पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ९ चक्रदत्तव्याख्यासंवलिता। v आभ्यासयेत्सुहृद्वा तं वाक्यैधर्मार्थसंहितैः। घृत केचिदनार्प वदंति । तद्धृतमसाधितं, एतैरित्यनेन घृत- ब्यादिष्टविनाशं वा दर्शयेदद्भुतानि वा ॥ ८९ ॥ साधनद्रव्यैः । नावनं चांजनं चेति' नावनांजनम् । हिंगूलमि- चक्षा सर्पपतलाक्तं न्यसेद्वोत्तानमातपे। खनालं हरितालं । अमराताश्चेत्यत्र देवगृहीतं, दोपेण भूतेन कपिकच्चाथवा तप्तलौहतैलजलैः स्पृशेत् ॥ ९० ॥ या हता स्मृतिर्यस्य स दोपहतस्मृतिः । अगद इति विप इव कशामित्ताडयित्वा वा सुबद्ध विजने गृहे । पायाभिचारः राजद्वारे शस्यत इति वशीकरणलात्। गंधै- सन्ध्याञ्चेतो हि विनान्तं बजत्यस्य यथाशमम् ॥२१॥ रित्यगुर्वाद्यैः सागरवर्जितैः । उक्तं हि सूत्रस्थाने धूमविधौ गंधा- सर्पणोद्भुतदंष्टेण दान्तः सिंहगंजैश्च तम् । थागुरुपत्राभ्यामिति । श्वेताद्यैरिति श्वेता ज्योतिष्मती चैव हरि- आसवेच्छन हस्तै तस्करैः शत्रुभिस्तथा ॥ ९२॥ तालं मनःशिल इति सूत्रोक्तैः । शल्लकादीनां यथासंभव "अथवा राजपुरुपा बहिर्नीत्वा सुसंयतम् । मूत्रादीनि ग्राह्याणि । तितकं महाविका पट्पलल्प जीवनीयं वासयेयुर्वेधेनेनं तर्जयन्तो नृपाज्ञया ।। ९३ ॥ सर्वाितरते वक्ष्यते । शंखे केशांते च संधिः शंखकेशांत- देहदुःखभयेभ्यो हि परं प्राणभयं महत् ! संधिः । अत्र' च प्रत्यासन्नो मर्मपरित्यागेन मुश्रुतोक्तं, सिरावि- तेन याति शमं तस्य सर्वतो विप्लुतं मनः ॥९॥ भागमवलोक्य सिराव्यधः कर्तव्यः । मांसं च यद्यपि निवृत्ता- इष्टद्रव्यविनाशात्तु मनो यस्योपहन्यते। मिपनद्यो य इत्लादिनोन्मादे निषिद्धं तथाप्येवं विधेन प्रयोगेग तस्य तत्लशप्राप्तिशान्याश्वासैः शमं नयेत् ॥९५॥ मांसयोगमाह-न्यथा भयहर्पयोरुन्मादकारणत्वेऽपि ती पुन- कामशोकभयोधहालोभसंभवान् । रुन्मादे विधेयत्वेनोच्यते । सांखनं हर्षणं भय इत्यादिनान्ये तु परस्परप्रतिद्वन्द्वैरेभिरेव शमं नयेत् ॥९६ ॥ निवृत्तमांसखमागंतून्मादप्रशमनमिति व्याख्यानयंति । तेनेह वुद्धा देशं वयः सात्म्यं दोपं कालं बलावलम् । निजे मांसविधानेऽनवरोध इति व्याख्यानयंति । अन्ये तु चिकित्सितमिदं कुर्यादुन्मादे भूतदोपजे ॥ ९७ ॥ मांससेवयोन्मादो भवतीति निवृत्तामिपमद्यो य इत्यनेनोच्यते । देवर्षिपितृगन्धरुन्मत्तस्य तु बुद्धिमान् । सोपदेशं तु मांसमुन्मादप्रशमनमिति मिन्नविषयतया न विरो- वर्जयेदखनादीनि तीक्ष्णानि क्रूरकर्स च ॥ २८ ॥ यमिति वर्णयति । किंतु निदानोकस्यापि मांसस्य स्वजन्यव्या- सर्पिप्पानादि तस्येह मृदुभैपज्यमाचरेत् । विप्रशमकत्वं सविरोधमेव, तेन पूर्वमेव समाधानमत्र समी- - पूजां बल्युपहारांश्च मन्त्राजनविधींस्तथा ॥ ९९ ॥ चीनमिति पश्यामः । रूपादिपु विनाशमिलादिनोद्भांतचित्तस्य शान्तिकर्मेप्टिहोमांश्च जप्यस्वस्त्ययनानि च । पुनश्चित्तस्थिरकरणैः खदेशानयनमेव । दृश्यते च घटनचलिवस्य वेदोक्तान् नियमांश्चापिप्रायश्चित्तानि चाचरेत् १०० पुनर्घटनेनैव सम्यक्स्थानं तद्वदिहापि ज्ञेयम् । सिंहरिति भूतानामधिपं देवमीश्वरं जगतः प्रभुम् । व्याप्रैः दान्तैः । वहिरिति ग्रामवहिः। देहदुःखभयेभ्य इति पूजयन् प्रयतो नित्यं जयत्युन्मादजं भयम् ॥ १०१॥ देहदुःखकारणेभ्यः । इष्टद्रव्येत्यादिना पूर्वमसूचितोऽपि रुद्रस्य प्रमथा नाम गणा लोके चरन्ति ये। अयमुन्मादः प्रकरणाचिकित्स्यते । यथा कृष्णाध्याये पञ्चक- तेषां पूजां च कुर्वाण उन्मादेभ्यो विमुच्यते ॥१०२॥ | Pणाः प्रतिपाद्य गुवनज्ञायाऽप्यधिकायाश्चिकित्सोच्यत इत्याहुः। वलिभिर्मङ्गलहोंमैरोपध्यगद्धारणैः । किंतु चिन्तादिदुष्टहृदय इत्यादिनोक्तोन्मादेन गृहीत एवाय- सत्याचारतपोज्ञानप्रदाननियमवतैः ॥ १०३ ॥ मर्थोऽत्र चिकित्सित इति पश्यामः । पंचोन्माद्व्यवस्थाया- देवगुह्यकविप्राणां गुरूणां पूजनेन च । भस्य वातिके एवावरोध उचितः। इष्टद्रव्यविनाशस्य वातप्र. आगन्तुःप्रशमं याति सिद्धर्मौपधैस्तथा ॥१०४॥ कोपकारित्वात् । एवं कामादिभवेष्वपि वाच्यम् । क्रूरमिति यच्चोपदेश्यते किंचिदपस्मारचिकित्सिते। ताडनादिकम् । कर्मयादिना देवव्यपाश्रयचिकित्सामाह- उन्मादे तच्च कर्तव्यं सामान्याद्धेतुदूप्ययोः ॥१०५॥ | सामान्याऽनुष्ययोरित्युन्मादेनापसारेण च समहेतुर्मनोमि- निवृत्तामिपमद्यो यो हिताशी प्रयतः शुचिः। घातादिर्दूप्यं च हृदयं समानमित्यर्थः ।। ६०-१०६ ॥ । निजागन्तुभिरुन्मादैः सत्त्ववान न स युज्यते १०६ 'प्रसादश्चेन्द्रियार्थानां बुद्धात्ममनसा तथा। लशुनानां शतमित्यत्र लशुनवीजानां शतमानेन व्यूपणा- धातूनां प्रकृतिस्थत्वं विगतोन्मादलक्षणम् ॥१०७॥ स्पल मिलन समुदितात्पलम् । मधुमाणिकाद्ववाद्वैगुण्येन तन श्लोकः। मणिकायाः द्विकुडवरूपायाः पोडशपलद्वयं भवति । तदर्ध दशमूलस्येति पंचविंशतिपलानि । लशुनरसादीनां प्रत्येकं | उन्मादानां समुत्थानं लक्षणं सचिकित्सितम् । प्रस्थमानत्वं ज्ञेयम् । हिंगुना हिंगुपयेत्येकं धृतम् । स काया निजागन्तुनिमित्तानामुक्तवान् भिषगुत्तमः ॥१०॥ घयस्ययेति द्वितीयम् वयस्थेत्यादिना तृतीयम् । हिंगुपर्णी वंश- इति चरकसंहितायामुन्मादचिकित्सितं नाम पत्रिका । वयस्था ब्री, कायस्था सूक्ष्मैला उग्रगंधमित्यादिकं नवमोऽध्यायः॥९॥ .