पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७२ चरकसंहिता। [चिकित्सितस्थानम् दद्यासिध्यति तस्मिंस्तु पिष्टानिक्षुरसैरिमान् । रोचनंदीपनं वल्यं पार्थ्यार्तिश्वासकासनुत् ॥८॥ मधूकपुष्पं कुडवं पियालकुडचं तथा ॥ ६८ ॥ इति सैन्धवादिचूर्णम् । तुंगाक्षीर्यर्धकुडवां खजूराणि च विंशतिम् । एका पोडशिका धान्याद्धि द्वेऽजाज्यजमोदयोः। पृथग्विभीतकानक्षः पिप्पल्याश्च चतुर्थिकाम् ॥६९॥ ताभ्यां दाडिमवृक्षाम्लद्विर्द्धिः सौवर्चलात्पलम् ८५ त्रिंशत्पलानि खण्डाच्च मधुकात्कर्पमेव च । शुण्ठ्याः कर्प दधित्थस्य मध्यात्पञ्च पलानि च । तथार्थपलिकान्यत्र जीवनीयानि चावपेत् ॥ ७० ॥ तचूर्ण पोडशपले शर्कराया बिमिश्रयेत् । सिद्धेऽस्मिन्कुडवं क्षौद्रं शीते विस्वाथ मोदकान् । पाडवोऽयं प्रदेयः स्यादन्नपानेषु पूर्ववत् ॥ ८६ ॥ कारयेन्मरिचाजाजीपलचूर्णावचूर्णितान् ॥ ७१ ॥ इति पाडवः वातापित्तरोगेपु क्षतकासक्षयेषु च । पलिकमिति पलमानम् । पोडशिकापलं दाडिमवृक्षाम्लद्वि- शुण्यतां क्षीणशुक्राणां रक्ते चोरसि संस्थिते ॥७२॥ | द्विरिति पूर्वद्विपलापेक्षया द्विगुणं प्रत्येकं चतुःपलत्वं दर्शयति । कृशदुर्वलवृद्धानां पुष्टिवर्णवलार्थिनाम् । पूर्ववदिति पूर्वयोगसमानफलतामाह-अन जतूकर्णः पलिके योनिदोपक्षतनावहतानां चापि योपिताम् ॥७३॥ धान्यकरुचकः द्वौ जीवकदीप्यको शुण्ठ्याश्च पलम् । कपित्थदा- गर्भार्थिनीनां गर्भश्च स्रवेद्यासां नियेत वा। डिमवृक्षाम्लानां कुडवमित्यादि ॥ ८२-८६ ॥ धन्या वल्या हितास्ताभ्यः शुक्रशोणितवर्धनाः ७४ पिवेन्नागवलामूलस्वार्धकर्पविवर्धनम् । चतुर्थसर्पिदिकम् । पलं क्षीरयुतं मासं क्षीरवृत्तिरनन्नभुक् ॥ ८७ ॥ गोक्षीरेत्यादी गोक्षीरमानं कारणतयोच्यते न घृतपाकः । एप प्रयोगः पुष्टयायुर्वलारोग्यकरः परः । तथाहि सति प्रक्षेप्यचूर्णेन मोदका न भवेयुः । चतुर्थिका- | मण्डकपाः कल्पोऽथ शुण्ठीमधुकयोस्तथा ८८ पलं ॥६७-७४ ॥ "यद्यत्सतर्पणं शीतमचिदाहि हितं लघु। 'वस्तिदेशे विकुर्वाणे स्त्रीप्रसक्तस्य मारुते । अन्नपानं निपेव्यं तत्क्षतक्षीणैः सुखार्थिभिः ॥९॥ वातघ्नान वृंहणान् वृष्यान् योगांस्तस्य प्रयोजयेत्७५ | यचोक्तं यक्ष्मिणां पथ्यं कासिना रक्तपित्तिनाम् । तञ्च कुर्यादपेक्ष्याग्निं व्याधि साम्यवलांस्तथा ९० शर्करापिप्पलीचूर्णैः सर्पिपा माक्षिकेण वा । नागवलेलादौ अर्धकपनमृति अर्धकणैव वर्धितं पलं संयुक्तं वा शृतं क्षीरं पिवेत्कासज्वरापहम् ॥७६॥ फलाम्ल सर्पिषा भृष्टं विदारीक्षुरसे शुतम् । मासमेकं पेयम् । केवलं क्षीरवर्तिनां । उक्तं हि जतूकणे नागवला स्त्रीषु क्षीणः पिवेधूपं जीवनं हणं परम् ॥ ७॥ | समूलार्धकर्पद्धा पलमाना मासं पेया क्षीरमात्रवृत्तिरिति सक्तूनां वस्त्रपूतानां मन्थं क्षौद्रघृतान्वितम् । शीतं चापि पर्श कन्तिकारि विदाहि भवति तदर्धमविदाही- याचन्न सात्स्यो दीप्ताग्निः क्षतक्षीणः पिवेन्नरः ७८ युक्तम् ॥८७-०॥ जीवनीयोपसिद्ध वा घृतभृष्टं तु जाङ्गलम् । उपेक्षितो भवेत्तस्मिन्ननुवन्धो हि यक्ष्मणः। रसं प्रयोजयेत् क्षीणो व्यञ्जनार्थे सशर्करम् ॥ ७९ ॥ प्रागेवागमनात्तस्य तस्मात्तं त्वरया जयेत् ॥९१॥" गोमहिपाश्वनागाजैः क्षीरैर्मासरसैस्तथा । तत्र श्लोको। यथाग्नि भोजयेथूषैः फलास्लैबृत्तसंस्कृतैः ॥ ८ ॥ दीप्तेऽग्नौ विधिरेपः स्यान्मन्दे दीपनपाचनः । क्षतक्षयसमुत्थानं सामान्यपृथगाकृतिम् । यक्ष्मिणां विहितो ग्राही सिन्ने शकृति चेप्यते ॥८१॥ असाध्ययाप्यसाध्यत्वं साध्यानां सिद्धिमेव च ९२ विकुर्वाण इति शुलादिविकारं कुर्वाणे । शर्करेत्यादौ प्रक्षे- तत्त्वार्थविद्वीतरजस्तमोदोपः पुनर्वसुः ॥.९३ ॥ उक्तवान्ज्येष्टशिप्याय क्षतक्षीणचिकित्सिते। पन्यायेन क्षीरशर्करादिप्रक्षेपः। वस्त्रपूतानामिति वस्त्रान्तराल- पतितानाम् । मन्देऽनौं यक्ष्मिणां यो विहितः भिन्न शकृति च इति चरकसंहितायां क्षतक्षीणचिकित्सितं नाम यो प्राही स.विधिरिष्यत इति ज्ञेयम् ॥ ७५-८१ ॥ एकादशोऽध्यायः ॥ ११॥ प्रलिक धवं शुण्ठी है.च सौवर्चलात्पले । क्षतक्षीणस्य खरया प्रतिकर्तव्यतामाह उपेक्षत इत्यादि त- स्पति यक्ष्मणः । संग्रहे सामान्यपृथगिति क्षतोत्थस्य क्षयो- कुंडवांशानि वृक्षाम्लं दाडिमं पत्रसर्जकात् ॥८२॥ एकैकं सरिचाजाज्यो(न्यकाद्दे चतुर्थिके। स्थस्य च उदरोऽभिरुज्यत इत्यादि पृथक्लक्षणं कृतम् ॥९१ शर्करायाः पलान्यत्र दश द्वे च प्रदापयेत् ॥ ८३ ॥ -९३॥ इति क्षतक्षीणचिकित्सितं समाप्तम् ॥ . कृत्वा चूर्णमतो मात्रामनपाने प्रयोजयेत् । -