यते पट्पलोकद्रव्यकृतभानवत् । वृद्धिस्मृतिशानतपोनिवासः उत्तीर्णमित्यादि पुनरुक्कैरिति पुनः पुनः मर्दये पुनरकमिति पुनर्वसुः प्राणभृतां शरण्यः। पाठे तु पुनर्मिश्रकैः खरैरुक्तमित्यर्थः । उत्सादयेदित्युदर्तयेत्, उन्मादहेत्वाकृतिमेपजानि विकसा मंजिष्ठा, तर्कारी विजया, समाक्षिकमितीयन्मा कालेऽग्निवेशाय शशंस पृष्टः॥१॥ क्षिकम् ॥ १४५-१७४॥ इदानीमुपोद्धातितं राजयक्ष्मचिकित्सितमभिधाय क्रमना- गन्धैः समाल्यैर्वासोभिर्भूपणैश्च विभूपितः। सोन्मादचिकित्सितं ब्रूते । अयं क्रमः चरकसंस्कृतां स्पृश्यान्संस्पृश्य संपूज्य देवताः सभिपद्विजाः ॥ पंचाध्यायीमातीसारवीसर्पमदात्ययद्विवणीयरूपां परित्यज्य इष्टवर्णरसस्पर्श गन्धवत्पानभोजनम् ॥ | ज्ञेयः । बुद्धिरूहापोहवती स्मृतिरतीतार्थविषयज्ञानं वा तप- इष्टमिष्टरुपहितं सुखमद्यात्सुखप्रदम् ॥ १७६ ॥ वान्द्रायणादि तेषां निवास आश्रय इत्यर्थः । उन्मादहेबा- समातीतानि धान्यानि कल्पनीयानि शुष्यताम् । दीयादौ हेतुग्रहणेनान वक्तव्या संप्राप्तिस्थितिरूपकालाः लघूनि हीनवीर्याणि तानि पथ्यतमानि हि ॥१७७॥ | उन्मादगम्यहेतुविषतया गृह्यते । आकृतिग्रहणेनाभिधेय- यचोपदेश्यते पथ्यं क्षतक्षीणचिकित्सिते । योन्मादस्वरूपस्य ग्रहणं ज्ञेयम् ॥१॥ यक्ष्मिणस्तत्प्रयोक्तव्यं बलसांसाभिवृद्धये ॥ १७८ ॥ "विरुद्धदुष्टाशुचिभोजनानि अभ्यङ्गोत्सादनैः स्नानैरवगाहैर्विमार्जनैः । प्रधर्पणं देवगुरुद्विजानाम् । यस्तिभिः क्षीरंसपिभिर्मासैौसरसौदनैः॥ १७९ ॥ उन्मादहेतुर्भयहर्पपूर्वो इटैर्मधैर्मनोशानां गन्धानामुपसेचनैः। मनोऽभिघातो विषमाश्च चेष्टाः ॥२॥