पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [चिकित्सितस्थानम् संप्रत्युन्मादहेतुमाह--विरुद्धेत्यादि । विरुद्ध संयुक्त उन्मादसंज्ञाव्युत्पत्तिमाह-समुद्रममित्यादि । तत्र भ्रम मत्स्यादि दुष्ट गरादि, अत्यर्थदोपजनकं च । अशु-उन्माद इत्येकोऽर्थः । मनोविभ्रमो चिंतनादिना चिंतानिदा- ध्यपवित्रं । भयहर्पपूर्वो गनोऽभिघात इत्यत्र पूर्वशब्दः । नोक्तसंज्ञादिविभ्रमोऽपि मनोविध्रम एवान्तभीवनीयः । कारणवाचित्वेन भयहर्पकारणकेन मनोऽभिधात इत्यर्थः। संज्ञादिविभ्रसस्यापि तज्जन्यखात् । तस्योद्भवमित्यादौ यद्यपि एतद्विरुद्धाहारादि यथासंभव वा कारणं शेयं भयहचुपल- पंचानां मध्येऽसाध्यस्य साग्निपातिकस्य चिकित्सितं न वका क्षणौ । तेन फ्रोधादयोऽपि मनोभिघातका अन ज्ञेयाः। व्यम् । तथापि छत्रिणो गच्छन्तीति न्यायेन बाहुल्यमानिस सोधेन प्रत्याहते मनसि भयहर्षपूर्वक एवोन्मादो भवति ॥२॥ चिकित्सितं वक्ष्यामीत्युक्तं चितमित्यनेन चयपूर्वकं चितेलादि तैरल्पसत्त्वस्य मलाः प्रदुष्टा येषां ते कामक्रोधादयो गृह्यते । नादिशब्द उक्तयकारवाचि । बुद्धेर्निवासं हृदयं प्रदृष्य । अस्थानेऽविषमे हासादीन्वस्थानहासस्मितादीनि ॥ ६-८॥ स्रोतांस्यधिष्टाय सनोवहानि 'अजीर्णकद्दम्लविदायशीतै- प्रमोहयन्तीह नरस्य चेतः ॥ ३॥ भाज्यश्चितं पित्तमुदीर्णवेगम् । तैरियादिना संप्राप्तिमाह-अल्पसत्त्वस्याल्पसत्वगुणरय उन्मादमत्युग्रसनात्मकस्य हृदयं यद्यपि बुद्धिनिचासत्वं नार्थ दशमहामूलीयादी प्रति हदि थितं पूर्ववदेव कुर्यात् ॥ ९॥ पादितमेव । तथापि बुद्धिनिवासत्वोपदर्शनमिह कृतं हदगोप अमर्पसंरम्भविनन्मभावाः घाताहज्युपधातो वक्ष्यमाणो युक्ता एव । आश्योपघातेनाधि सन्तर्जनाभिद्रवणोपण्यरोपाः । तस्योपघातो सिद्ध एव । स्रोतांति च मनोवहानीत्यनेन हृदय प्रच्छायशीतान्नजलामिलापः देशसंबंधिधमन्यो विशेषेण मनोवहा दर्शयति । किंवा पीता च साः पित्तकृतस्य लिङ्गम् ॥ १० ॥ केवलमेव शरीरं मनोऽभ्यनुभूतं जग्राह । उक्तं हि केवलमे. अजीर्णेत्यादिना पित्तोन्मादमाह-चितमित्यनेन चयात्पू- वारस मनसः शरीरमधिष्टानभूतं येत इति मनः ॥ ३ ॥ वैकालत्वेन पित्तस्य महांत कोपं दर्शयति । चयपूर्वकोऽति- धीविभ्रमः सत्यपरिप्लवश्व दोपकोपमूलखान्महान्भवति । अन्ये तु चितशब्देन प्रकोप- पर्याकुला दृष्टिरधीरता च । मिच्छंति । अत्युप्रमिति तीनवेगम् । पूर्वयदित्यनेन वातोन्मा- अचछवास्त्वं हृदयं च शून्यं दवत् अमर्श अक्षान्तिः । संरंभ आरभटी, विलमभावो सामान्यमुन्मादगदस्य लिङ्गम् ॥ ४॥ विवनखम् । अतिद्रवणं लरितगमनम् । प्रच्छायः प्रवृद्धद्यायो समूढचेता न सुखं न दुःख देशः॥९-१०॥ नाचारधौ कुत एव शान्तिम् । संपूरणैर्मन्दविचेष्टनैश्च । विन्दत्यपास्तस्मृतिबुद्धिसंशो लोप्मा कफो मर्मणि संप्रवृद्धः। भ्रमत्ययं चेत इतस्ततश्च ॥५॥ बुद्धिं स्मृतिं चाप्युपहत्य चित्तं थीविभ्रम इत्यादिना सामान्यमुन्मादपूर्वरूपमाह- प्रमोहयन्संजनयेद्विकारम् ॥ ११ ॥ कुत एव शांतिमिति कुतोऽपि शांति निवृतिं न विदति । वाक्चेष्टितं मन्दमरोचकश्च संज्ञानामोल्लेखेन ज्ञापनम् । अयं चेत इति ॥ ४ ॥५॥ नारी विविक्तप्रियतातिनिद्रा। समुद्धमं बुद्धिमनास्मृतीना- छर्दिश्च लाला च बलं च भुले, मुन्मादमागन्तुनिजोत्थमाहुः। नखादिशौक्ल्यं च कफात्मके स्यात् ॥१२॥ तस्योद्भवं पञ्चविधस्य भूयो संपूर्णरित्यादिना कफोन्मादमाह--सोष्मा कफ इति सह वक्ष्यामि लिडानिं चिकित्सितं च ॥६॥ ऊष्मणा कफ उन्मादं करोति न केवल इति । उन्मादकरणे संक्षाल्पंशीतानविरेकधातु- कफस्य ऊष्मसहितत्वरूपं खभाचं दर्शयति । किंवोष्णशब्देन क्षयोपवासैरनिलोऽतिवृद्धः। वीर्य शक्तिरूपमुच्यतें तेन सोमा कफ इति उक्लिष्टशक्तिकः चिन्तादिजुष्टं हृदयं प्रदूष्य कफ इत्यर्थः । मर्मणीति हृदये, नारी विविक्तयोः प्रियता वुद्धिं स्मृति चाप्युपहन्ति शीघ्रम् ॥७॥ नारी विविक्तप्रियता विविक्तं विजनम् ॥ ११-१२॥ अस्थानहासस्थितनृत्यगीत- 'यः सन्निपातप्रभवोऽतिधोरः वागङ्गविक्षेपणरोदनानि। सर्वैः समस्तैः स तु हेतुभिः स्यात् । पारुण्यकाारुणवर्णता च सर्वाणि रूपाणि विभर्ति ताह- जीर्ण वलं चानिलजस्य रूपम् ॥ ८॥ विरुद्ध भैपध्यविधिर्विवर्यः ॥ १३ ॥