पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १२] चक्रदत्तव्याख्यासंवलिता ४७३ द्वादशोऽध्यायः। आगन्तुहेतु स्त्रिविधो निजश्च श्वयथुचिकित्सितम्। सर्वार्धगात्रावयवाश्रितत्वात् ॥ ५॥ भिपग्वरिष्ठं सुरसिद्धजुष्टं बाह्या इत्यादिनागन्तुशोथहेतुमाह-वाह्या इत्यसंभवः । मुनीन्द्रमत्र्यात्मजमनिवेशः। एतेन गम्भीरबग्दूपकत्वं शोधस्य न भवति । खच इति महागदस्य श्वयथोर्यथाव- कर्मपदं दूपयिता हलन्तममिधातविशेपेण काठान्यशन्यइम- प्रकोपरूपप्रशमानपृच्छत् ॥ १॥ विपयकारणकः 1 आविशब्दो हि कारणवाची । तेन काछादि- क्षतक्षीणे मर्मोपघातो भवति शोधेऽपि मर्मोपधातः कारण कारणमनिघात इत्यर्थः । काधादेव संक्षेपोच्या दन्तादीनाम- तेन समानहेतुतया क्षतक्षयमनु शोधचिकिलितमुच्यते 1 प्युपलक्षणा ज्ञेया। किंवादिशब्दःप्रकारवाची तेन काष्टादिकृ- जुष्टमिति सेवितं । प्रकोपयत्तीति प्रकोपो हेतुरित्यर्थः । किंवा तोऽभिघातः काष्ठादिशब्देनोच्यत इति कृलामिघातेन समं कार्यकारणयोरभेदोपचारात्प्रकोपशब्देन श्वयधुकारणमुच्यते । समानाधिकरणं शेयम् । भागन्तुहेतुरिति च्छेदः । त्रिविध इति रूपशब्देन रूपपूर्वरूपयोर्ग्रहणं तेन सर्वत्रगाश्रितत्पेन तन्छ । सर्वार्धगात्रावयवाश्रितत्वेन निजत्रिविधः । चकारात् आग- मनं चिकित्सोच्यते ॥१॥ न्तुरपि यथोक्तमेदान्त्रिविध इत्यर्थः ।। ५ ॥ तसे जगादागदवेदसिन्धु बायाः शिराःप्राप्य यदा कफास प्रवर्तनाद्रिप्रवरोऽत्रिजस्तान् । पित्तानि संदूपयतीह वायुः । वासादिभेदाझिविधस्य सम्यङ्- तैर्वद्धमार्गः स तदा विसर्प- निजानिजैकाङ्गजसर्चजस्य ॥२॥ नुत्लेधलिङ्गं श्वयधुं करोति ॥६॥ अगदार्थ आरोग्यार्थी यो वेदोऽनवेदः स एव गम्भीर बाह्याः शिरा इत्यादिसंप्राप्तिकथनं वाया इति । शिराशब्देन प्रसन्नखात्तिधुरिव सिंधुस्तस्य प्रवर्तनेऽद्रिप्रवरो हिमालय इव | स्रोतसां सामान्येन ग्रहणं । पदमार्ग इलाकृतमार्गः उत्सेधे- इत्यर्थः। यथा हिमालयो गंगायाः प्रवर्तकत्तथानिजोऽपि नाव्यभिचारिणा लिंग्यत इत्युत्सेधलिंगः ॥६॥ अग्निवेशप्रवर्तक इलः । तानिति प्रकोपादीन् । यान् उरस्थितरूमधस्तु वायोः शिष्यः पृष्टवान् एकांगजसर्वजस्यत्वत्र सर्वजशब्देन सर्वश- स्थानस्थितमध्यगतैस्तु मध्ये। रीरस्य प्रहणं कर्तव्यम् । एकांगजशब्देन च सामान्येन शरी- सर्वाङ्गगः सर्वगतैः क्वचित्स्थै- राव्यापकस्य ग्रहणं तेन सर्वार्धगावावयवाश्रीतत्वं यत्रैविध्यं पिः कचित्स्याच्छ्वयथुस्तदाख्यः ॥७॥ वक्तव्यं तनैकांगजेनागावाश्रीतावयवादिग्रहणं कर्तव्यम् ॥२॥ उरःस्थितइत्यादिना विशिष्टशोथानां संप्राप्तिविशेपमाह-- सुधामयाभक्तकृशावलाना अचमित्युरःप्रभृति जवंशरीरे । अथ इति आमपकाशय- क्षाराम्लतीक्ष्णोष्णगुरूपसेवा। प्रभृति वायोः स्थाने पक्काशयमध्यगतः इत्युर पकाशयमध्य- द्ध्याममृच्छाकविरोधिदुष्ट- गतैः । कचिदिति कण्ठताल्वादिदेशे तदाख्य इति गलशोध गरोपसृष्टान्ननिपेवणं च ॥ ३॥ इति शब्दाख्य इति । किंवा जवंशोथाधःशोथ इत्यादिश- अशीयचेष्टा न च देहशुद्धि- ब्दाख्य इति सर्वत्र योजनीयं ॥ ७॥ मर्मोपघातो विषमा प्रसूतिः । मिथ्योपचारः प्रतिकर्मणां च ऊष्मा तथा स्थानथुःसिराणा- निजस्य हेतुः श्वयथा प्रदिष्टः ॥ ४ ॥ मायाम इत्येव च पूर्वरूपम् । शुद्धिर्वमनादि शोधनं । आमया ज्वरादयः, अमुक्तमभो. सर्वखिदोपोऽधिकदोपलिझै- जनं, विगुणं च भोजनं विरुद्ध भोजनं तैः कृशानामवलानां स्तत्संज्ञमभ्येति भिपग्जितं च ॥८॥ च क्षारादिसेवा निजस्य श्वयथोहेतुरिति योज्यम् । रसादि तु ऊष्मेत्यादिना पूर्वरूपमाह-दवथुस्तापः तत्रेति । चक्षुरा- खतन्त्रमेव हेतुः । आममपकं दुष्टदोषकारकं । नव देहशु-| दिभ्यः । सिराणामायाम इति सिराप्रसरणम् । सर्वशोथानां द्धिरिति शोधनाऽपि देहे देहाशुदिः । मर्मोपघात इह दोष- त्रिदोपजत्वेऽपि वातजादिव्यपदेशो वातजा चिकित्सा यथा कृत एव ज्ञेयः । बाह्यहेतुस्तु मर्मोपघाते आगन्तुहेतुरेव विष- भिन्नाभवतीति निर्देष्टमाह सर्वेत्यादि । अधिकानि वाधिकस्य माप्रसूतिरकालगर्भपतनका । प्रतिकर्मणामिति चमनादीनां । दोषस्य लिंगानि इत्यधिकदोपलिहैः। तत्संझमिति अधिकदो- मिथ्योपचारेति असम्यगुपचारः ॥३॥४॥ पसंझं वातजोऽयमित्यादिकम् प्रामोति तदामिपरिजतं चाधि- वाद्यास्त्वचो दूपयिताभिधातः कदोषलिझैः प्राप्नोति । अधिकदोपलिङ्गप्रयुक्तं चिकित्सितमेदं काष्ठाश्मशस्त्राग्यशनीविषाद्यैः । प्राप्नोतीत्यर्थः॥८॥