पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७६ चरकसंहिता। [चिकित्सितस्थानम् चूर्णीकृतैरर्धपलांशिकैस्तं सपिप्पलीमूल विडङ्गसारं पत्रत्वगेलामरिचाम्बुलोहै। मुस्ताजमोदामरदारुविल्बम् । गन्धान्वितं क्षौद्रघृतप्रदिग्धै- कलिङ्गकाश्चित्रकमूलपाठं र्जीण पिवेत्याधिवलं समीक्ष्य ॥ ३४ ॥ सयष्टिकं चातिविपं पलांशम् ॥४१॥ हृत्पाण्डुरोग श्वयधुं प्रवृद्धं सहिगु कर्प त्वनुसूक्ष्मन्चूर्ण ठीहभ्रमारोचकमेहगुल्मान् । द्रोणं यथा मूलकशुण्ठिकानाम् । भगन्दरं पड्जठराणि कासं स्यागमनस्तत् सलिलेन साध्य- श्वासं ग्रहण्यामयकुष्ठकः ॥ ३५ ॥ मालोज्य यावद्धनमप्रदग्धम् ॥ १२॥ शाखानिलं वद्धपुरीपतांच स्त्यानं ततः कोलसमां तु मात्र हिक किलासंच हलीमकं च । कृत्वा सुशुष्का विधिना भजेत। क्षिप्रं जयेद्वर्णवलायुरोज- प्लीहोदरश्वित्रहलीमकांस्तु स्तेजोन्वितो मांसरसानभोक्ता ॥ ३६॥ पाण्ड्वामयारोचकशोपशोफान् । इति पुनर्नवाद्यरिष्टः। विसूचिकागुल्मगराश्मरीश्च पुनर्नवे द्वे इत्यादी प्रत्येक द्रव्याणां द्विपलिकत्वं । द्रोणार्ध सभ्यासकासाः प्रणुदेत् सकुष्टाः ॥४३॥ शेपविधानाच चतुणं जलस्य ज्ञेयम् । तथाहि सति यदि इति क्षारगुडिका। शेषेण द्रोणः क्वाथो भवति यवानामिति यवराशी क्षौद्रतप्र. पिप्पल्याये चूर्ण प्रत्येकं मिलितैर्वा वातादिभिर्जनितम् दिग्धे कुंभे कृला मासं स्थाप्यमिति ज्ञेयम् । किंवा क्षौघृतप्र- इति ज्ञेयम् । न चात्र त्रिदोपस्यासाध्यत्वं युक्तम् । चखारि लिप्तसुगन्धे भाजने कृला पचेत् । पटुजठराणां भेपजासा-लवणानि सामुद्रवर्जम् दीर्घजीवितीयोकानि । अत्र शुष्क- ध्यछिद्रोदको वर्जयिला ॥ ३२-३६ ॥ चूर्णमिति सूक्ष्मचूर्ण ग्रायम् । अन्न जलमानमपि चूर्णचतु- फलत्रिकं दीप्यकचित्रको च गुण देयम् । स्त्यानमिति घनम् ॥ ३८-४३ ॥ सपिप्पलीलोहरजोविडङ्गम् । प्रयोजयेदाकनागरं वा. चूर्णीकृतं कौडविक द्विरंशं 'तुल्यं गुडेनार्धपलाभिवृष्या। क्षौद्रं पुराणस्य तुलां गुडस्य । मात्रापलं पञ्चपलानि मासं मासं निदध्यात् वृतभाजनस्थं जीर्ण पयो यूपरसान्नभोक्ता ॥२४॥ यवेषु तानेव निहन्ति रोगान् ॥ ३७॥ गुल्मोदार्शश्वयथुप्रमेहान् इति त्रिफलाद्यरिएः। श्वासप्रतिश्यालसंकाविपाकान् । फलत्रिकमित्यादौ द्विप्रस्थ त्रिफलादीनां चतुर्गुणं जलं दखा सकामलां शोपमनोविकारा- पादावशेषः कषायान्तरोत्तोऽपि आसवान्तरे इष्टलात् हेयः । कासं कर्फ चैव जयेत्प्रयोगः॥४५॥ सुचूर्णीकृतमिति कषायार्थ जर्जरीकृतं । अन्ये तु चूर्ण एव इति गुडाईकप्रयोगः। द्रोणार्धे पर जलं ददति किंचा कुडवमानत्वं चूर्णस्य देयम् । आईकनागरमित्यशुष्कनागरम् । अर्धपलाभिवृद्धिश्च इह तेन द्विरंश क्षौद्रामिति द्विकुडवं पोडशमिति यावत् ।। ३७ ।। ये चार्शसां पाण्डुविकारिणां च गुडनायराभ्यां ज्ञेया। अन्यथा केवलार्धकवृद्ध्या.पंचपलमाने गुडेन समं दशपलतायां भूरिदोपजाग्निवधादिदोपकारक प्रोक्ताः शुभाः शोफिपु तेऽप्यरिष्टाः । स्यात् । अर्धपलादारभ्य प्रतिदिनमर्धपलवृद्ध्या दशमिदिनैः कृष्णा सपाठा गजपिप्पलीच पंचपलं भवति । ततस्तु . पंचपलस्य यावन्मासमुपयोगः ॥ निदिग्धिका चित्रकनागरे च ॥ ३८॥ ४४ ॥४५॥ सपिप्पलीमूलरजन्यजाजी मुस्तं च चूर्ण सुखतोयपीतम् । रसस्तथैवाकनागरस्य हन्यात् त्रिदोपं चिरजं च शोफ पयोऽथ जीणे पयसान्नमद्यात् । कल्कश्च भूनिम्वमहापधस्य ॥ ३९ ॥ जत्वश्मजं च त्रिफलारसेन अयोरजरूयूषणयावशूकं हन्यात् त्रिदोषं श्वयर्थं प्रसह्य ॥ ४६॥ चूर्ण च पीतं त्रिफलारसेन । इति शिलाजतुप्रयोगः। क्षारद्वयं स्याल्लवणानि चत्वा- रसस्तथैवेत्यादौ पूर्वयोगवत् अर्थपलाभिवृद्धिः । गुडयु- र्थयोरजो व्योपफलत्रिक च ॥ ४०॥ तत्वं च इत्यादि सर्व तथैवेति पदेन गृह्यते ।। ४६ ॥