पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १०] चक्रदत्तव्याख्यासंघालिता। ४६७ दशमूलादीनां तत्प्रतिपादितनेयोन्मादे । निचुलो हिजलः, लशुनातिरसाचित्राकुप्टैर्विद्भिश्च पक्षिणाम् । श्रेयसी हस्तिपिप्पली । द्वे शारिवे इति इयानलतानन्तमूला | मांसाशिनां यथालाभं वस्तसूत्रे चतुर्गुणे ॥ ३२ ॥ ॥ १६-२१॥ सिद्धमभ्यजनं तैलमपस्मारविनाशनम्। ब्रामीरसंघचाकुष्ठराजपुप्पीभिरेव च । एतैश्चैवोपधैः कार्य धूपनं संप्रलेपनम् ॥ ३३ ॥ पुग़णं घृतमुन्मादालक्ष्म्यपसारपाप्मजित् ॥ २२ ॥ पिप्पली लवणं शिशु हिङ्गु हिडशिवाटिकाम् । घृतं सैन्धयहिट्नुभ्यां चाप वास्ते चतुर्गणे । काकोली सर्पपान्काकनासां कैटर्यचन्दने ॥३४॥ सूत्रे सिद्धमपस्मारहद्रहामयनाशनम् ॥ २३॥ शुनःस्कन्धास्थिनखरान्पर्युकांश्चेति पेपयेत् । वचासम्पाककैटर्यवयःस्थाहिङ्गुरोचकैः । वस्तमूत्रेण पुप्यः प्रदेहः स्यात्सधूपनः॥ ३५ ॥ सिद्धं पलङ्कपायुक्तैर्वातम्लेप्मात्मके धृतम् ॥ २४ ॥ पलंकपेत्यादौ पूतनायाः पूतपूर्वा या केशी पूतनाकेशी ब्राह्मीलादी पुराणगिति घृतं विशेषेण तथा साध्यमिति | गोलोगीत्यर्थः । तथा हात्र जतूकणे पूतनाकेशी गोलोमीत्यु- विशेषः । तेन पुराणं घृतमिति साध्यं भवति । वार्षे वास्ते / च्यते । उक्त हि वृश्चिकाली पथ्या गोलोमी नाकुली नकुल- इति यूपे छागे मूत्रे भवेत् । अत्र च यद्यपि "स्त्रीणां तीक्ष्णं गुरु | कुष्ठः सर्पपं जटिला हिंगु, वचा, मधुकं, चित्रकादि मांसाद- मूत्रं न तु पुंसां तथाविधम् । पित्तांशिकारित्रयो यस्मात्सौम्यास्तु | पुरीपैर्वस्तमूत्रेऽभ्यंगः । अतिरसाजलं यष्टीमधु चित्रा दन्ती पुस्पा स्मृता" इत्यनेन नियो मूत्र प्रशस्तमुक्तम् । तथापीहा- | हिंगुशिवाटिका वंशपत्रकमिति ख्याता । स्कंधस्यास्थि पुष्यऋ- विशेषपरिप्रदात्पुंलिंगयोरेव मूत्रं यौगिकमिति । कैटयः पार्वतो क्षपेपणेन नक्षत्रयोगकृतयोः संस्कारमुपदिशति ॥३१-३५॥ नियः । वयस्था गुटची वातश्लेप्मातकमिति द्वन्द्वापस्मारनिर्दे- | अपेतराक्षसीकुष्टपूतनाकेशिचोरकैः । शाय वातात्मके स्टेप्मात्मके च ज्ञेयम् । अन्ये तु गुल्मवद- | उत्सादनं मूत्रपिटैमूत्ररेवायसेचनम् ॥ ३६॥ नुक्तमपि प्रकृतिसमसमवायारब्धद्वन्द्वजयातलेप्नात्मकमपरमारं | जलौकाशकृता तद्वदग्धैर्वा वस्तलोमभिः। वदन्ति ॥ २२-२४॥ खरास्थिभिर्हस्तिनखैस्तथा गोपुच्छलोमभिः ॥३७॥ तैलपस्थं घृतप्रस्थं जीवनीयैः पलोन्मितः । कपिलानां गयां मूत्रं नावनं परमं हितम् । क्षीरद्रोणे पचेत्सिद्धमपरमारविनाशनम् ॥ २५ ॥ श्वशृगालविडालानां सिंहादीनां च शस्यते ॥३८॥ कंसे क्षीरेक्षुरलयोः काश्मयेऽष्टगुणे रसे। अपेतराक्षसि सरसो जलौकोसादौ तद्वदित्युत्सादनं । कपि- कार्पिकैजीवनीयैश्च वृतग्रस्थं विपाचयेत् ॥ २६ ॥ लानां गवां मूत्रे विशेषकरं भवतीति आप्तवचनादुन्नीयते । वातपित्तोद्भवं क्षिप्रमपस्सार नियच्छति। सिंहादीनां च शस्यत इत्यादि मूत्रमिति योज्यम् ॥३६-३८॥ तद्वत्काशविदारीक्षुकुशकाथशृतं घृतम् ॥ २७ ॥ भार्गी वचा नागदन्ती श्वेताश्वेता विपाणिका। मधुकद्विपले कल्के द्रोणे चामलकीरसात् । ज्योतिप्मती नागदन्ती पादोत्था मूत्रपिता॥३९॥ तद्वत्सिद्धो वृतप्रस्थः पित्तापस्मारभेषजम् ॥ २८ ॥ | योगास्त्रयोऽतः पड्विन्दून् पञ्च वा नावयेद्भिपक् । तैलप्रस्थमित्यादौ पलोन्मितः कल्कैरिति द्रवस्थाने क्षीरस्येव त्रिफलाव्योपपीतद्रुयवक्षारफणिजकैः ॥ ४० ॥ विद्यमानसात् । कंस इत्याढके काश्मरीति गंभारीभवे रसे श्यामापामार्गकारलफलैर्मूत्रेऽथ वस्तजे । रसे इति क्वाथे। तद्वदित्यनेन पूर्वयोगफलश्रुतिं दर्शयति । साधितं नावनं तैलमपस्मारविनाशनम् ॥४१॥ तद्वसिद्धो धृतप्रस्थः इत्यनेन पूर्वयोगोकं क्षिप्रमियाकपति | पिप्पलीवृश्चिकाली च कुष्ठं च लवणानि च । तेन क्षिप्रं पित्तापस्मार इति फलति ।। २५-२८ ॥ भार्गी च चूर्णितं नस्तः कार्य प्रधमनं परम् ॥४२॥ अभ्वङ्गः सार्पप' तैलं वस्तमूत्रे चतुर्गुणे। भार्गीत्यादौ नागदन्ती काष्ठपाटला श्वेताश्वेतापराजिता, सिद्धं स्याद्गोशकृन्मूत्रे स्नानोत्सादनमेव च ॥ २९ ॥ श्वेता विपाणिका शतावरी, त्रिफलेयादी पीतद्व देवदारु सैंध- -फटभीनिस्वकद्दङ्गमधुशिग्रुत्वचा रसे । वादिति पंच किंवा लवणवर्गोक्तानि यथालाभं ग्राह्याणि ।। सिद्धं मूत्रसमं तैलमभ्यगाथै प्रशस्यते ॥ ३० ॥ अभ्यंग इलादिना कल्कमेव तैलं पक्तव्यं । गोशकृदित्यादौ कायस्थाञ्छारदान्मुद्दान्मुस्तोशीरयवांस्तथा । गोशकृतोत्सादनं गोमूत्रेण च योग्यतया स्नानम् । करभीखादी. सव्योषान्वस्तसूत्रेण पिष्टा वर्ती प्रकल्पयेत् ॥४३॥ करभ्यादीनां चतुर्णामपि खंचं गृहीला क्वाथस्तेन त्रिगुणः अपस्मारे तथोन्मादे सर्पदष्टे तथार्दिते। कर्तव्यः । चतुर्थस्तु द्रवभागेनैव स्नेहसममेव पूर्यते॥२९॥३०॥ विपपीते जलमृते चैताः स्युरमृतोपमाः॥४४॥ पलङ्कपावचापथ्यावृश्चिकाल्यर्कसर्पपैः । मुस्तं वयःस्थां त्रिफलां कायस्थां हि शावलम् । जटिलापूतनाकेशीनाकुलीहिउंचोरकैः ॥ ३१ ॥ व्योपं मासान्यवान्मूत्रैर्वस्तिमेपर्षमैत्रिभिः ॥ ४५ ॥ .