पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ९] चक्रदत्तव्याख्यासंवलिता। हिङ्गसौवर्चलान्योपैपिलांशैघृताढकम् । प्रत्येकं तथाहि नवभागाः स्युः । तथा न्यूपणात्रिफलांकल्कवि- चतुर्गुणे गवां मूत्रे सिद्धमुन्मादनाशनम् ॥ १५ ॥ ल्वमात्रमित्वत्र तु कल्कविशेषणीभूतत्वेन त्र्यूपणत्रिफलेऽप्रधा- विशाला त्रिफला कौन्ती देवदावलवालुकम् । नकल्कत्वैव बिल्वमानलम् । न प्रत्येके शुंवादीनां हरीतक्या स्थिरांनन्ता रजन्यौ द्वे शारिबे द्वे प्रियङ्गुकम् ॥४६॥ | दीनां कल्कीकृतानां विल्यमानखम् । एवमन्यत्रापि समुदाय नीलोत्पलैलामजिष्ठा दन्तीदाडिमकेशरम् । भागप्रमाणे आचार्याभिप्रायविशेष उन्नयः द्रव्यप्रधान निर्देशे तु तालीशपत्रं वृहती मालत्याः कुसुमं नवम् ॥ १७ ॥ प्रत्येकद्रव्याणि वा पठ्यता तथा प्रत्येकमेव भागो भवति । अ- विडङ्गं पृश्निपणी च कुष्टं चन्दनपनको । वयवप्रधानलानिर्देशस्य । यदा समुदायप्रधाननिर्देशो विशे- कल्कैः कर्षसमैरेतैर्विशत्यष्टाभिरेव च ॥ ४८ ॥ पालिख्यते तदा प्रत्येकनिर्दिष्टलिंगानामपि समुदायख चतुर्गुणे जले घक्त्वा घृतप्रस्थं विपाचयेत् । भागो भवति । पलमेकं विदध्यात्त्वगेलापत्रकेशरादित्यन अपस्मारे ज्वरे कासे श्वासे मन्देऽनलक्षये ॥ ४९॥ चतुर्योऽप्येकमेव पलं गृह्यते न प्रत्येकं । यथा तैलस- वातरोगे प्रतिश्याये तृतीयकचतुर्थके । पिंपो • पलद्वादशक दृष्टे इत्यत्र तैलसर्पिपोर्मिलितयोरेन छाशीभूत्रकृच्छ्रे च विलोपहतेषु च ॥ ५० ॥ द्वादशपलं प्रत्येकं यथा चान न प्रत्येकं द्रव्यप्रमाणानि कण्डूपाण्ड्वामयोन्मादविषमेहगदेषु च। तथा मानपूर्वनिर्देशं व्युत्पादयता संक्षेपेण दर्शितमेव। एवं भूतोपहतचित्तानां गद्गदानामचेतसाम् ॥ ५१ ॥ व्यवस्थितेऽपि महानीलोक्तां पृथक् शब्देन सिद्धस्यापि त्रिफला- शस्तं स्त्रीणां च वन्ध्यानां धन्यमायुर्वलप्रदम् । पृथग्भाग दर्शयति । यथा पिप्पलीनागरं पाठा पृथक्पृथक् भा- अलक्ष्मीपापरक्षोन्नं सर्वग्रहविनाशनम् ॥५२॥ गान् विपलिकानित्यत्र पृथक्पृथगिति पलं करोति । तथा परि- कल्याणकमिदं सर्पिः श्रेष्टं पुंसवनेषु च। भाषासिद्धस्यापि स्नेहपूर्णकल्कभागस्याभिधानं तत्र तत्र तैल- इति कल्याणकं धृतम् । घृते च करोति । त्रिफलाशब्देन यद्यपि द्राक्षाकाश्मीरपुष्पाणि विशालेल्यादावष्टाविंशतिकत्वं कल्कानां पाठादेव सिद्धम् । चोच्यते । यदुकमन्यत्र-पथ्यामलकधात्रीभित्रिफला महती तत्किमुच्यतेऽष्टाविंशतिमिः कल्कैरित्यन यद्यपि त्रिफलाया स्मृता । चक्षुष्या सर्वदोपन्नी स्रसनी वृंहणी च सा । हखा: प्रत्येकमेको भागो गृह्यते उत्सर्गतस्तथापि त्रिफलायाः प्रत्येक- काश्मयमृद्वीकापरूषकफलैर्भवेदिति तथापीह ज्यूपणं त्रिफला भागमहणार्धमष्टाविंशतिरित्युक्तम् । तथाहि सुश्रुते-हरीत- पाठा इति कृतं हरीतक्यात्रिफलाया एवं प्रधानतयोत्सर्गतो क्यामलकविभीतकानि त्रिफलेति परिभाषया हरीतक्यादय | ग्रहणं भवति । अन्ये तु तालीशपत्रमित्पन्न तालीशं च पन्नं चेति उच्यते तथा तत्रापि ज्वरान्ते अभयामेकां प्रागुक्ते द्वे विभी- द्रव्यद्वयग्रहणशंका स्यात्तेनाष्टाविंशतिपदेन स न भवत्वेतदर्थम- तकें, पक्ता च मधुसर्पिर्ध्या चखार्यामलंकानिच,प्रयोजयेत्स-प्टाविंशतिरिति कृतम् । त्रिफलायाः प्रत्येक ग्रहणं न्यायतिद्धमेव मामेकां त्रिफलाया रसायने, इति वचनात् हरीतक्यादिषु । इति वदंति । अन्ये लष्टाविंशत्यौषधमानमिष्यत इत्यादावष्टा- त्रिफलाउंज्ञा दर्शिता तेन त्रिफलाशब्देन द्रव्यत्रयमुच्यते । विंशत्यौषधसंज्ञया व्यवहारोऽस्य भवतीत्येतदर्थमटाविंशतिरिति तथा दशमूलशब्देन दशमेषजानि पंचमूलशब्देन पंच, यथा | कृतम् । चतुर्गुणवचनमिह परिभापया शुद्धजलाचतुर्गुणदाना- वा नीलोत्पलैलामंजिष्ठादंतीदाडिमकेशरमिति पदेन षड्दच्या- | धम् ॥ ४५-५२॥ ण्वुच्यते । मानं वोपदिश्यमानं प्रत्येकद्रव्यापेक्षयेह भवति । एभ्य एव स्थिरादीनि जले पक्त्वैकविंशतिम् । यथा गुल्मचिकित्सिते-नीलिनी त्रिफलामियादि यावत् ।। रसे तस्मिन्पचेत्सर्पिष्टिक्षीरचतुर्गुणे ॥ ५३ ॥ व्याघ्री च पलिकानि जलाढके, तथागस्त्यहरीतक्या दशमूल्या. वीराद्विभाषकाकोलीस्वयंगुप्तर्षभकार्द्धभिः । दीनां द्विपलं प्रत्येकमेव भवति यतो उपदिश्यमान भागमानं भागप्रयोगेषु प्रतिद्रव्येष्वेवं भवति न समुदाये। तदा समुचि- मेदया च समैः कल्कैस्तत्स्यात्कल्याणकं महत् ५४ तस्यैव द्रव्यस्य मानग्रहणं यया लशुनस्याविनिष्टस्य तुलाध हणीयं विशेपेण सन्निपातहरं परम् । . इति महाकल्याणकं वृतम् । निस्तुपीकृतं । तद्ध दशमूलस्य याढके पाचयेदपामिलत्र पध्यंतसादृशमूलस्याप्राधान्यम् । यथा राज्ञः पुरुप इत्यत्रापा- जटिलां पूतनां केशी चारटी मर्कटीं वचाम् । धान्यं तेनेह विशेषतया प्रधानं मानं तद्विशेषणभूतं च दशमू-त्रायमाणां जयां वीरां चोरकं कटुरोहिणीम् ॥५५॥ लप्रधान ( अप्रधानवाच न प्रत्येक नियमभागास्तेन शृतल एवं स्थिरादीनि विदारीगंधमूलमपि स्यादत आह---एक- शुनार्धमानलमेव दशमूलस्य भवति । यथा धा द्विपंचमूल विंशतिरिति तेन कल्याणोकान्यकैकविंशतिम्रयते । गृष्टिरेक- तुलाधरसेनेलनापि द्विपंचमूलस्य · समुदितस्यैव तुलार्धविशेष- वारप्रसूता गौः । अत्र क्षीरेणैव चातुर्गुण्य प्राप्तेऽयं कपायः । णीभूतस्य काथार्थ तुलार्धभागो गृह्यते । एवं निफलायास्त्रयो- एकेनापि चातुर्गुण्यमित्यादिपरिभापया खविपयः । तेन भागात्रयनिकटकस्खेत्यत्रापि समुदिता एवं त्रयो भागा नतु | चातुर्गुग्यपरिभाषया क्षीरमानसाहचर्याद्वा ऋतुर्गुणो ज्ञेयः ।