पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ११] चक्रदत्तव्याख्यासंवलिता चननिर्देशोऽनुपपन्न स्तेनैकस्येव क्षतक्षीणस्य हेतुकृतं लक्षणद्वै| येति पठन्ति । दुष्टो व्यापन्नः, क्षीयत इति धातुक्षयचान्भवति विध्यं किंवा क्षतक्षयकारणयोः क्षतधातुक्षीणयोस्तद्विधलक्षण- | न केवलं क्षतादेव क्षीयते किंतु अतिस्त्रीसेवादिना कृताच्छु- कारणामिधानं पूर्वरूपावस्थायां व्याधिप्रतिक्रियार्थ ज्ञेयम् । फौजःक्षयादपि क्षीयते इतरधातुक्षयवान्भवति ॥६-९॥ ब्रह्मपिरित्यनेन देवर्पित्वं राजर्पिलमात्रेयस्य निषेधति । अव्यक्त लक्षणं तस्य पूर्वरूपमिति स्मृतम् ।। चिकित्सार्थमिति प्रतिक्रियार्थ चिकित्साभिधायकग्रन्थम् ॥१॥ | उरोरुक्शोणितच्छर्दिः कासो वैशेषिकःक्षते ॥१०॥ "धनुपा यस्यतोऽत्यर्थं भारमुदहतो गुरुम् ।। क्षीणे सरक्तमूत्रत्वं पार्श्वपृष्ठकटिग्रहः । पततो विपमोचेभ्यो युध्यमानस्य चाधिकैः ॥२॥ अल्पलिङ्गस्य दीप्ताग्नेः साध्यो वलवतो नघः ॥११॥ वृर्प हयं वा धावन्तं दम्यं वान्यं निगृह्णतः । गते संवत्सरे याप्यः सर्वलिङ्गं तु वर्जयेत् । शिलाकाप्टाश्मनिर्धातान् क्षिपतो निघ्नतः परान ३ पूर्वरूपमाह अव्यक्तमित्यल्पत्वेन यथोक्तलक्षणतया संपूर्ण । अधीयमानस्यात्युच्चैर्दूर वा बजतो द्रुतम् । उरोरुगित्यादिग्रन्थस्तु प्रायेण विकृतिः । कासो वैशेषिक इति महानदी वा तरतो गजैर्वा सह धावतः॥४॥ विशिष्टः सच विशेपो दुष्टः श्याव इत्यादिना प्रोक्तो ज्ञेयः । सहसोत्पततो दूर तूर्ण चातिप्रनृत्यतः। किंवा वैशेषिकोऽधिको ज्ञेयः। क्षीण इति शुकौजसी क्षीणे। तथान्यैः कर्मभिःरै शमभ्याहतस्य वा । अन्ये तु उरोरुगियादिनावस्थाद्वयं तस्य लक्षणद्वयमेतद्वर्ण- विक्षते वक्षसि व्याधिर्वलवान समुदीर्यते ॥ ५॥ यन्ति । चिकित्साप्रवृत्त्यर्थ साध्यादिविभागमाह-अल्पेति इति क्षतनिदानम् । परिसंवत्सरो वर्षातीतः ॥ १०-११ ॥ चिकित्सा च निदानादिना ज्ञातस्येव व्याधेर्भवति । तेन उरो मत्वा क्षतं लाक्षां पयसा मधुसंयुताम् ॥१२॥ क्षीणनिदानमेव तावदाह धनुपेत्यादि आवस्यत इति शरीर- सद्य एव पिवेजीणे पयसाद्यात्सशर्करम् । मायास्यतो वलिभिरिति खापेक्षया बलाधिकैः निगृह्णत इति पार्श्ववस्तिरुजश्याल्पपित्ताग्निस्तां सुरायुताम् ॥१३॥ वारयतः, निर्धातोऽनविशेषः किंवा निर्घातः शिलादीनां प्रेर- भिन्नविकः समुस्तातिषिपां पाठां सवत्सकाम् । णविशेषोऽतिवलसंपादितः । अभ्याहतस्य परैरभिहतस्य । लाक्षा सर्पिमधूच्छिष्टं जीवनीयगणं सिताम् ॥१४॥ व्याधिरिति वक्ष्यमाणलक्षणः 'क्षतक्षयाख्यो व्याधिः । अन्ये त्वक्क्षीरीसंमिताक्षीरे पक्त्वा दीप्तानला पिवेत् ।। तु व्याधिशब्देन वातमेवाहुः दोपादिष्वपि व्याधिशब्दो लभते इत्यालिकविसंग्रन्थिपद्मकेशरचन्दनैः ॥ १५ ॥ इति वचनान्न चास्मिन् राजयक्ष्मरूपता शंकनीया, यतः उर:- ऋतं पयो मधुयुतं सन्धानार्थ पिवेत्क्षती । क्षतनिदोपजन्य एव भिन्नसंप्राप्तिश्च । अयथावलमारंभैर्जन्तो- यवानां चूर्णमादाय क्षीरसिद्धं घृतप्लुतम् ॥१६॥ ' रुरसि विक्षते । वायुः प्रकुपितो दोपौ संदीप्यामिधावतीलादि- | ज्वरदाहे सिताक्षौदसलून् वा पयसा पिवेत् । नोका । लक्षणानि भिन्नान्येय उरो विरुद्यते इत्यादिना वक्ष्य- कासी पर्वास्थिशूली च लिह्यात्सघृतमाक्षिकाः। माणलक्षणेभ्य उक्तानि । भतएवाहानयोर्भेदान्वक्ष्यति उपे- मधूकमधुकद्राक्षा त्वक्क्षीरीपिप्पलीवलाः ॥ १७ ॥ क्षिते भवेदमिन्संबन्धो राजयक्ष्मण इति ॥२-५॥ ज्ञातरोगविशेषेण कर्तव्यां चिकित्सामाह--उरोमत्वेत्यादि। स्त्रीपु चातिप्रसक्तस्य लक्षाल्पप्रमिताशिनः । उरसः सद्यः क्षतं मला लाक्षां पिधेदिति योजना । सशर्कर- उरो निरुज्यते तस्य भिद्यतेऽथ विदह्यते ॥ ६॥ मिति शर्करासहितमन्नं भिनविदकः समुत्तातिविषां पाठां इति क्षीणरोगनिदानम् । द्विवत्सकाम् इति पठन्ति ते वत्सकभागद्वयं ग्राहयन्ति किंवा प्रपीड्यते ततः पार्श्व शुष्यत्यङ्गं प्रवेपत्ते । वत्सकद्वयमेव वत्सकशब्देन गृह्यते । तथाहि बृहत्कलाश्वेत- क्रमाद्धीर्य वलं वर्णो रुचिरग्निश्च हीयते ॥७॥ पुष्पः स्निग्ध एव प्रभान्तरे । श्यावारुणाल्पपुष्पात्रीफलपर्णस्त- ज्वरो व्यथा मनोदैन्यं विड्भेदोऽग्निवधस्तथा। थाणुभिरिति कल्पे कुटजस्त्रीपुरुषविभाग उक्तः । संधानार्थ- दुष्टः श्यावः सदुर्गन्धः पीतो विग्रथितो बहुः ॥ ८॥ | मिति क्षतोरःसंधानार्थ मधुकशब्देनेह मधुकपुष्पं ग्राह्यम् ॥ कासमानस्य च श्लेष्मा सरक्तः संप्रवर्तते । १२-१७॥ सक्षतः क्षीयतेऽत्यर्थ तथा शुक्रौजसोः क्षयात् ॥९॥ एलापत्रत्वचोऽर्धाक्षाः पिप्पल्यपलं तथा। स्त्रीषु चातिप्रसक्तस्य रूझाल्पप्रमिताशिनः, वलवान्व्यानिः सितामधूकखजूरमृद्धीकाश्च पलोन्मिताः ॥ १८ ॥ समुदीर्यत इति संवन्धः । प्रमिताशनमेकरसाभ्यासः किंवातीत- संचूर्य मधुना युक्ता गुलिकाः संप्रकल्पयेत् । कालभोजनं । क्षतक्षयलक्षणमाह-उर इलादिना । भिद्यत अक्षमात्र ततश्चैकां भक्षयेन्ना दिने दिने ॥ १९ ॥ इति विदीर्यते । अभिवधादित्यत्राग्निवधं विना व्याधिमाहिन्ना कासं श्वासं ज्वरं हिना छर्दि मूी मदं भ्रमम् । विडूभेदो भवतीति दर्शयति । अन्ये तु विड्मेदोऽप्निवधस्त- | रक्तनिष्ठीवनं तृष्णां पार्श्वगुलमरोचकम् ॥ २० ॥