पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [चिकित्सितस्थानम् सूत्रेण पूर्ण मृदुमेदसा तु व्रणवदुपचर्य सीव्येदिति भावः । क्रिम्यस्थीत्यादिना भगंदर सिग्धं च विद्यात्कठिनं च शोथम् । पंचविधमपि इह संक्षेपात्सामान्येनाह । एषणं शलाकया गत्य- विरेचनाभ्यङ्गनिरूहलेपाः वेक्षणं, क्षारभूत्रेण सुपाचितेन । छिन्नस्येत्यनेन · शल्यतन्त्रोक्तं पक्केषु चैव वणवञ्चिकित्सा ॥ ९० ॥ क्षारमूत्र विधानविधि दर्शयति । प्रपंचस्विह पराधिकारत्वेन स्यान्सूत्रसेकः कफ विपाट्य न कृतः । सुपाचितेनेति सम्यग्विपाचितक्षारेण । पिण्डीति विशोध्य सीव्यं व्रणवच पक्वम् । मांसपिण्डी। प्रपदं पादानम् । जहाखिति बहुवचनं व्यका- क्रिम्यस्थिसूक्ष्मक्षणनव्यवाय- पेक्षया किंवा बहुवचनेन जङ्घादिविल्यादि तदलोपो ज्ञेयः .. प्रधाहनान्युत्कटुकाश्यपृष्ठैः ॥ ९१ ॥ उचाहि-शिश्नोठनासाखपि केचिदाहुरित्यादि । तथाहि गुदस्य पार्श्व पिडका भृशातिः पुष्करायतः । “ग्रीवावंक्षणजौष्टपादकर्णकराश्रयम् । लीपदं पक्वप्रभिन्ना तु भगन्दरः स्यात् । मांसमेदोभ्यां विद्यादिति । मन्देलादौ मन्दा इत्यल्पवृद्धाः । विरेचनं चैपणपाटनं च पित्तं प्रवलं येषां ते पित्तप्रवलाः । मन्दा इलन बहुवचनं विशुद्धमार्गस्य च तैलदाहः ॥९२ ॥ व्यक्कापेक्षया । तनुरक्तपाको यस्मिन् तत् तनुरकपाकं । स्यात्क्षारसूत्रेण सुपाचितेन सुश्रुते हि अपाकशब्देन ईपत्पाक उक्तः। “अपाकः श्वयधुः छिन्नस्य चास्य ब्रणचचिकित्सा। पित्तात्स ज्ञेयो जालगर्दभ" इति । रक्तपाकयुक्तं रक्तपाकं नतु जवासुपिण्डीप्रपदोपरिष्टा- रक्तवर्णमानं । अत्र शोथप्रकारसंग्रहार्थ भागन्तुशोथचिकित्सा- त्स्यात् भ्लीपदं मांसकफास्रदोपात् ॥ ९३॥ | माह । प्राय इत्यादि । विपजे शोथे इति संवन्धः ॥८९-९७॥ शिराकफनश्च विधिः समन्त्र- भवति चाना स्तत्रेप्यते सर्पपलेपनं च । त्रिविधस्य दोपभेदात्सर्वार्धावयवगात्रभेदाच्च । मन्दास्तु पित्तप्रवलाः प्रदिष्टा श्वयथोर्द्विविधस्य तथा लिङ्गानि चिकित्सितं चोक्तम् दोषाः सुतीवं तनुरक्तपाकम् ॥ ९४ ॥ इति चरकसंहितायां श्वयथुचिकित्सितं नाम कुर्वन्ति शोथं ज्वरतर्पयुक्तं द्वादशोऽध्यायः ॥ १२॥ विसर्पणं जालकगर्दभाख्यम् । संग्रहे सर्वार्धगात्रावयवभेदाच त्रिविधस्येति संवन्धः । द्वि. विलङ्कतं रक्तविमोक्षणं च विलक्षणं कायविरेचनं च ॥९५॥ विधस्येति निजागन्तुमेदेन ॥ ९८ ॥ इति शोथचिकित्सितं धात्रीप्रयोगांश्छिशिरान्प्रदेहा- समाप्तम् ॥ कुर्यात्सदा जालकगर्दभस्य । एवंविधांश्चाप्यपरान्निशम्य त्रयोदशोऽध्यायः। शोथप्रकाराननिलांदिलिझैः ॥ १६ ॥ अथात उदरचिकित्सितं व्याख्यास्यामः। शान्ति नयेद्दोपहरैर्यथास्व- सिद्धाविद्याधराकीर्ण कैलासे नन्दनोपमे । मालेपनच्छेदनभेददाहैः। तन्यमानं तपस्तीवं साक्षाद्धर्ममिव स्थितम् ॥ १॥ प्रायोऽभिघातादनिल सरक्तः आयुर्वेद विदां श्रेष्टं सिपग्विद्याप्रवर्तकम् । शोथं सराग प्रकरोति तत्र । पुनर्वसुं जितात्मानमनिवेशोऽब्रवीद्धचः ॥२॥ बीसर्पनुन्मारुतरक्तनुन्न भगवन्नुरैर्दुःखैईश्यन्ते ह्यर्दिता नराः। कार्य विषघ्नं विषजे च कर्म ॥९७॥" शुष्कवाः कृशैर्गात्रैराध्मातोदरकुक्षयः॥३॥ विसर्पत्यादौ तेविति स्फोटकक्षामसूराख्येषु विदारिका- प्रनष्टाग्निवलाहाराः सर्वचेष्टास्वनीश्वराः। न्तरोत्तेष्वित्यर्थः । ब्रनेत्यादौ वृषणे इति जातो एकवचनं | दीनाः प्रतिक्रियाभावाजहतोऽसूननाथवत् ॥४॥ घुषणयोरपि प्रहणं । खलिफ़ैरिति वातलिझैः । एवं पित्तलिङ्गेन तेषामायतनं संख्यां प्राग्रूपाकृतिभेपजान् । पैत्तिक, कफलिङ्गेन कफज, ब्रले ज्ञेयमित्यर्थः । अत्र निवृतिसह | यथावातुमिच्छामि गुरुणा सम्यगीरितम् ॥५॥ वृषणं प्रविशेदिति अत्र वृद्धिलक्षणं मुहूर्तेन तु यनं तत्पूर्ण सर्वभूतहितायर्षिः शिष्येणैवं प्रचोदितः। मृदु च भवति । मेदसा तु कृतं स्निग्धं कठिनं च एवं षड्. सर्वभूतहितं वाक्यं व्याहतुमुपचक्रमे ॥ ६॥ विधं ब्रश्नोतम् । तदिह पित्तजे एवान्तर्भावनीयम् । विरेच शोथभेदलादुदरस्य शोथचिकित्सानन्तरमुदरचिकित्सित- नेत्यादिना सामान्यचिकित्सासूत्रमाह । कफजानां वैशेषिकी । मुच्यते । आयुर्वेदविदामिति भिपग्वेदविदा । दुःखैरिति दुःख- चिकित्सोच्यते । विपाट्य विशोध्य च सीव्येत् विपक्वं वन-कारणैः । तेषामिति उदराणां । आयतनमिति कारणं संख्या च