पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १३] चक्रदत्तव्याख्यासंबलिता । ४८. यद्यपि रोगाधिकारेऽष्टावुदराणीलनेनोक्षा तथापि गुल्मकु. | काद्यपेक्षया विरेणैव पाको भवति तथापीह चिरादिति पदे- छयोस्तत्र संख्यादिक्रमदर्शनात् पुनः संख्याप्रश्नः । किंवा | नात्यर्थ चिरादिलभिधीयते । जीर्णाजीर्ण न वेत्ति चेति वात- प्रकरणागतवात्संख्योक्तापि पुनरुच्यते ॥ १६ ॥ जन्यलाज्ज्ञेयम् । बद्धोदावर्तहेतुकेति वा पाठः। वस्तिरिलत्र "अग्निदोपान्मनुष्याणां रोगसङ्घाः पृथग्विधाः। घत्तिना समं शरीरदेशसंवन्धः । आतन्यतेति विस्तीर्यते। राजी मलवृद्ध्या प्रवर्तन्ते विशेषेणोदराणि तु॥७॥ व्यका शिरा ॥ १४-१७॥ मन्देऽसौ मलिनैर्भुक्तरपाकाहोपसंचयः । रुचा स्वेदाम्बुवाहानि दोपाः स्रोतांसि संचिताः। प्राणान्यपानान्संदूण्य मार्गान्बद्धोत्तरोत्तरान् ॥८॥ | प्राणापानानिह संदूप्य जनयन्त्युदरं मृणाम् ॥१८॥ स्वलनासान्तरमागम्य कुक्षिमाध्मापयन्भृशम् । | कुक्षेरोधमानमाटोपः शोफः पाद्करस्य च । जनयत्युदरं तस्य हेतुं शृणु सलक्षणम् ॥ ९॥ मन्दोऽग्निः लक्ष्णगण्डत्वं कार्य चोदरलक्षणम्१९ अग्निदोपोऽनाग्निमांद्यमेव विवक्षितं तस्यैवेहोदरकारणदो- पृथग्दोपैः समस्तैश्च प्लीहवद्धक्षतोदकैः । पत्रयकर्तृवमुक्तम् । अमिहीने कुप्यन्ति पवनादय इति । संभवन्त्युदराण्यष्टी तेषां लिङ्गं पृथक् शृणु ॥२०॥ मला वातादयः पुरीपादनः । दोपकारकाः विरुद्धाहारादयः । रुद्धेलादिना चतुर्ण दोषजन्यानामुदराणां सामान्यात्संप्रा- मन्दाग्नित्वं मलिनमोजनादिभिर्यद्यपि रोगाधिकारेऽटावुदरा- ण्युक्तानि तथापि गुल्मकुष्ठयोः प्रत्येकमपि दोपत्रयकर्तृकल- तिमाह-पूर्व या संप्राप्तिरुका सा सर्वोदराणामित्येके वदन्ति । मुक्तम् । तथापीह प्रकों दृश्यते अतएव च प्रकपार्थ संपूर्व । भिधानात अपौनरुत्यमित्यन्ये । खेदवहस्रोतसां वोदकवह- रुदेसादिना पूर्व संप्राप्त्यनुक्तस्य खेदाम्बुवाहिलोतोदुष्टिरूपस्या- कृतवान् । प्राणेलादी पुनरग्निदूषणाभिधानेन मन्दस्य बहेः स्रोतसां च तालमूललोनरोमकूपाश्चेत्यनेन भेदो उक्तो ज्ञेयः । पुनदोपकृतं नितरां मान्य दर्शयति । दोपसंचयकृतेन वायुना उदराणां समानरूपमाह-कुक्षरित्यादि । मन्दोग्निर्यद्यपि कारणं प्राणापानथोर्टूपणमविरुद्धमेव । यतो वायुनापि वायुदुष्टिर्भव- तथाप्ययं मन्दानिरिह लक्षणे ज्ञेयः। श्लक्ष्णगंडसमिति मसृण- त्येव 1 तमासान्तरमिति सख्यांसमभ्यम् ।। ७-९॥ कपोलत्वं । तेषां लिशामित्यत्र लिङ्गशब्देन वक्ष्यमाणहेतुसं- अत्यम्ललवणक्षारविदाह्यम्लरसाशनात् । प्राप्ती अपि व्याधिगमकतया संगृहीते ज्ञेये। इह संप्राप्तिः कार- मिथ्यासंसर्जनाद्रूक्षविरुद्धाशुचिभोजनात् ॥ १० ॥ पानि वा बचच्यानि विशेपस्यैव तेन न सर्वसाधारणोक्तहेतुसं- प्लीहा ग्रहणीदोपकर्पणात्कर्मविभ्रमात् । प्राप्त्या पुनरुक्कलम् ॥ १८-२०॥ ल्लिष्टानामप्रतीकाराद्रौक्ष्याद्वेगविधारणात् ॥ ११॥ स्रोतसां दूपणादामात्संक्षोभादतिपूरणात् । सक्षाल्पभोजनायासवेगोदावर्तकर्शनः । अविलिशद्रोधादन्त्रस्फुटनभेदनात् ॥ १२ ॥ चायुः प्रकुपितः कुक्षिहद्वस्तिगुदमार्गगः ॥ २१ ॥ अतिसंचितदोषाणां पापं कर्म च कुर्वताम् । हत्वाग्निं कफमुद्धय तेन रुद्धगतिस्तथा। उदाण्युपजायन्ते मन्दाग्नीनां विशेषतः ॥ १३॥ आचिनोत्युदरं जन्तोस्त्वनांसान्तरमाश्रितः॥२२॥ अत्युप्णेत्यादिना हेतुमाह कर्मविभ्रमादिति वमनादीनाम तस्य रूपाणि-कुक्षिपाणिपादपणश्वयधूदर- सम्यकरणात् । क्लिष्टानामप्रतीकारादिति कृतया प्रतिक्रियया | विपाटनमनियतौ च वृद्धिहासौ कुक्षिपार्श्वशुलो- इत्यर्थः । रौक्ष्यात् उत्पत्तिरीक्ष्यस्य प्रतिक्रियाभावेनानुवर्तनात् । दावाङ्गमर्दपर्वभेदशुष्ककासकायदौर्बल्यारोच- आमादिति आमानुवन्यात् । पापं कर्म च कुर्वतामिलनेनास्य | काविपाका अधोगुरुत्वं वातवोंमूत्रसङ्गः श्या- महादुःखरूपस्य प्रवलाधर्मजन्यतामाह मन्दानीनां विशेषत | वारुणत्वं नखनयनवदनत्वमूत्रवर्चसामपि चोदरं इति अत्यन्तोपहतानीनां ॥१०-१३॥ तनु असितराजीशिरासन्ततमाहतमाध्मातहति- शुन्नाशः स्वाद्वतिस्निग्धगुर्वन्नं पच्यते चिरात् । शब्दवद्भवति । वायुश्चोर्चमधस्तिर्यक् च सशूल. भुकं विदायते सर्व जीर्णाजीण न चेति च ॥ १४॥ | शब्दश्चरति एतद्वातोदरं विद्यात् ।। २३ ।। सहते नातिसौहित्यमीपच्छोफश्च पादयो। कर्षणैरिति कृशनकारणलात् लक्षनादिभिः । गुदस्य मागे शश्वद्वलक्षयोऽल्पेऽपि व्यायामे श्वासमृच्छति १५ | गुदमार्गः । कफमुद्भूयेलन कंफस्याप्राधान्यम् । तेन कफेनो- पुरीपनिचयो वृद्धिसदावर्तकृता च रुक् । दरव्यपदेशोऽत्र प्राचीनो न इति दर्शयति । भनियती च घस्तिसन्धौ रुगाध्मानं वर्धते पाट्यतेऽपि च ॥१६॥ | वृद्धिहासावुदरस्पति शेषः। असिता राज्यः सिराश्च ताभिः आतन्यते च जठरमपि लघ्वल्पभोजनात् । संधित व्याप्तं आध्मात इति वातपूर्णचर्मवत् ॥ २१-२३॥ राजीजन्म बलीनाश इति लिङ्गं भविप्यताम्॥१७॥ कवाललवणात्युष्यातीक्षणान्यातपसेवनैः । धुन्नाश इति पूर्वरूपाभिधानम् । खाद्वादीनां यद्यपि कटु- | विदाह्यध्यशनाजीणैश्वाशु.पित्तं समाचितम् ॥२४॥