पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६६ चरकसंहिता। [ चिकित्सितस्थानम् निवृत्तामिष इत्यादि व्याख्यात एव पूर्व क्रियमाणोन्मा- सरेतैः समस्तैस्तु लिङ्गैयिस्त्रिदोपजः । दचिकित्सायाः स्फोटनार्थ विगतोन्मादलक्षणमाह--प्रसाद | अपस्मारः स चासाध्यो यः क्षीणस्यानवश्च यः १० इत्यादि ॥ १०७ ॥ १०८ ॥ उन्मादानामिति संग्रहः॥ इत्यु- पक्षादा द्वादशाहाहा मासाहा कुपिता मलाः । मादचिकित्सितं समाप्तम् ॥ अपस्माराय कुर्वन्ति वेगं किंचिथान्तरंम् ॥ ११ ॥ पीतासग्रूपदर्शनमिति पीतलोहितरूपदी संतृष्णश्चेति सतृ- दशमोऽध्यायः। प्णोप्मथासौ अनलव्याप्तलोकदी चेति समासः । जुहोति अपस्मारचिकित्सितम्। लैप्मिकमुच्यते, चिरादिति वचनेन वातपित्तयोरचिरेण मोक्षं स्मृतेरपगमं प्राहुरपसारं भिपग्विदः। सूचयति क्षीणश्चानवश्व यः एकदोपजोऽप्यसाध्य इति भावः। तमःप्रवेशवीभत्सचेष्टं धीसत्त्वसंप्लवात् ॥ १ ॥ पक्षाद्वेत्यादी व्युत्क्रम्य देशकालनिर्देशेन उक्तकालादूर्वमा व्याध्युत्पत्ताचुन्मादेन सहोत्पन्नवादुन्मादमनु अपसारचि- | पिशाचापस्मारवेगो भवतीति सूचयति । किंचिदथान्तरमिति कित्सितमुच्यते । स्मृतेरपगम इत्यादिनापस्मारसंज्ञाव्युत्पादय- किंचित्कालं वेगं कुर्वति स्तोककालमिति यावत् ॥ ७-११॥ अपस्मारखरूपमाह-स्मृतेरपगम एव विशिनष्टि । तमःप्रवेश | तेरावृतानां हृत्स्रोतोमनसां संप्रबोधनम् । इति।वीभत्सचेष्टमिति तमःप्रवेशेन ज्ञानाभावलाद्वीभत्सविचेष्टन- तीक्ष्णैरादौ भिपक् कुर्यात्कर्मभिर्वमनादिभिः १२ वत् वदनाशविक्षेपणादिकादनुमितं वीभत्सचेष्टं स्मृत्यपगमादौ | वातिकं वस्तिभूयिष्ठैः पैत्तं प्रायो विरेचनैः । च हेतुमाह-धीसखविभ्रमो विसवः स्वरूपान्यथात्यं ॥ १॥ | श्लैष्मिकं वमनप्रायैर परमारं समाचरेत् ॥ १३ ॥ विभ्रान्तबहुदोपाणामहिताशुचिमोजिनाम् । सर्वतः सुविशुद्धस्य सम्यगाभ्यासितस्य च । रजस्तमोभ्यां विहते सत्त्वे दोपावृते हृदि ॥ २ ॥ अपस्मारविमोक्षार्थ योगान्संशमनाञ्छृणु ॥ १४ ॥ चिन्ताकामभयक्रोधशोकोद्वेगादिभिस्तथा । गोशद्रसध्यम्लक्षीरमूत्रैः समैघृतम् । मनस्यभ्याहते नृणामपस्सारः प्रवर्तते ॥३॥ सिद्धं पिवेदपसारकामलाज्वरनाशनम् ॥ १५ ॥ यादृशानामपस्मारो भवति तानाह-विभ्रान्त इत्यादि । इति पञ्चगव्यं घृतम्। विश्रांतोन्मार्गगामिनो यहवश्च दोपा येपां विश्रांतवहुदोपाणां । तैरियादिना चिकित्सामाह--प्रवोधनमिति । दोपविहितत्वेन. विहते स्वत्त्वेति सत्त्वाख्यगुणे विहते नतु सत्त्वशब्देन मन | सम्यक् खव्यापारत्वं । प्राय इत्यादी प्रायःशब्दो. विशेपार्थः । उच्यते । तस्य मनस्यभिहते इति ग्रहणेन सिध्यति ॥ २॥३॥ | तेनान्या क्रियापि सूचिता भवति । आश्वासितस्येति आप्या- वसनीसिथिता दोपा हृदयं पीडयन्ति हि । यितस्य । गोशकदित्यनेन दध्यादिभिरिति गोशब्दो योज्यः । संपीड्यमानो व्यथते मूढो भ्रान्तेन चेतसा ॥ ४ ॥ तेन पंचगव्यमिदमल्पं भवति । साम्यं चात्र गोशकृद्रसादीति पश्यत्यसन्ति रूपाणि पतति प्रस्फुरत्यपि । परिभाषासिद्धमपि स्पष्टार्धमुच्यते ॥ १२-१५ ॥ जिलाक्षिभूनचल्लालो हस्तौ पादौ च विक्षिपन् ॥ ५ । पञ्चमूले त्रिफला रजन्यौ कुटजत्वचम् । दोपवेगे च विगते सुप्तवत्प्रतिवुद्ध्यते । सप्तपर्णमपामार्ग नीलिनी कटुरोहिणीमा १६ ॥ . पृथग्दोपैः समस्तैश्च वक्ष्यते स चतुर्विधः॥६॥ | शम्याकं फल्गुमूलं च पौष्करं सदुरालभम् । धमनीभिरिति यद्यपि सामान्येनोक्तं तथापि हृदयपीडा- | द्विपलानि जलगोणे पक्त्वा पादावशेपिते ॥ १७ ॥ योग्यतया हृदयाश्रिता एव धमन्यो विशेषेण गृह्यन्ते । अत्र च भार्गी, पाठां त्रिकटुका त्रिकृतां निचुलानि च । वातादीनां प्रकोपे पृथक्पृथक् हेतुर्नोत्तः । तस्योन्मादसाधा- | श्रेयसीमाढकी मू: दन्ती भूनिम्वचित्रको ॥ १८ ॥ रणत्वेनोक्तलात् । उताहियचोपदेक्ष्यते किंचित् अपरमार-. शारिवे रोहिपं च भूतीकं मदयन्तिकाम् । चिकित्सिते । उन्मादे तय कर्तव्यं सामान्या तुष्ययोरिति । क्षिपेत्पिष्ट्वाक्षमावाणि तेन प्रस्थं घृतात्यचेत् ॥१९॥ यस्वपस्मारस्य विशिष्टो हेतुरुन्मादात्समुदितात् उक्त एच गोशकृद्सद्ध्यम्लक्षीरमूत्रैश्च तत्समैः। पृथगित्यादिना चतुर्विधापरमारलक्षणमाह ॥ ४-६ ॥ पञ्चगव्यमिति ख्यातं महत्तदमृतोपमम् ॥२०॥ कम्पते दशते दन्तान्फ्रेनोद्वामी श्वसित्यपि । अपस्मारे तथोन्मादे श्वयथावुदरेपु च । परुपाणि च कृष्णानि पश्येद्रूपाणि चानिलात् ॥७॥ गुल्मार्श पाण्डुरोगेषु कामलासु भगन्दरे । पीतफेनाङ्गवकाक्षः पीतामृगूपदर्शनः। अलक्ष्मीग्रहरोगन्नं चातुर्थिकविनाशनम् ॥२१॥ सतृष्णश्चानलव्याप्तलोकदर्शी च पैत्तिकः ॥ ८॥ इति महापंञ्चगव्यं घृतम् । शुक्लफेनाङ्गवक्राक्षः शीतहृष्टाङ्गजो गुरुः द्वे पंचमूल इत्यादि निर्दिष्टं पंचमूलद्वयं दशमूलाख्यं प्रा. पश्यञ्छुक्लानि रूपाणि श्लैष्मिको मुच्यते चिरात् ९ | त्यम् । नीलिनी नीलिक्रां, शम्याक आरग्वधः । द्विपलं प्रत्येक