पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ९] चक्रदत्तव्याख्यासंवलिता.। ४६१ च इत्यादिना सान्निपातिकमाह-सरित्युक्तोऽपि प्रत्येकं भोजनाभिलापी न भवत्यभोजनाभिलापी देचादिशब्देनेह सर्वहेतूनां जनकत्वं स्वादत आह समस्तैरिति विरुद्धभपज्य- सुश्रुतमतात् देवाद्यनुकारिणस्तदनुचरा ज्ञेयाः । उक्त हि मिति विरुद्धवाद्विवर्यः । केचिदन तावशब्देन य एव सुश्रुतेन न ते मनुष्यैः सह संविशंति न वा मनुष्यान्क्वचि- समस्तहेतुजः सर्वलक्षणश्च स एच वय॑मेषजत्य हेतुलक्षण | दाविशति ।.ये लाविशतीति वदति मोहाते भूतविद्याविप- इति वदंति ॥ १३॥ यादपोशाः । तेषां ग्रहाणां परिचारका ये कोटीसहस्रायुत- देवर्षिगन्धर्वपिशाचयक्ष- पद्मसंख्या ॥ अमृक्वसामांसभुजः सुभीमा निशाविहाराच रक्षापितॄणाममिधर्पणानि । तमाविशति ॥१८॥ आगन्तुहेतुर्नियसत्रतादि- गुरुवृद्धलिद्धपीणामभिशापाभिचाराभिध्याना- मिथ्याकृतं कर्म च पूर्वदेहे ॥ १४ ॥ | नुरूपाहारचेष्टाव्याहारं तैरुन्मत्तं विद्यात् ॥ १९ ॥ देवर्षीयादिनाऽगन्तून्मादमाह-ये चासंख्येया अहगणाः ऋषिसधर्मतया गुर्वादीनामसूनितानामप्युदाहरणम्- सुश्रुतोक्तास्ते इहाविष्कृता विज्ञेयाः । वक्ष्यति च इत्यपरिसंख्ये- मुर्वाधभिशापादयो यादृशेचाभिप्रायेण भवंति ताहक खरूपचे- यानां ग्रहाणामाविष्कृततया पटावेते व्याख्याता इति । अत्र शादयोऽपि तैरुन्मत्तस्य भवन्तीति गुर्वादिग्रंथाधः ॥ १९ ॥ च रक्षःशब्देन राक्षसब्रह्मरक्षसोग्रहणम् । ब्रह्मराक्षसे समस्ता एवोक्ता अभिघर्पणमावेशः । नियमेल्यादिना ऐहिकं कर्म देवा- नन्नासिलापारोचकाविपाकपरीत पितृभिरुन्मत्तं अप्रसन्नदृष्टिमपश्यन्तं निद्रालु प्रतिहत्वाचम- द्यावेगकारणम् । मिथ्याकृतं कर्म चेखनेन पूर्वजन्मकृतं विद्यात् ॥ २० ॥ कर्म बाह। १४॥ अनन्नामिलापो नानप्रार्थना, अरोचकस्तु प्रार्थनादप्युपयो- अमर्त्यवाग्विक्रमवीर्यचेष्टा- गसमये नामिलापः ॥२०॥ ज्ञानादिविज्ञानवलादिभिर्यः। उन्मादकालोऽनियतश्च यस्य चण्डं साहसिकं तीक्ष्णं गम्भीरमप्रधृष्यं मुखवा- भूतोत्थमुन्मादमुदाहरेत्तम् ॥ १५॥ द्यनृत्यगीतानपानस्तानपानमाल्यधूपगन्धरक्तवस्त्र- अमलैलादिनागन्तूनां सामान्यलिंगान्याह--अमरम- बलिकर्महास्यकथायोगमिय शुभगन्धमितिः गन्ध- नुप्यागादिभिर्लक्षितं भूतोत्थमुदाहरेत् । अनियत इति घोन्मत्तं विद्यात् ॥ २१॥ वातिकवत् आहारजीर्णादिकालवन कालनिश्चयो ये तु नियत असकृत्स्वप्नरोदनहास्यं नृत्यगीतवाद्यकथानपा- · इति पठति तेषां वक्ष्यमाणनियततिथ्यादीनां ग्रहणमाभ- नमानमाल्यधूपगन्धरति रक्तविठुताक्षं द्विजातिवै- प्रेतम् ॥ १५॥ घपरिवादिनं रहस्यभापिणमिति यक्षोन्मत्तं वि- अदूपयन्तःपुरुषस्य देह द्यात् ॥२२॥ देवादयः स्वैश्च गुणप्रभायैः । नएनिद्रमन्नपानद्वेपिणमनाहारमप्रतिबलिनं शस्त्र- विशन्त्यदृश्यास्तरसा यथैव शोणितमांसरक्तमाल्याभिलापिणं सन्तर्जकमिति छायातपो दर्पणसूर्यकान्तौ ॥ १६ ॥ राक्षसोन्मत्तं विद्यात् ॥ २३ ॥ अदूषयन्त ईपषयन्तः, गुणप्रभावैरिति अनियमादिगुण- प्रहासनृत्यप्रधान देवचिप्रवैद्यद्वेपावशासिष्टुति- प्रभावैः। तरसातिवेगेन वृत्तावेगेन दृष्टांतद्वयमाह-छाये | वेदमन्त्रशास्त्रोदाहरणैः काष्टादिभिरात्मपीडनेन च त्यादि । छाया यथादर्पणमातमो सूर्यकान्तमदूपयित्वैवाह- ब्रह्मराक्षसोन्मत्तं विद्यात् ॥ २५ ॥ श्यमानप्रभावावेशेच भवतः । तथा देवादयोऽपि देह वि अस्वस्थचित्तं स्थानमलभमानं नृत्यगीतहासिनं शंतीत्यर्थः ।। १६॥ वद्धावद्धप्रभापिणं संकटकुटमलिनरथ्याचेलतृणेपु आयातकालो हि स पूर्वरूपः आरोहणरति संभिन्नवर्णरूक्षस्वर ननं विधाचन्तं प्रोक्तो निदानेऽस्य परं सुराद्यैः । नैकन तिष्ठन्तं दुःखानि आवेद्यन्तं नष्टस्मृति उन्मादरूपाणि पृथङ्गियोध पिशाचोन्मत्तं विद्यात् ॥ २५ ॥ कालं च गम्यान्पुरुषांश्च तेपाम् ॥१७॥ चंडमिति मारणात्मकं, स्तुतिः स्तावको अंथः । उदाहरण- आयातकाल इलावेशावकाशः । तेन निदाने तद्यथा | मिति पठनं । स्तुत्यादीनामेव स्थानमलभमानमिति स्थानमेव पापकर्मणः समारम्भे इत्यादिनोक्ताः कालस्तिथिरूपः ॥१७॥ | नास्तीति भापमाणम् । बद्धावद्धत्वं संबंधासंबंधसंकरः । तद्यथा,-सौम्यदृष्टिंगम्भीरमप्रधृष्यमकोपनम- | तृणाद्यमेध्यमित्यर्थः ॥ २१-२५ ॥: स्वममभोजनाभिलापिणमल्पस्वेदमूत्रपूरीपवाचं तत्र शौचाचार तपास्वाध्यायकोविदं नरं प्रायः शुभगन्धं फुल्लपझवदनमिति देवोन्मत्तं विद्यातू १८ | शुरुमतिपदि त्रयोदश्यां च देवा धर्पयन्ति ॥ २६ ॥