पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७८ चरकसंहिता। [ चिकित्सितस्थानम् www. स्नेहान्प्रदेहान्परिपेचनानि यष्ट्याहमुस्तैः सकपित्थपत्रः स्वेदांश्च वातप्रवलांश्च कुर्यात् ॥ ६१ ॥ सचन्दनैस्तत्पिडकासु लेपः ॥ ६८॥ शैलेयकुष्ठागुरुदारुकौन्ती- रास्नावृपार्कत्रिफलाविडगा- त्वक्पझकैलाम्बुपलाशमुस्तैः । शिग्रुत्वचो मूपिकपर्णिका च । प्रियङ्गुथोणेयकममांसी- निम्बार्जको व्याननखा सदूर्वा 'तालीसपत्रप्लवपनधान्यैः ॥ ६२ ॥ सुवर्चला तिक्तकरोहिणी च ॥ ६९ ॥ श्रीवेष्टकध्यामकपिप्पलीभिः सकाकमाची वृहती सकुष्ठा स्पृक्कानखैश्चैव यथोपलाभम् । पुनर्नवा चित्रकनागरे च । वातान्वित्तेऽभ्यङ्गमुसन्ति तैलं उन्मर्दनं शोफिपु मूत्रपिष्टं सिद्धं सुपिटैरपि च प्रदेहम् ॥ ६३ ॥ शस्तस्तथा मूलकतोयसेकः ॥ ७० ॥ इति शैलेयाद्यं तैलम् । शोफास्तु गात्रावयवाथिता ये जीवन्तीत्यादौ वदरप्रमाणैरिति द्विशाणिकैः विधिनैव तेने- ते स्थानदूप्याकृतिनामभेदात् । त्यन्न बदरमानत्वं द्रव्याणां हेयम् । सकूमकेत्यादौ कूर्मविधानं अनेकसंख्याः कतिचिञ्च तेपी मत्स्यमांसनिषेधेऽपि अपवादरूपं ज्ञेयम् । शाहकः शलली- निदर्शनार्थ शृणु चोच्यमानान् ॥ ७१ ॥ संज्ञः । सुवर्चिका सूर्यावर्तः । गृअनकं रसोनकः किंवा गृक्ष- दोपास्त्रयः स्वैः कुपिता निदानैः नकं शोभांजनम् । वायसी काकमाची । वहिहितमिति शैले- कुर्वन्ति शोफांदिकरसः सुघोरान् । येत्यादौ पलाशः । तैलं सिद्धम् । पिष्टैरिति शैलेयादिमिः सुपि- अन्तर्गले घुघुरिकान्वितं च तैलं सिद्धं भवति । तथा तैरेव सुपिष्टः प्रदेहं कथयन्ति

शालूकमुच्छासनिरोधनानि ॥ ७२ ॥

गलस्य सन्धौ चिचुके गले च जलैश्च वासार्ककरशि- सदाहरागश्वसनासु चोग्रः। शोफो भृशार्तिस्तु चिडालिका स्या- काश्मर्यपत्रार्जकजैश्च सिद्धः। द्धन्याद्गले चेहलयीकृता स्यात् ॥७३॥ स्विन्नो मृदूषणो रवितप्ततोय- स्यात्तालुविद्ध्यपि दाहरोगै- स्वातश्च गन्धैरनुलेपनीयः ।। ६४ ॥ गुंता भवेत्तालुनि सा त्रिदोपात् । सवेतसाः क्षीरवतां द्रुमाणां जिह्वोपरिष्टादुपजितिका स्यात् स्वचः समञ्जिष्टलतामृणालाः। कफादधस्तादद्धिजिहिका च ॥ ७ ॥ सचन्दना पनकवालको च यो दन्तमांसेपु तु रक्तपित्तात् पैत्ते प्रदेहस्तु सतैलपाकः ॥ ६५ ॥ पाको भवेत् सोपकुशः प्रदिष्टः । आक्तस्य तेनास्यु रविप्रतप्त सचन्दनं साभयपद्मकं च । स्याइन्तविद्रध्यपि दन्तमासे शोफ कफाच्छोणितसंचयोत्थः॥ ७५॥ साने मतं क्षीरवतां कपाय: गलस्य पाच गलगण्ड एकः क्षीरोदकं चन्दनलेपनं च ॥६६॥ स्थागण्डमाला बहुभिस्तु गण्डैः। रविणा सूर्येण तप्ततोयैश्च लातः गन्धैगुवादिभिरालेप- साध्याः स्मृताः पीनसपार्श्वशूल- नीयः। सवेतसेत्यादिना पैत्ते प्रदेहमाह-क्षीरिछमाऽश्वत्था कासवरच्छर्दियुतास्त्वसाध्याः ॥ ७६ ॥ दयः । तैलपाक इति मञ्जिष्ठादिभिरेव क्वाथकल्केन स्नेहः येपा शिराकायशिरोविरेको कर्तव्यः। सचन्दनमित्यादौ चन्दनोशीर पद्मकं शुभमित्यर्थः। धूमः पुराणस्य घृतस्य पानम्।। सलवन चक्रभवेषु चापि कफे तु कृष्णासिकतापुराण- प्रहर्पणं स्यात् कवलग्रहश्च ॥ ७७ ॥ पिण्याकशिनुत्वगुमाप्रलेपः । सिकता वालका । शिमोस्वक् । अनुलेपनं स्नानानन्तरमनु. कुलत्थशुण्ठीजलसूत्रसेक- लेपनम् । तत्पिडकास्विति दाहादियुक्तपिडिकासु । रास्नेत्यादौ श्चण्डागुरुभ्यामनुलेपनं च n)६७ सर्वशोथोन्मर्दनौ सेको ब्रूते । व्याघ्रनखा नखी मूपिकपर्णी विभीतकानां फलमध्यलेपः पुजीपनेति ख्याता शोथास्वित्यादि दूष्या गलादिः आकृ- सर्वेषु दाहार्तिहरप्रलेपः। तिराकारो दीर्घवर्णादिः । नामभेदस्तु शल्यादिपु विस्तरेणो-