पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७० चरकसंहिता। [चिकित्सितस्थानम् शोपप्लीहाब्यवातांश्च स्वरभेदं क्षतं क्षयम् । सुधामृतरसं प्राश्य क्षीरमांसरसाशिना ॥ ३८ ॥ गुलिका तर्पणी वृण्या रक्तपित्तं च नाशयेत् ॥२१॥" | नष्टशुक्रक्षतक्षीणदुर्वलव्याधिकर्पितान् । इति एलादिगुलिका। स्त्रीप्रसक्तान्कृशान्वर्णस्वरहीनांश्च बृहयेत् ॥ ३९ ॥ एलापत्रलचेति गुडिका युक्त्येति यावता मधुना गुटिका कासहिकाज्वरश्वासदाहतपणास्त्रपित्तनुत् । भवन्ति तावन्मानं मधु ज्ञेयम् ॥ १८-२१ ॥ पुत्रदं वमिमूर्छाह्वयोनिमूत्रामयापहम् ॥ ४० ॥ रक्तेऽतिवृत्ते दक्षाण्डं यूपैस्तोयेन वा पिवेत् । इत्यमृतप्राशघृतम् । चटकाण्डरसं वापि रक्तं वा छागजाङ्गलम् ॥२२॥ मधुकेत्यादी मधूकमधुकल्केन क्षीरेण समं साधितं तण्डु- चूर्ण पौनर्नवं रक्तशालितण्डुलशर्करम् । लीयकशाकं । सबलेखादि चलवलनले । कन्यादाः मांसभुजो रक्तप्टीवी पिवेत्सिद्ध द्राक्षारसपयोघृतैः ॥ २३ ॥ मृगपक्षिणः । क्षीराजातेनेति क्षीरावस्थायामेव गृहीतेन। दक्षो गोष्ठकुकुरः। छागजांगलमिति छागभवं वा जांगल• यट्याहेत्यादी मधूकमधुककल्केन क्षीरेण सम वाथक्षीराभ्यां हरिणादिभवं वा चूर्ण पुनर्नवेत्यादौ सिद्धमिति सावितम् । घृतात् चातुर्गुण्यम् । वांशी चंशलोचना । कोलेलादी तद्वं- चूर्णसाधनं द्राक्षारसादिद्रव्येण अग्निसंयोगात् चूर्ण वृंहणमात्रकं | दिति क्षते हितं, अत्र कोलरसस्य लाक्षारसस्य च वृतायातु- कर्तव्यम् । उक्तहि जतूकणे-पुनर्नवारक्तशालीद्राक्षासिता-गुण्यम् । क्षीरं चाप्टगुणं ददति किंवा कोललाक्षारसयोः सम- चूर्ण पर्यायुतं सिद्धमिति ॥ २२ ॥ २३ ॥ खमेव क्षीरेण । अयं च न्यायोऽपसाराध्याये निर्दिष्टः । मधूकमधुकक्षीरसिद्धं चा तण्डुलीयकम् । निदिग्धिकेति वचनेन बृहतीलता वृहतिका ग्राह्या । पयस्या मूढवातस्त्वजामेदः सुराभृष्टं ससैन्धवम् ॥ २४॥ विदारिगन्धा अक्षीरवातामाभियुकाणि तु औत्तरापथिकानि क्षामः क्षीणः क्षतोरस्कस्त्वनिद्रः सवलेऽमिले। फलानि । एवमादीनि इति एवं प्रकाराण्यन्यानि वातपित्तह- शुतक्षीररसेनाद्यात्सझौद्रधृतशर्करम् ॥२५॥ राणि । धानीरसानां च यद्यपि "पंचप्रभृति यत्र स्युवाणि शर्करां च यवक्षौद्रजीवकर्षभको मधु। स्नेहसंविधौ । तत्र स्नेहसमान्याहु"रिति वचनेन प्रस्थमानत्वं तक्षीरानुपानं वा लिह्यात्क्षीणः क्षतः कृशः २६ सिद्धम् । तथापि एतत्परिभापार्थदायार्थमेवैतन्मानकथन क्रव्यादमांसनियूहं घृतभृष्टं पिवेच सः। क्षेयम् । पलार्धकलसिह भरिचादीनां मिलितानां समाहारप्र- पिप्पलीक्षौद्रसंयुक्तं मांसशोणितवर्धनम् ॥ २७ ॥ धानलानिर्देशस्य । वृद्धावलवतीन्यायात्तु प्रत्येकमेवः पलार्ध- न्यग्रोधोदुम्बराश्वत्थालक्षशालप्रियङ्गुमिः। कत्वं भवति । सुधाभोगभोज्या। अमृतं तु देवभोज्यंम् ॥ तालमस्तकजम्वृत्वविपयालैश्च सपद्मकैः ॥ २८ ॥ साश्वकर्णैः तात्क्षीराइद्याजातेन सर्पिषा । श्वदंष्ट्रीशीरमजिष्टावलाकाश्मर्यकत्तृणम् । शाल्योदनं क्षतोरस्कः क्षीणशुक्रश्च मानवः ॥२९॥ दर्भमूलं पृथक्पी पलाशभको स्थिराम् ॥ ४१॥ यष्ट्याह्वानागवलयो काथे क्षीरसमं घृतम् । पालिकं साधयेत्तेपां रसे क्षीरचतुर्गुणे ! पयस्या पिप्पली वांशी कल्कसिद्धं क्षते शुभम् ३० फल्का स्वगुप्ताजीवन्तीमेदकर्पभजीवकैः ॥ ४२ ॥ कोललाक्षारसे तद्वत्क्षीराटगुणसाधितम् । | शतावर्युद्धिमृद्धीकाशर्कराश्रावणीविसैः। कल्कैः कट्वालदात्वग्वत्सकत्वक्फलैधुतम् ॥३१॥ | प्रस्थः सिद्धो घृताहातपित्तहवशूलनुत् ॥ १३ ॥ जीवकर्षभको वीरां जीवन्ती नागरं शटीम् । चतस्त्रः पर्णिनीमैदे काकोल्यौ द्वे निदिग्धिके ३२ मूत्रकृच्छ्रप्रमेहाशाकामशोपक्षयापहः । धनुःस्त्रीमद्यभाराध्वखिन्नानां चलमांसदः ॥ १४ ॥ पुनर्नवे हे मधुके लात्मगुप्तां शतावरीम् । ऋद्धिं परूपर्क भार्गी मृद्धीकां वृहतीं तथा ॥३३॥ इति श्वदंष्ट्रादिवृतम्। शृङ्गाटकी तामलकी पयस्यां पिप्पली वलाम् । विदंष्ट्रेयादौ क्वाथ्यद्रव्यपरिमाणानुसारेण पादोनप्रस्थत्रय जलं दत्त्वा चतुर्भागावशेषेण द्वात्रिंशत् बाथफलानि भवन्ति । वदराक्षोटखर्जूरवातामासिषुकाण्यपि ॥ ३४ ॥ फलानि चैवमादीनि कल्कान् कुर्वीत कार्षिकान् । क्षीरं चान चतुर्गुणं शतात किंवा काथचतुर्गुणं क्षीरम् ॥ धात्रीरसविदारीक्षुछागमांसरसं पयः॥ ३५ ॥ कुर्यात्प्रस्थोन्मितं तेन वृतमस्थं विपाचयेत्। मधुकाप्टपले द्राक्षाप्रस्थकाथे घृतं पचेत् । प्रस्थाध मधुनः शीते शर्करार्धतुलां तथा ॥ ३६॥ पिप्पल्यष्टपले कल्के प्रस्थं सिद्धे च शीतले ॥४५॥ द्विकार्षिकाणि पत्रैलाहेमत्वडा रिचानि च । पृथगष्टपलं क्षौद्र शर्कराभ्यां विमिश्रयेत् । चूर्णितानि चिनीयामाल्लियान्मात्रां सदा नरः ३७ समं शक क्षतक्षीणे रक्तगुल्मेषु तद्धितम् ॥ ४६॥ अमृतमाशमित्येतन्नराणाममृतं धृतम् । इति शकुप्रयोगः। २४-४० ।। ४१-४४॥