पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६२ चरकसंहिता। [ चिकिात्सतस्थानम् त्रानशुचिविविक्तसेविनं धर्मशास्त्रशुतिकान्यकु-काम्यार्थप्राप्त्यर्थ चेटते स रतिकामः । योऽचनादिकं पुष्पधू शलं प्रायः षष्ठीनवग्योपयो धर्पयन्ति ।। २७ ॥ पादिकं संगृहाति स अर्चनाकाम इति बुद्धा तदंगस्य तद्रतेरर्च- मातृपितृगुरुवृद्धसिद्धाचार्योपसे विनं प्रायो दश- | नस्य च यदंगसाधनं तत्तद्वर्तनेन तत्तदंगापहाररूपवलिना भैप- स्याममावस्यायां च, पितरो धर्पयन्ति ॥२८॥ ज्यमंत्रविधिना चोपचारः कर्तव्य इति वाक्यार्थः ॥ ३४ ॥ गन्धर्वास्तु स्तुतिगीतवादिवरतिं परदारगन्ध- | तब योरपि निजागन्तुनिमित्तयोरन्मादयोः । माल्यप्रियं शौचाचारं द्वादश्यां चतुर्दश्यां च | समासविस्ताराभ्यां भेपजविधि व्याख्यास्यामः३५ धर्पयन्ति ॥ २९॥ उन्मादे वातजे पूर्व स्नेहपानं विशेपवित् । सत्त्ववलरूपगर्वशौर्ययुक्तं माल्यानुलेपनं हास्य- कुर्यादावृतमार्ग तु सस्नेहं मृदु शोधनम् ॥ ३६ ॥ प्रियमतिवाकरणं प्रायः शुक्लैकादश्यां सप्तम्यां च कफपित्तभवेऽप्यादौ वमनं सविरेचनम् । यक्षा धर्षयन्ति ॥ ३०॥ स्निग्धस्विंन्नस्य कर्तव्यं शुद्ध संसर्जनक्रमः ॥ ३७॥ स्वाध्यायतपोनियमोपवासवतचर्यादेवयतिगुरु-निसहणस्नेहवस्ती शिरसश्च विरेचनम् । पूजारति भ्रष्टशौचं ब्राह्मणमब्राह्मणं वा ब्रह्मवादिनं ततः कुर्याद्यथादोपं तेषां भूयस्त्वमाचरेत् । ३८॥ शूरमानिनं देवतागारसलिलक्रीडनरतिं प्रायः हदिन्द्रियशिरकोष्ठे संशुद्ध वमनादिभिः । शुक्लपञ्चस्यां पूर्णचन्द्रदर्शने च ब्रह्मराक्षसा धर्प- मनप्रसादमाप्नोति स्मृति संज्ञां च विन्दति ॥३९॥ यन्ति ॥३१॥ शुद्धस्याचारविभ्रंशे तीक्ष्णं नावनमजनम् । रक्षापिशाचास्तु हीनसत्त्वपिशुनौणलुब्धं ताडनं च मनोबुद्धिदेहसंतर्जनं हितम् ॥ ४० ॥ प्रायो द्वितीयातृतीयाष्टमीपु पुरुपं छिद्रमवेक्ष्य यशतो विनयेत्पदैः संयम्य सुदृढेः सुखैः। अभिधर्षयन्ति। इत्यपरिसंख्येयानां ग्रहाणामाविष्कृततया ह्यष्टर- बासनं दानं सान्त्वनं हर्पणं भयम् । अपेतलोटकाष्ठाथै संरोध्यश्च तमोगृहे ॥४१॥ नेते व्याख्याताः ॥ ३२॥ विस्मयो विस्मृतेहंतोनयन्ति प्रकृति मनः ॥ ४२ ॥ तत्र शौचाचारमित्यादिनाभिगमनीयपुरुषात्कालं च पृथ- प्रदेहोत्सादनाभ्यङ्गधूमपानं च सर्पिपः । गाह शौच आचारो यस्य स शौचाचारः । शौचाचारादिशुभकप्रयोक्तव्यं मनोबुद्धिस्मृतिसंशाप्रबोधनम् ॥ ४३ ॥ मयुक्तत्वं यद्यप्युन्मादिनस्तथापि शुभकर्मतया प्राकनकर्मव- सर्पिपानादिरागन्तोसन्त्रादिश्चेप्यते विधिः । शाद्देवादिभिरुन्मायन्त इति ज्ञेयम् । अंतिवाकारणमित्यति- अतः सिद्धतमान्योगाञ्छृणून्मादविनाशनान् ॥een भापमाणम् । छिद्रमित्युच्छिष्टावस्थानादिरूपमवचारम् । संप्रति भूतविद्याधिकारत्वात् भौतिकोन्मादलेखस्य कथनमपीहाशून्य- तनेत्यादिना मेपजविधानमाह--विशेषविदिति वातस्य नि- तार्थ दर्शयन्नाह-अपरिसंख्येयानामिति ॥ २६-३२ ॥ चारणरूपं विशेपं जानन् नेहपानं वातजे दद्यादिति दर्शयति । सारेण तु तनिषिद्धमेव यदुक्तं-मेदःकफाभ्यामनिलो सर्वप्वपितु खल्वेषु यो निरुद्धः शृंगानुमर्दश्च पृथकरोति । स्नेहं विमुंचन बुधस्तु तस्मै रम्भान्निःसंज्ञमन्येपु आत्मनि वा पातयेत् स हि असाध्यो शेयस्तथा यः साश्रुनेत्रो मेह्प्रवृत्तरतः विशेषमाह-सस्नेहमितीपत्रस्नेहं कफपित्तोद्भवे इति कंफोद्भवे संवर्धयत्येव हितान्विकारान् । इहावृतमार्गे कुर्यादित्यादिना क्षतजिह्वः प्रसृतनासिकश्छिद्यमानमर्सा प्रतिहन्य- मानपाणिः सततं विकूजन दुर्वर्णस्तुपातः पूतिग- पामित्यादिना वस्त्यादीनां भूयस्लम् । पुनःपुनः प्रयोगमाच- पित्तोद्भवे । तत्र कफोद्भवे वमनम् । पित्तोद्भवे विरेचनम् । न्धिश्च हिंसार्थो उन्मत्तो ज्ञेयस्तं परिवर्जयेत् ॥३३॥ स्वयादोपमित्यनेन दोपभूयत्त्वे सति पुनःपुनः संयोगं कुर्यात् । असाध्यभूतजोन्मादमाह सर्ववित्यादिहिंसार्थो मारात्मकः। शोधनकफमाह हृदीत्यादि हृदयादिशुल्या मनःप्रसादोऽपि अप्रतिहन्यमानपाणिरिति नित्यं पाणौ हिंसार्थिनोद्यते ॥ ३३ ॥ । भवत्येव संवेजनमित्युद्वेजनम् विनयेत्पटैरित्यनेन पटबंधनं न रत्यर्चनकामोन्मादिनौ तु सिप अभिचारामि- व्रणकारी भवतीति दर्शयति । संयम्वेति यथा निःसर्तुं न शापाभ्यां वुद्धा तदोपहारवलिश्नमेण मन्नभैष- शक्नोति तथा स्थापनीयः कटाद्यपनयनं तमोग्रहे आत्मवध- ज्यविधिना उपक्रमेत् ॥ ३४ ॥ निषेधार्थ । तमोग्रहं च शून्यग्रहतमोन्मादनिदानोक्कमपि रोग- '. रत्यर्चनादिभूतगृहीतचिकित्सामाह-रतिरर्चनं तत्कामो र- महिम्नावस्थायां हितं भवति । तर्जनं वाचा, त्रासनं. व्यासा- त्यर्चनकामः ताभ्यामुन्मादितौ रत्यर्चनकामोन्मादितौ अमि-दिभिः, विस्मृतेहैतोरित्युन्मादहेतुर्भयहर्षादिः विस्मारकतया प्र- चाराभिशापाभ्यां वुद्धेत्यभिप्रायेण यः काम्यमर्थमिच्छति स भावान्मनः प्रकृष्ट खभावं नयंति । यथा विषमे ज्वरे ज्वर- रतिकामः यस्तु पूजामिच्छति स अर्चनाकाम एवमाचारेण यः । कालासारण ज्वरहरणम् ॥ ३५-४४ ॥ हस्तावुद्यम्य रोपसं.