पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १२] चक्रदत्तव्याख्यासंवलिता ४७७ द्विपञ्चमूलस्य पचेकपाये विल्वात्फलं दाडिमयावशूको कंसोऽभयानां च शतं गुडस्य । सपिप्पलीमूलमथोऽपि चव्यम् ॥.५२॥ लेहे सुसिद्ध च विनीय चूर्ण पिष्वाक्षमात्राणि जलाढकेन व्योपं त्रिसौगन्ध्यमुपस्थिते च ॥ १७ ॥ पक्त्या वृतप्रस्थमथो प्रयुख्यात् । प्रस्थार्धमात्रं मधुनः सुशीते अर्शासि गुल्मं ध्वयधुं च दुःखं किंचिञ्च चूर्णादपि यावशूकात् । तद्धन्ति बहिं च करोति दीप्तम् ॥ ५३ ॥ एकामयां प्राश्य ततश्च लोहा- इति चित्रकाधंघृतम् । च्छुक्तिं निहन्ति श्वय, प्रवृद्धम् ॥ ४८॥ पिवेद्धृतं वाटगुणाम्बुसिद्धं श्वासज्वरारोचकमेहहिका- सचित्रकक्षारमुदारवीर्यम् । लीहत्रिदोपोदरपाण्डुरोगान् । कल्याणकं वापि सपञ्चगव्यं कार्यामघातानसृगम्लपित्तं तिक्तं महद्वाप्यथ तिक्तकं वा ॥५४॥ वैवर्ण्यमूत्रानिलशुक्रदोषान् ॥ १९ ॥ इति कंसहरीतकी। इति चित्रकादिधृतम् । द्विपंचेत्यादी निर्दिष्टलात् कंसः काथ्याद्भवति तावन्मानं क्षीरं घटे चित्रककल्कलिप्ते दशमूलं चतुःपष्टिपलं प्रायम् । अन्ये तु द्विपंचमूलस्य तुला दध्यागर्त साधु विमथ्यते । कपाय इति.. अभयानां च शतं । व्योपनिसौगन्ध्ययोः मान- तनं वृत्तं चित्रकमूलगर्भ निर्देशेन इहैवोक्तचूर्णमानानुसारेण मानं ज्ञेयम् । अगस्त्यह- तकेण सिद्धं श्ययथुनमण्यम् ॥ ५५ ॥ रीतक्या गुडतुलायां पिप्पलिचूर्णपलचतुष्टयमित्युक्तम् । तथा अर्शीऽतिसारानिलगुल्ममेहां- च्यवने मत्स्य॑डिकातुलायां पिप्पलीचूर्णपलद्वयमुक्तम् । तदि- चैतनिहन्त्यग्निवलप्रदं च। हापि गुडशते व्योपस्य कटुद्रच्यस्य पलचतुष्टयं तथा च्यवने तक्रेण वाद्यात्सघृतेन तेन चातुर्जातकस्य गन्धार्थस्य' पलमुक्तम् । तदनुसारेणेह द्विपलं भोज्यानि सिद्धामथवा यचागूम् ॥ ५६ ॥ निसौगन्ध्यम् । किचिच्छब्दस्याल्पवचनलात् अनोजानाग- इति चित्रकघृतम् । रादिचूर्णात अर्धमान जयंम् । केचित्तु किंचिच्छब्दं कपंप सचित्र केल्यादी पिल्यात्पलमिति पठन्ति । तन्मते बिल्वं योयं वदन्ति । तन्त्रान्तरप्रत्ययात् । त्रिसौगन्ध्यस्य. प्रत्येक | पलमानं शेपं तु कार्पिकम् । दध्यागतमिति दधिभावेन परि- कपमानत्वं ज्ञेयम् ञ्चूपण एवं । क्षाराणां तु प्रत्येकं पलमु णतम् । तणेति यथोक्तदधिमथनजातेन तकेण ॥५२-५६॥ कम् । “दशमूलकपायस्य कसे पथ्याशतं गुडात्। तुला पचे जीवन्त्यजाजीशटिपुष्कराहै ततो दद्यात् व्योपक्षारचतुःपलम् । त्रिसुगन्धस्य कांश प्रस्था) सकारवीचित्रकविल्बमध्यैः । मधुनो हिम" इत्यादि । ४७-४९ ॥ सयावशूकैर्वदरप्रमाणे- पटोलमूलासरंदारुदन्ती- वृक्षाम्लयुक्ता धृततैलभृष्टाः ॥ ५७ ।। बायन्तिपिप्पल्यभयाविशाला अर्थोऽतिसारानिलगुल्मशोफ: यष्ट्याहिकांतिककरोहिणी च हृद्रोगमन्दाग्निहिता यवागूः। सचन्दना स्यानिचुलानि दावी ॥ ५० ॥ या पञ्चकोलैर्विधिनैव तेन. कर्पोत्थितेस्तैः क्वचितः कषायो सिद्धा भवेत् सा च समा तयैव ।। ५८॥ घृतस्य पेयः कुडवेन युक्तः। कुलत्थयूपश्च सपिप्पलीको. विसर्पदाहज्वरसन्निपाता- मौनश्च सन्यूपणयावशूकः। स्तृपणां विपाणि श्वय) निहन्ति ॥ ५१॥ रसस्तथा विकिरजाङ्गलानां इति पटोलमूलाधधृतम् । सकूर्मगोधाशिखिशल्लकानाम् ॥ ५९॥ पटोलमूल इत्यादी काथ्यद्रव्यपलनयं अष्टगुणजलपरिमा सुवर्चिका गृजनकं पटोल पया क्वथनीयम् । ततश्चतुर्भागावशेषेण षट्पलमानः कपायोभ सवायसीमूलकनेत्रनिस्वम् । यति। उक्तं हि "कर्षादौ तु पलं यावत् दद्यात्पोडशकं जलम्। शाकार्थिनां शाकमतिप्रशस्तं . ततश्च कुडवं यावत् तोयमष्टगुणं भवेदिति ॥५०॥५१॥ भोज्यं पुराणश्च यवः सशालि)॥ ६॥ सचित्रकं धान्ययवान्यजाजी- आभ्यन्तरं भेषजमुक्तमेत- सौवर्चलं ब्यूपणवेतसाम्लम् । द्वहिहितं यच्छृणु तद्यथावत् ।