पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७४ चरकसंहिता। [चिकित्सितस्थानम् सगौरवं स्यादनवस्थितत्वं निदानदोपर्तुविपर्ययक्रमै सोत्सेधमुष्माथ शिरातनुत्वम् । रुपाचरेत्तं वलदोपकालवित् ॥ १४ ॥ सलोमहर्पाङ्गविवर्णता च अहीनेत्यादिना सुखसाध्यलक्षणमुच्यते । कृच्छ्रसाध्यल- सामान्यलिङ्गं श्वयथोः प्रदिष्टम् ॥ ९॥ क्षणं च सुखसाध्यलक्षणासंपूर्णतायां ज्ञेयम् । श्वयथोश्च हेतु- चलस्तनुत्वक्परुयोऽरुणोऽसितः लक्षणानि निशोथीयोक्तान्यपि प्रकरणात्संक्षेपेण इहापि कथि- सुषुप्तिहपीर्तियुतोऽनिमित्ततः । तानि । सामान्येन चिकित्सासूत्रमाह निदानेयादि । निदाना- प्रशाम्यति प्रोन्नमति प्रपीडितो दिविपरीतक्रमैः लहनादिभिरुपाचरेदित्यर्थः । बलदोपकालवि- दिवावली च श्वयथुः समीरणात् ॥ १०॥ दित्यनेन निदानादेविपरीता क्रिया युक्ता । वलं तथा दोपं वि- सगौरवमित्यादिना सामान्यलिश पठति । चल इत्यादिना | रामादिभेदभिन्नं तथाकालं च व्याध्यवस्थारूपं विदिखा या चातलिङ्गमाह । तनुलगित्यवहललक । असित इति कृष्णः । युज्यते सा कर्तव्येति दर्शयति । निदानेत्यादी दोपशब्देन सुप्तिः स्पर्शाज्ञानं हो रणरणिकेति ख्याता वेदना किंवा | वातादयो गृह्यन्ते । अतुशब्देन च नित्यगः कालः । तेनैव रोमहर्षः । अनिमित्ततः प्रशाम्यतीति वायोश्चलत्वेन कदा- | तद्विशिष्टवाचकतया वलदोपकालविदिति वचनं न पुनरुक्तम् । चित्त निमित्तेन विनापि लीनो भवति । केचित् निमित्तमिति अन्ये तु प्रथमेन दोपशब्देन दूष्यधातुग्रहणं । कृतेन प्रथ- पठन्ति तेन नेहोष्णमर्दनादिना प्रशाम्येत् सच चातिक इति । मव्याख्यानेन दोपशब्देनैव दूप्यस्यापि दोपाधारस्य ग्रहणं प्रोन्नमतीति संपीडनानन्तरमेवोन्नमति ॥ ९ ॥ १०॥ ज्ञेयम् ॥ १४ ॥ मृदुः सगन्धोऽसितपीतरागवा. अथामजं लखनपाचनकमै- न्ध्रमज्वरस्वेतृपामदान्वितः। विशोधनैरुल्वणदोषमादितः । य उप्यते स्पर्शसहोऽक्षिरागक- शिरोगतं शीर्पविरेचनैरधो- सपित्तशोथो भृशदाहपाकवान् ॥ ११ ॥ विरेचनैरूलहरैस्तथोर्ध्वजम् ॥ १५ ॥ मृद्वित्यादिना पित्तशोथमाह-उप्यत इति दह्यते। स्पर्श उपाचरेत् स्नेहगतं विरूक्षणः सह इति स्पर्शनं न सहते ॥११॥ प्रकल्पयेत्ह विधि च सक्षजे । गुरुः स्थिरः पाण्डुररोचकान्वितः विवद्ध विऽनिलजे निरूहणं प्रसेकनिद्रावमिवह्निमान्द्यकृत् । घृतं तु पित्तानिलजे सतिक्तकम् ॥ १६ ॥ सुच्छ्रजन्मप्रशमो निपीडितो पयश्च मूरितिदाहतर्पिते न चोन्नद्राबिवली कफान्वितः॥ १२ ॥ विशोधनीये तु समूत्रमिप्यते । गुरुरिल्यादिना कफशोथमाह । अरोचकान्वित इति अरो- कफोत्थितं क्षारकट्टपणसंयुतैः चकव्याधिसहचारी । कृच्छ्रजन्मप्रशम इति चिरोत्पत्तिवि ससूत्रतासचयुक्तिमिर्जयेत् ॥ १७ ॥ नाशः। रात्रिवली कफात्मक इति रात्रौ सोतोरोधजेन देह आमजमिति एकदोपजनितं । अपकता च प्रायो दोषाणां क्लेदेनाचेष्टया च कफस्य वृद्धलात् तजनितशोथो बलवान् | प्रथमदृष्टौ भवति । क्रमैरित्युपक्रमरधोविरेचनैरुपाचरेत् भवति दिवा न भवति । दिवा तु स्फुटस्रोतसि शरीरे चेष्टा- ऊर्ध्वहरैरिति वमनैः । ऊर्वजमित्युक्तं सतितकं धृतमिति युक्तेन कफोऽवली भवति दिवा च कफशोथस्तु हीयते ॥१२॥ साधितं घृतं । पित्तानिलजेति वातपित्तजद्वन्द्वे । मूच्छीदय इह कृशस्य रोगैरवलस्य यो भवे- संजाता यस्य तस्मिन् मूर्छारतिदाहतर्पिते विशोधनीय इति दुपद्रवैर्वा वमिपूर्वकैर्युतः। मूळयुक्त एव विशोधनीयः । समूत्रेति मूत्रसमभागं ॥ मुहार्तिमानुगतोऽथ राजिमा- १५-१७॥ परिस्रवन्भीमवलश्च सर्वशः ॥ १३ ॥ ग्राम्यानूपं पिशितलवणं शुष्कशाकं नवान्नं संप्रत्यसाध्यसाध्यभागमाह-कृशस्येत्यादि । वमिपूर्वकैरिति गौडं पिष्टं दधि तिलकृतं विज्जलं मद्यमम्लम् । त्रिशोथीये "छर्दिः श्वासोऽरुचिस्तृष्णा ज्वरातीसार एव च । धाना वल्लूरमशनमथो गुर्वसात्म्यं विदाहि सुप्तिः शोपः सदौर्बल्यः शोथोपद्रवसंग्रह" इति अनेनोक्तैः स्वमंरात्रौ श्वयथुगवान्वर्जयेन्मैथुनं च ॥१८॥ मर्मानुगतो राजिमानिति च पृथक् लक्षणम् । परित्रवाभित्यादि वातेत्यादिना निदानत्वेनैव प्राप्तनिषेधापि महात्ययाव- च पृथक् पृथगसाध्यलक्षणम् ॥ १३ ॥ हकलादत्यर्थनिषेधोपदर्शनार्थमाह । गौडमिति गुडविकार अहीनमांसस्य य एकदोपजो तस्य विकारे आधिक्यं । धानाङ्गुरितभृष्टयवाः । वल्लूर शुष्क नवोऽवलस्तस्य सुखः स साधने । मांसं अशनं पथ्यापथ्ययोरेकनभोजनं ॥ १८॥"