पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १२] चक्रदत्तव्याख्यासंवलिता ४७९ कोऽपि कण्ठशालक इत्यादिना लेशेनाभिहितः । एवं स्थाना- लक्षणधारी पित्तेन पित्तलक्षणधारी कफेन कफलक्षणधारी दिमेदकृतादतिवहुलात् बहुसंख्या ज्ञेया इति योज्यं । शिरसः | ग्रन्विसंज्ञया अन्य्याकारत्वं दर्शयति । स्फुरणो वेपमानश्चेत्यर्थः। सुघोरानियत्र लक्षणं त्रिदोपकृतम् । नाम च शिरःशोथे । मेदोभवो नातिर्भवति । महान् ग्रन्थिासभवो भवति । विज्ञेयम्। तत्रान्तरे द्वयमप्युपशीर्षकमित्युक्तम् । घुघुरिकान्वि- शोधितमिति कृतशोधने पुरुषे । विनयेदिति विम्लापयेत् । तमिति घुर्घराकारशब्देन वेदनया वा युक्तम् । गलस्य संधा-..सकोशमिति कोशवर्ण उद्धृत ततो दग्ध्वा प्रणवत् चिकित्सेत् । विति गलबदनसंधौ । श्वसनासु इति श्वासबहनाडीयु । विडा- असम्यक् दग्धेऽपरिशोधिते च ग्रन्थी दोषमाह-अदग्ध लकायां दोपाश्रयः कारणत्वेनानुवर्तते । बलयीकृता स्यादिति । इत्यादि । खैर्भपजैरिति विसर्पभेषजैः1 विवर्जयेदित्यादिनाऽसा- कृरनगलवेष्टकत्वेन वलयाकारः स्यात् । सुश्रुतेऽप्युक्तम् । घ्यग्रन्थिमेदानाह अर्बुदचिकित्सादिदेशार्थमाह-ग्रन्थ्यर्बुदा- 'तत्सर्वथैवाप्रतिवार्यवीर्य विवर्जनीयं वलयं वदन्ति' । इयं च नामिति । अविशेषे इति वा शेष इह ज्ञेयः। सुश्रुतेऽपि प्रन्थि- निदोपजापि रक्तपित्ताधिका ज्ञेया । उपजिहिकेह त्रिशोथी- लक्षणमुक्तम् । “गात्रप्रदेशे क्वचिदेव दोपाः संमूर्छिता मांस- योकापि तत्रानुवाधिजिहिकाप्रसंगेनोक्ता | साध्याः स्मृता | मभिप्रदूष्य । वृत्तं स्थिरं मन्दरुजं महान मनल्पमूलं चिर- इलादि पीनसादिरहिताः साध्याः । एते च साध्यासाध्यविभा- ध्यपाकं । कुर्वन्ति मांसाश्रयमत्यगाधं तदवि॒दं शास्त्रविदो गादिभेदाः शिर-शोधादयः सर्व एव ज्ञेयाः । सिरा इति वदन्ति" । तल्लात्तोकविशेषे सत्यपि लावाय विशेपात् ग्रन्थि- सिराव्यधः । विशेपचिकित्सान सुश्रुते प्रतिपत्तव्या॥६७-७७॥ | विशेषचिकित्सैवातिदिश्यते ॥ ७८-८४ ॥ अङ्गैकदेशेवनिलादिभिः स्यात् शोफा कृतश्चर्मनखान्तरे स्या- स्वरूपधारी स्फुरणः शिरामिः। न्मासानंदूपी भृशशीघ्रपाकः । अन्थिर्महामांसभवस्त्वनार्ति- ज्वरान्विता वसणकक्षजाया मैदोभवः सिग्धतमश्चलश्च ॥७८ ॥ वर्तिनिरतिः कठिनायता च ॥ ८५॥ तं शोधित स्वेदितमश्मकालैः विदारिका सा कफमारुताभ्यां साङ्गुष्टदण्डैर्विनयेदपक्वम् । तेषां यथादोषमुपक्रमः स्यात् । विपाट्य चोद्धृत्य भिषक् सकोशं विसावणं पिण्डिकयोपनाहः शस्त्रेण दग्ध्वा वणवञ्चिकित्लेत् ॥ ७९ ॥ पक्केपु चैव वणवचिकित्सा ॥ ८ ॥ अदग्ध ईपत् परिशोपितश्च विस्फोटकाः सर्वशरीरजाः स्युः प्रयाति भूयोऽपि शनैर्विवृद्धिम् । स्फोटास्तु रागज्वरतर्पयुक्ताः। तस्मादशेयः कुशलैः समन्ता- यज्ञोपवीतप्रतिमा प्रभूताः च्छेद्यो भवेद्वीक्ष्य शरीरदेशान् ॥ ८॥ पित्तानिलाल्लाजनिभास्तु कक्षाः ॥ ८७ ॥ शेपे कृते पाकवशेन शीर्य- त्ततः क्षतोत्थः प्रसरेविसर्पः। याश्चापराः स्युः पिडकाः प्रकीर्णाः स्थूलाणुमध्या अपि पित्तजास्ता। उपद्रवं तं प्रतिवार्य तज्ज्ञः स्वैर्भपजैः पूर्वतरैर्यथोक्तैः ।। ८१ ॥ सर्वत्र गात्रेषु मसूरमाञ्यो मसूरिकाः पित्तकफात्प्रदिप्टाः ॥ ८८ ॥ ततःक्रमेणास्य यथाविधानं चर्मनखान्तर इति चर्मनखसंधी विदारिकेह कफवाता- नणं व्रणशस्त्वरया चिकित्सेत् । विवर्जयेत्कुक्ष्युदराश्रितं च भ्यामित्युच्यते। सुश्रुते विदारिका सा सर्वजेति पठिता तथा गले भर्मणि संश्रितं च ॥ ८२॥ तेनेहापि कफवाताधिका हीनपित्ताच विज्ञेया । तेषामित्य- नेन निदारिकारोगान्प्रत्यवमृशति । विलावणमिति रक्तवित्रा- स्थूलः खरश्चापि भवेद्विवयों यश्चापि वालस्थविरावलानाम् । वणम् । पिण्डिकयेति पिण्डिकास्वेदेन । स्फोटा ईह कुझ्योत- स्फोटाः चिरस्थायिनः। यज्ञोपवीतप्रतिमा इति । यज्ञोपवीत- अन्थ्यर्बुदानां च यतोऽविशेषः प्रदेशहेत्वाकृतिदोषदृष्यैः ॥ ८३ ।। व्याप्यस्थानमात्रव्यापकाः । स्फोटा एव' कक्षा.इति कक्षाश- ततश्चिकित्सेद्भिपगर्वदानि. ब्दाख्याः। प्रकीर्णा इति बहुविधजातिकाः।। ८५-८८॥ विधानविद्रन्थिचिकित्सितेन । विसर्पशान्त्यै विहिताःक्रिया या ताम्रा सशूला पिडका भवेद् या तां तासु कुष्ठेपु हितां विध्यात् । सा त्वालजीनाम परिनुताना ॥ ८४ ॥ बनानिलाद्यैर्वृपणे स्वलिङ्गै- अझैकदेशेलादिना अन्थीनाह-खरूपधारीति वातेन वात रत्रान्निरेति प्रविशेन्मुहुश्च ॥ ८९ ॥