पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• अध्यायः १२] चक्रदत्तव्याख्यासंवलिता ४७५ व्योपं निवृत्तिक्तकरोहिणी च ! द्विप्रस्थिकं गोमययावकेन सायोरजस्का चिफलारलेन । द्रोणे पचेत्कृर्चिकमस्तुनस्तु ॥ २७ ॥ पीतं कफोत्थं शमयेत्तु शोर्फ त्रिभागशेपं च सुपूतशीतं मूत्रेण गव्येन हरीतकी वा ॥ १९ ॥ द्रोणेन तत्प्राकृतमस्तुना च । हरीतकीनागरदेवदारु- सितोपलायाश्च शतेन युक्तं सुखाम्बुयुक्तं सपुनर्नवं वा। लिप्ते घटे चित्रकपिप्पलीनाम् ॥ २८ ॥ सर्व पिवेत्रिष्वपि सूत्रयुक्तं चैहायसे स्थापितमादशाहा- स्वातच जीर्ण पयसान्नमद्यात् ॥ २० ॥ त्प्रयोजयंस्तद्विनिहन्ति शोफान् । अन्न कफदोपस्यैव चिकित्सितत्वे प्रथमं व्योपमित्लादिना भगन्दराशानिमिकुष्टमेहा- कफशोधचिकित्सामाह। सायोरजस्केति अनेन मारितमे- न्वैवर्ण्यकार्यानिलहिक्कनं च ॥ २९ ॥ . वान अयोरज इच्छन्ति । रसायनेऽपि नृतायोरजस एव प्रयो. इति गण्डीराधरिष्टः। गोपदेशात् । अयोरजः न समं तुत्वमानं अयो हि दुःपरिणाम पुनर्नवेत्यादौ प्रस्थमानं क्षीरमिति बहुलातदनुभुक्पेयं । तेनायःप्रयोगेऽल्पमेव लोहं मानानुसारेण ज्ञेयम् । हरीत- मयूरइत्यादावपि पूर्वयोगोत्र क्षीरं द्रव्यमानं च ज्ञेयं । पलार्ध- क्यादीनां कल्कः सुखांबुना पेयः । सपुनर्नवं वा सर्वमिति कैरिति द्विकर्षमानैः । अत्र च भेषजापेक्षया बहुलात् स्तोक: हरीतक्यादित्रिप्यपि वातादिजेयु नातश्चेत्यादिविधिरन्ते क्षीरदान केचिदिच्छन्ति साधनत्वेन कर्तव्यमिति । यथा उक्तलात् उत्तासर्वप्रयोगेमु ज्ञेयः ॥ १९॥ २० ॥ कुर्वन्ति स उपाय इति वचनात् । पीतद्रुर्देवदारुः । ऊपणं मरिचं । भोजनवारिवाति भोजनं वारि च त्वक्तव्यमित्यर्थः । पुनर्नवानागरमुस्तकल्का- प्रस्थेन धीरः पयसोऽक्षमात्रान् । गव्यमित्यादावपि गयां मूत्रमित्यन्तेन सप्ताहं मासमेवेति च मयूरकं मागधिकां समूलां तथा भोजनवारिवर्जीति चानुवर्तयति । समूत्रमित्यत्र मूत्रसम, सनांगरां वा प्रपिबेत्सवाते ॥२१॥ क्षीराशन मिति संवध्यते । कूर्चिकमस्तुन इत्यत्र दधा सह पयसि पकं यन्मन्तु तत्कूर्चिकमस्तु । केवलस्य दधो यन्मस्तु तत्प्राकृ- दन्तीत्रिवृत्यूपणचित्रकैचर्चा पयः शृतं दोपहरं पिवेन्ना। तमस्तु । धैहायसेखन्तरिक्षे ॥२१-२९ ॥ द्विग्रस्थमानं च पलार्धिकैस्तै- काश्मर्यधात्रीमरिचाभयानी रर्धावशिष्टं पवने सपित्ते ॥ २२ ॥ द्राक्षाफलानां च सपिप्पलीनाम् । सशुष्टि पीतदुरसं प्रयोज्यं शतं शतं जीर्णगुडात्तुलांच श्यामोरुबूकोपणसाधितं वा। संक्षुध कुम्भे मधुना प्रलिप्ते ॥ ३०॥ त्वग्दारुवाभुमहोपधैर्वा सप्ताहमुष्णे द्विगुणं तु शीते । गुडचिकानागरदन्तिभिर्वा ॥ २३ ॥ स्थितं जलद्रोणयुतं पिबेना। शोफान्विवन्धान्कफवातजांच सप्ताहमौष्ट्रं यदि वापि मासं स हन्त्यरिष्टोऽएशतोऽनिकृच्च ॥ ३१ ॥ पयः पिवेदोजनवारिवर्जी। गव्यं समूत्रं महिपीपयो वा इत्यरिष्टः। क्षीराशनं सूत्रमथो गवां वा ॥ २४ ॥ काश्मर्येत्यादी, ऊष्मे इत्यूष्मकाले, द्विगुणमिति द्विसप्ताहं, तनं पिवेद्वा गुरुभिन्नवर्चाः शीतकाले स्थाप्य अष्टशत इति संज्ञा काश्मर्यादिसप्तशतमि- सव्योपसौवर्चलसाक्षिकं वा! लिखा कृतवाज्ज्ञेया ॥ ३०॥३१ ।। गुडाभयां चा गुडनागरां वा पुनर्नवे द्वे च वले सपाठे सोपसिनामचिबद्धधर्चाः ॥ २५ ॥ दन्ती गुडूचीमथ चित्रकं च । विड्वातसङ्गे पयसा रसैर्वा निदिग्धिकां च त्रिपलानि पक्त्वा, प्राग्भुक्तमद्यादुरुवूकतैलम् । द्रोणाशेपे सलिले ततस्तम् ॥ ३२ ॥ स्रोतोविवन्धेऽनिरुचिप्रणाशे पूत्वा रसं द्वे च गुडात्पुराणा- द्यान्यरिष्टांश्च पिवेत्सुजातान् ॥ २६ ॥ तुले मधुप्रस्थयुतं सुशीतम् । गण्डीरभल्लातकचित्रकांचं मासं निदध्याद्धृतभाजनस्थं व्योपं विडङ्ग बृहतीद्धयं च । पले यवानां परितस्तु:मासात् ॥ ३३ ॥ .