पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६४ चरकसंहिता। [ चिकित्सितस्थानम् केचित्त्वेकविंशतिद्रव्यवत्सपिस्तथैव विधिना पकव्यमित्यर्थः । विशेषतः पुराणं च घृतं तं पाययेद्भिपत। तत्र यतो जतूकर्णे उत्सर्गत एवास्य पाको उक्तः । द्विमाप इति विदोपघ्नं पवित्रत्वाद्विपात्रहमोक्षणम् ॥ ६९ ॥ मापराजमापयोर्ग्रहणम् ॥ ५३-५५ ॥ गुणकर्माधिकं स्थानादास्वादात्कटुतिक्तकम् । कायस्थां शूकरी छत्रामतिच्छनां पलङ्कपाम् । उग्रगन्धं पुराणं स्याहशवपस्थितं घृतम् ॥ ७० ॥ महापुरुपदन्तां च चयःस्थां नाकुलीद्धयम् ॥ ५६॥ लाक्षारस निभं शीतं तद्धि सर्वग्रहापहम् । कटम्भरां वृश्चिकाली स्थिरां चाहत्य तैघृतम् । मेध्यं विरेचनेप्वयं प्रपुराणमतः परम् ॥ ७१ ॥ सिद्धं चातुर्थकोन्मादग्रहापस्मारनाशनम् ॥ ५७ ।। नासाध्यं नाम तस्यास्ति यत्त्यावर्षशतस्थितम् । महापैशाचिकं नाम घृतमेतद्यथामृतम् । दृष्टं स्पृष्टमथानातं तद्धि सर्वग्रहापहम् । बुद्धिस्मृतिकरं चैव चालानां चाङ्गवर्धनम् ॥ ५८ ॥ अपस्मारग्रहोन्मादवतां शस्तं विशेषतः ॥ ७२ ॥ इति महापैशाचिकं घृतम्। | एतैरोपधवगैर्वा विधेयत्वं स गच्छति । जटिलेयादि जटिला मांसी पूतना हरीतकी केशी भूतकेशी शिरीपो मधुकं हिङ्गु लशुनं तगरं वचाम् । अञ्जनोन्मर्दनालेपानावनादींश्च योजयेत् ।। ७३ ॥ चारटी कुंभः । ब्रह्मयटिकेत्यन्ये मर्कटी शूकशिवा, जया ज- कुष्टं च वस्तमूत्रेण पिष्टं स्थानावनाजनम् ॥ ७ ॥ यंती, वीरा क्षीरकाकोली, शालपर्णीत्यपरो चोरकचंठालकः । इति नस्याञ्जनम् । ब्राह्मी गुडूची वा शुकरी वाराहिकंदः । छत्रा मधुटिका अति तद्वयोपं हरिद्रे द्वे मञ्जिष्ठाहिङ्गुसर्पपाः । त्रा शतपुप्पा । किंवा छत्रातिलचे द्रोणपुप्पीद्वयं । पलंकपा शिरीपवीज चोन्मादग्रहापस्मारनाशनम् ।। ७५ ॥ गुग्गुलः । महापुरुपदंती शतावरी । अन्ये तु विक्रान्तमुदती पिष्टा तुल्यमपामार्ग हिङ्गुलं हिडपत्रिकाम् । जटिलां शतावरीमाह-वयस्था सूक्ष्मैला, नाकुलीद्वयं राना- पतिः स्यान्मरिचार्धाशा पित्ताभ्यां गोटगालयोः॥ . द्वयं, कटंभरा कटभी, उत्तोली वृश्चिकाली वृश्चिकापत्री ख्याता । अल्पपैशाचिकस्याभावान्महापैशाचिकमित्यत्र मह- | भूतानमराश्चि नराताश्चैव गोमये ॥ ७७ ॥ तथालयेदपस्मारभूतोन्मादज्वरार्दितान् । च्छन्दः पूजावचनः ॥ ५६-५८ ।। मरिचं चातपे मांसं सपित्तं स्थितमञ्जनम् । लशुनानां शतं त्रिंशदभया यूपणात्पलम् । वैज्ञतं पश्यतः कार्य दोपभूतहतस्मृतेः ॥ ७८ ॥ गवां चर्ममतीप्रस्थो ध्याढकं क्षीरमूत्रयोः ॥ ५९॥ इत्यशनम्। पुराणसर्पिपः प्रस्थमेभिः सिद्धं प्रयोजयेत् । सिद्धार्थको वचा हिङ्गुकरखे देवदारु च । हिङ्गुचूर्णपलं शीते दत्त्वा च मधुमाणिकाम् ॥ ६०॥ मजिष्टा त्रिफला श्वेता कटभीत्वक् कटुत्रिकम् ॥ तद्दोपागन्तुसम्भूतानुन्मादान्विषमज्वरान् । समांशानि प्रियङ्गुश्च शिरीपो रजनीद्वयम् । अपस्मारांश्च हन्त्याशु पानाभ्यञ्जननावनैः ॥ ६१ ॥ | वस्तमूत्रेण पिष्टोऽयमगदः पानमञ्जनम् ॥ ८० ॥ इति लशुनाद्यं धृतम्। नस्यमालेपनं चैव मानमुद्वर्तनं तथा । लशुनस्याविनष्टस्य तुलाध निस्तुपीकृतम्। अपस्मारविपोन्मादकृत्यालक्ष्मीज्वरापहः ॥ ८१.॥ तदर्ध दशमूलस्य गाढकेऽपां विपाचयेत् ॥ ६२॥ भूतेभ्यश्च भयं हन्ति राजद्वारे च शस्यते । पादशेपे घृतप्रस्थं लशुनस्य रसं तथा। सर्पिरेतेन सिद्ध वा सगोमूत्रं तदर्थकृत् ॥ ८२ ॥ कोलसूलकवृक्षाम्लमातुलुङ्गाकै रसैः ॥ ६३॥ प्रसेके पीनसे गन्धैधूमवति कृतां पिवेत् । दाडिमाम्लसुरामस्तुकालिकाम्लैस्तदर्द्धिकैः । वैरेचनिकधूमोक्तैः श्वेताद्यैर्वा सहिङ्गुभिः ॥ ८३ ॥ साधयेत्रिफलादारुलवणव्योपदीप्यकैः ॥ ६४ ॥ 'शल्लकोलूकमार्जारजम्बूकवृकवस्तः। यमानीचव्यहिङ्ग्वस्लवेतसैश्च पलार्द्धिकैः । मूत्रपित्तशकल्लोमनखैश्चमतिरेव च ॥ ८४ ॥ सिद्धमेतत्पिवेच्छूलगुल्माशीजठरापहम् ॥६५॥ सेकाञ्जनं प्रधमनं नस्यं धूमं च कारयेत् । बनपाण्ड्वामयप्लीहयोनिदोषज्वरकृमीन् । वातश्लेष्मात्मके प्रायः पैत्तिके च प्रशस्यते ॥ ८५॥ वातन्लेप्सामयान्सर्वानुन्मादं चापकर्षति ॥ ६६ ॥ तिक्तक जीवनीयं च सर्पिः सोहश्च मिश्रकः। इति द्वितीयलशुनायं धृतम् । शीतानि चान्नपानानि मधुराणि मृदूनि च ॥८६॥ हिङ्गुना हिडपा च सकायस्थावयःस्थया । शहकेशान्तसन्धौ वा मोक्षयेज्ज्ञो मिपक् शिराम्। सिद्धं सपिर्हितं तद्वद्वयःस्थाहिङ्गुरोचकैः ॥ ६७ ॥ | उन्मादे विपमे चैव ज्वरेऽपसार एव च ॥ ८७ ॥ केवलं सिद्धमेभिर्वा पुराणं पाययेवृतम् । घृतमांस वितृप्तं वा निवाते स्थापयेत्सुखम् । पाययित्वोत्तमां मानां श्वभ्रे रुन्ध्याहृहेऽपि वा ६८ त्यक्त्वा मतिस्मृतिभ्रंशं संज्ञां लब्ध्वा प्रबुध्यते ८८