पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ११] चक्रदत्तव्याख्यासंवलिता। मधुकेसादावपि काथ्यमानानुसारेण कायस्यार्थप्रस्थो धात्रीविदारीचरसप्रस्थैः प्रस्थं घृतात्पचेत् ॥ ६०॥ भयति । समशक्तुरिति समंशतुधृतम् ॥ ४५ ॥ ४६ ॥ शर्करार्धतुलां शीते-क्षौद्रार्धप्रस्थमेव च । धात्रीफलविदारीक्षुजीवनीयरसाद्धृतात् । क्षित्वा सर्पिगुंडान्कुर्यात्कासहिकाज्यरापहान ६१ छागगोपयसोश्चैव सप्तप्रस्थान्पचेद्भिपक् ॥ १७ ॥ यक्ष्माणं तमकं श्वासं रक्तपित्तं हलीमकम् । सिद्धशीते सिताक्षौद्धिप्रस्थं बिनयेत्ततः। शुक्रनिद्राक्षयं तृष्णां हन्युः कार्य सकामलम् ६२ यक्ष्मापस्मारपित्तासृक्कासमोहक्षयापहम् ॥४८॥ इति सर्पिगुंडकः। वयःस्थापनमायुप्यं मांसशुक्रवलप्रदम् । वलामित्यादि।क्षीरिक्षा उदुंबराश्वत्थकपीतनाः । उक्त शा- वृतं तु पित्तेऽभ्यधिके लिह्याद्वातेऽधिके पिबेत्४९ / लाक्ये “उदुंबरोवटोऽश्वस्थमधुक:लक्ष एव च । पंचैतेक्षीरवृक्ष- लीढं निर्वापयेत्पित्तमल्पत्वाद्धन्ति नानिलम् ।। संज्ञास्सिन्प्रकीर्तितेत्युक्तं" । मुष्टवंशका इति पलमानाः। अब आक्रामत्यनिलं पीतमूपमाणं निरुणद्धि च ॥ ५० ॥ च बलादीनां त्रयोदशोपनीतेषु काथ इति . पड्विंशतिकाथ- घृतं लियादिनेह योग्यानि पानानि शर्करादियोगाद्धृताधु- | पलानि । एतस्कपायाद्विगुणं क्षीरम् । विदारीरसः छागमांस- सानि तानि पित्ते लेह्यतया कर्तव्यानि । यानि तु शर्करादि- रसश्च ऊपायः एवं त्रिंशत्पलाधिकं पलशतमिह घृताढके रहितत्वेन पानयोग्यानि तानि वाते कर्तव्यानीति दर्शयति । पत्तव्यं भवति । अन्ये तु काथ्यात् पोडशगुणजलदानपारे- किंवा स्त्यानावस्थायोगीनि उपयोगालेयतया पित्ते प्रयोक्त- भापया साधिते क्वाथे पंचाशत् क्वाथपलान्याहुः । एतदनुसा- च्यानि तान्येव विलीनावस्थायामापन्नानि तानि वायोः कर्त- रेण क्षीरादिदानमप्यधिकं भवतीत्याहुः । किंतु क्वायत्रयोद- व्यानि । घृतलेहस्य घृतपानस्य च. पृथक् फलमाह-निर्वाप- | शपलेऽत्र पानीयं तथा पक्तव्यघृतसमः क्वाथो भवति । काथो वेदित्यादि । अल्पलादिति लेहत्वेनैवाल्पवात् लेहस्य कपमा- खन चतुर्दवसाध्ये घृतस्नेहसम एव भवति । एतरक्षाथः नत्वेनोक्तवात् । आक्रमतीति जयति । निरुणद्धीति न प्रति- | पेया च द्विगुणं क्षीर समश्च विदारीरसः छागमांसरसश्च देयः। हन्ति । न रुणद्धीति केचित्पठन्ति ॥ ४७-५०॥ किंवा विदार्याजमांसयोमिलिखा यादकांशमयो देयः । उक्तहि क्षामक्षीणकशाङ्गानामेतान्येव घृतानि च । 'जतूकर्णे---वृश्चीवं पंचमूलं च वला विदारी वटादिशुङ्गांश्च । निष्काथ्य द्विक्षीरे छागविदारीरसे च समे। जीवनकल्कैः पश्त्वा त्वक्क्षीरीशर्करालाजचूर्णः पानानि योजयेत् ५१ घृताटकमिति । अत्र हि क्वाथ्यद्रव्यमानमनियतमिति विशेषः । सर्पिर्गुडान् समवंशाग्ध्वा दद्यात्पयोनु च । रेतो वीर्य बलं पुष्टिं तैराशुतरमामुयात् ॥५२॥ क्वाथस्तु स्नेहसम एव । खजो मन्था पंचांगुलो वा दृष्टः । भूर्जपत्रवेष्टनं च शक्त्युत्कर्षणार्धम् । खक्क्षीरीत्यादौ श्रावणी क्षामेयादी क्षामः क्लान्तदेहः क्षीणो दुर्वलः कृशो हीन- मांसः ! बक्षीर्यादीनां तावन्मानं ज्ञेयं यावता पृतस्य पानत्या उण्डिकेरी च विदारीकन्दः ॥ ५३-६२ ॥ समध्वांशेत्यनेन मधुनः बक्षीर्यादिसमानतामाह ॥५१॥५२॥ | द्राक्षां नवामामलकोमात्मगुप्तां पुनर्नवाम् । वलां विदारी ह्रस्वां च पञ्चमूलीं पुनर्नवाम् । शतावरी विदारी च समांशां पिप्पली तथा ॥६॥ पञ्चानां क्षीरिवृक्षाणां शुङ्गा मुष्टयंशकामपि ॥५३॥ पृथग्दशपलान् भागान् पलान्यष्टौ च नागरात् । एपां कपाये द्विक्षीरे विदार्याजरलांशिके । यष्ट्याहसौचर्चलयोर्द्विपलं मरिचस्य च ॥ १४॥ जीवनीयैः पचेत्कल्कैरक्षमात्रैर्वृताढकम् ॥ ५४ ॥ क्षीरतैलघृतानां च ध्याढके शर्कराशते । सितापलानि पूतेऽस्मिन् शीते द्वात्रिंशतं क्षिपेत् क्वयिते तानि चूर्णानि दत्त्वा विल्वसमान्गुडान् ६५ गोधूमपिप्पलीवांशीचूर्ण शृङ्गाटकस्य च ॥ ५५ ॥ कुर्यात्तान्भक्षयेत्क्षीणः क्षतशुष्कश्च मानवः । सक्षौद्रं कुडवांशेन तत्सर्वं खजमूञ्छितम् । तेन सद्यो रसादीनां वृया पुष्टिं स विन्दति ॥६६॥ स्त्यानं सर्पिगुडान्कृत्वा भूर्जपत्रेण वेष्टयेत् ॥५६॥ इति तृतीयसर्गुिडकः। ताजग्ध्वा पलिकान्क्षीरं मद्यं धानुपिवेत्कफे। द्राक्षामित्यादौ यट्याहसौवर्चलयोमिलिखा द्विपलम् । मरि- शोपे कासे क्षते क्षीणे श्रमस्त्रीभारकर्पिते ॥ ५७॥ चस्य पलमिति शेषः । उक्तहि जतूकणे घृततैलपयख्याढके रक्तनिष्ठीवने तापे पीनसे चोरसि स्थिते। सिता तुलां व प्रपच्य द्राक्षाविदारीवृश्चीवशतावरी कृष्णा शस्ताः पार्श्वशिरशूले विभेदे स्वरवर्णयोः ॥५८॥ शुण्ठी वला. धात्रीश्च दशपलिकाः प्रपश्चयेत् । यट्याहारुचक इति सर्गुिडः। च पलिकमित्यादि । कथित इति भाषया क्षीणे एव क्षीरे त्वक्क्षीरीश्रावणीद्राक्षामूर्वकर्पभजीवकैः । चूर्णप्रक्षेपं दर्शयति ॥ ६३-६६॥ वीरर्द्धिक्षीरकाकोलीवृहतीकपिकच्छुभिः ॥ ५९॥ गोक्षीराद्याढकं सर्पिः प्रस्थमिक्षुरसाढकम्। खजूरफलमेदाभिः क्षीरपिष्टैः पलोन्मितः। विदार्याः स्वरसात्मस्थं रसात्मस्थं च तैत्तिरातू६७ 1