पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६८ चरकसंहिता। [ चिकित्सितस्थानम् पिष्वा कृत्वा च तां वर्तिमपस्मारे प्रयोजयेत् । ब्राहीस्वरससंयुक्तं पञ्चगव्यमुदाहृतम् । किलासेषु तथोन्मादे ज्वरेपु विपमेषु च ॥ ४६॥ तत्सेव्यं शहपुप्पी चं यच्च सेव्यं रसायनम् ॥ ५८ ॥ पुण्योद्भुतं शुनः पित्तमपसारघ्नमञ्जनम्। सुहृदश्चानुकूलास्तं स्त्राप्तधर्मार्थवादिनः। तदेव सर्पिपा युक्तं धूपनं परमं मतम् ॥ ४७ ॥ संयोजयेयुर्विज्ञानधैर्यस्मृतिसमाधिभिः ॥ ५९ ॥ नकुलोलूकमार्जारगृध्रकीटाहिकाकजैः। अस्मिन्प्रदेशे सेंधवाः काश्मीराः । भगवनित्यनेनातत्त्वा- तुण्डैः पक्षः पुरीपैश्च धूपनं कारयेद्भिपक् ॥ ४८ ॥ भिनिवेशस्य लक्षणचिकित्साग्रन्थं पठन्तिः। तथानापमिति आभिः क्रियाभिः सिद्धाभिर्हदयं संप्रबुध्यते । वृद्धाः ॥५१-५९॥ स्रोतांसि चापि शुध्यन्ति ततः संज्ञां स विन्दति ४९ प्रयुड्यात्तैललशुनं पयसा वा शतावरीम् । कायस्यामित्यादौ शारदान्मुद्गानिति हारीतमुद्गाः। ते हि ब्राह्मीरसं कुष्ठरसं बचां वा मधुसंयुताम् ॥ ६०॥ प्रायः शरदि भवन्ति । वर्तिनेत्रांजनवर्तिः । विपपीत इति | दुश्चिकित्स्यो ह्यपस्मारश्चिरकारी कृतास्पदः । पीतविपः । जलपानेन मृत इति जलपानमृतः तस्य लक्षणम् । तस्मादसायनरेनं प्रायशः समुपाचरेत् ॥ ६१ ॥ आध्मातोदरमेहनं विद्याज्जलमृतं जंतु वस्तिमेपर्पमैरिति छाग- जलाग्निद्रुमशैलेभ्यो विपयेभ्यश्च तं सदा । मेपवृपभसंभवैः । पुप्योद्भूतमिति पुष्यनक्षत्रे गृहीतं, कीटो . | रक्षेदुन्मादिनं चैव सद्यः प्राणहरा हि ते ॥ ६२॥" श्चिकः॥४३-४९॥ तेललगुनादयः पंचयोगाः पिचन् चिरकारी चिकित्सा दर्श. यस्यानुवन्धं त्वागन्तुर्दोपलिङ्गाधिकाकृतिम् । यति जलाग्नीलनेन जलादिसान्निध्ये यदि वेगो भवत्यपरमारस्य पश्येत्तस्य भिपकर्यादागन्तून्माद पजम् ॥ ५० ॥ तदा मरणमेव भवतीति दर्शयति ॥ ६०-६२ ॥ संप्रत्यपरमारे सूत्रेणानुबंधलिङ्गचिकित्सामाह-यस्येत्यादि । तत्र श्लोको। लिंगाकृतिरिति अपसारोक्तदोपलिंगेभ्योऽधिकागन्तून्मादस- दृशी आकृतिर्यस्य स तथा नागंतुलिझं दोषेषु भवति । नच हेतुं कुर्वन्त्यपस्मारं दोपाः प्रकुपिता यथा । दोपलिनं विनागंतुलिझता संभवति । ततश्चागंलपरमारः सामान्यतः पृथक्त्वाञ्च लिङ्गं तेपांच भेषजम् ६३ पृथङ् न भवति । किंतु दोपजस्यानुवंधरूपः । पश्चात्कालीनः | महागदसमुत्थानं लिङ्गं चोवाच सौपधम् । स आगंतुस्तेन चखार एवापरमारा भवन्तीति यदुक्कं तस्याग- मुनिर्व्याससमासाभ्यामपस्मारचिकित्सिते ॥ ३४॥ .. न्तुरनुवन्धो भवत्येव कदाचिदिति । अनेनानुवन्धरूपतैव इति चरकसंहितायामपसारचिकित्सितं नाम भूतापस्मारे दर्शिता । न तून्मादवत् खातध्येण कर्तव्यं दशमोऽध्यायः ॥१०॥ भूतानां । अन्यत्राप्युक्तं-अपसारो महाव्याधिः तस्माद्दोषत संग्रहे कुर्वन्तीत्यादिना संप्राप्तिं गृह्णाति ॥ ६३॥ ६४ ॥ एव तु । अन्ये तु भीमदन्तादयः स्वतन्त्रालमपरसारलक्षणं | इत्यपस्मारचिकित्सितं समाप्तम् । चिकित्सानिर्देशार्थ मन्त्रग्रन्थं वर्णयन्ति च । न संख्यानियमच दोषजापसाराणामेवं भवति ॥ ५० ॥ एकादशोऽध्यायः। अनन्तरमुवाचेमग्निवेशः कृताञ्जलिः। भगवन् प्राक् समुद्दिष्टः श्लोकस्थाने महागदः ५१ क्षतक्षीणचिकित्सितम्। अतत्त्वाभिनिवेशश्च तस्य व्यक्तिरिहोच्यताम् । उदारकीर्तिब्रह्मर्षिरात्रेयः परमार्थवित् ।' शुश्रूपचे वचः श्रुत्वा शिप्यायाह पुनर्वसुः ॥ ५२॥ क्षतक्षीणचिकित्सार्थमिदमाह चिकित्सितम् ॥ १॥ "महागदं सौम्य शृणु सहेत्वाकृतिभेपजम् । अपस्माररोगेण विपमदोपादिभ्य उरःक्षतोऽपि भवति ततः मलिनाहारशीलस्य वेगान्प्राप्तानिगृह्णतः। क्षतक्षीणो भवति तत्संबन्धादपस्मारमनुक्षतक्षीणचिकित्सित- शीतोष्णस्निग्धरूक्षाधैर्हेतुभिश्चातिसेवितैः ॥ ५३॥ | मुच्यते । तत्र क्षतक्षीणरूपान्वक्ष्यमाणनीसेवकादिकरणशु- हृदयं समुपाश्रित्य मनोवुद्धिवहाः शिराः। क्रौजाक्षयाच जातो व्याधिः प्रधानमुरो रुध्यते इत्यादिना । दोपाः संदूष्य तिष्ठन्ति रजोमोहावृतात्मनः ॥५४॥ | वक्ष्यमाणलक्षणकः कारणे कार्योपचारादुरःक्षत इत्युच्यते । रजस्तमोभ्यां वृद्धाभ्यां बुद्धा मनसि चावृते । यदा क्षतक्षीण इति पाठस्तदापि क्षीणशब्देन शुक्रौजाक्षय- हृदये व्याकुले दोषैरथ मूढोऽल्पचेतनः ॥ ५५॥ युक्तः पुरुष उच्यते । तथा क्षीणे च पुरुषे क्षतं भवतीति करोति विषमां बुद्धि नित्यानित्ये हिताहिते। हेतोः क्षतक्षीण इत्युच्यते । अन्ये तु क्षतश्च क्षयश्च इति क्षत- अतत्त्वाभिनिवेशं तमाहुराप्ता महागदम् ॥५६॥ क्षयमित्याहुस्तेन रोगद्वयमेतत् । तथोरोरुक्शोणितच्छदिरित्या- स्नेहस्वेदोपपन्नं तं संशोध्य वमनादिभिः । दिना क्षतस्य च क्षीणस्य च लक्षणं करिष्यति तस्मिन्पक्षे- कृतसंसर्जनं मेध्यरत्नपारुपाचरेत् ॥ ५७ ॥ ऽव्यकं लक्षणं तस्येति । तथा साध्यो दलवतो नवेत्यादी एकव-