पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८२ .चरकसंहिता। [चिकित्सितस्थानम् प्राप्यानिलकफी रुझा मार्गमुन्मार्गमास्थितम् । अशितस्यातिसंक्षोभाद्यानयानाभिचेष्टितैः । निहत्यामाशये वह्नि जनयत्युदरं ततः ॥२५॥ अतिव्यचायभाराध्वयमनव्याधिकशनैः ॥ ३३ ॥ तस्य रूपाणि-दाहज्वरतृष्णामूच्छीतीसार- वामपाश्रितः प्लीहा च्युतः स्थानात्प्रवर्धते । भ्रमाः कटुकास्यत्वं हरितहारिद्रत्वं नखनयनवद- | शोणितं वा रसादिभ्यो विवृद्धं तं विवर्धयेत् ॥३४॥ नत्वडसूत्रवर्चसामपि चोदरं नीलपीतहारिद्रहरित इति तस्य प्लीहा कठिनोऽष्टीलेवादी वर्धमानः ताम्रराजीशिरावनद्धं दह्यात् दृप्यते धूप्यते ऊ. कच्छपसंस्थान उपलभ्यते स चोपेक्षितः क्रमेण मायते स्विद्यते क्लिद्यते मृदुस्पर्श क्षिप्रपाकं च कुक्षि जठरमश्यधिष्ठानं च परिक्षिपनुदरममिनि- भवति एतत् पित्तोदरं विद्यात् ॥ २६ ॥ वैर्तयति॥३५॥ कदित्यादिना पित्तोत्तरमाह-तत्रापि अनिलकफावन तस्य रूपाणि-दौर्बल्यारोचकाविपाकवचा- धानौ । पित्तं तु प्रधान, निहलामाशये वहिमित्यनेन स्थाना- मूत्रग्रहतमापिपासाङ्गमर्दच्छर्दिमूर्छाङ्गसादकास- न्तरस्थधात्वग्निवधं कृला हारिद्रो हारिद्राभः दृष्यत इति श्वासमृदुज्वरानाहाग्निनाशकाास्यवैरस्यपर्वमे- व्यधनेन धूप्यत इति धूममिव ऊष्मायत इति पार्श्वस्थेनैव | दकोष्टवातशूलान्यपि चोदरमरुणवर्ण विवर्ण वा वहिना दह्यते । खिद्यत इति क्षिप्रपाकं भवति इति शीघ्रपा- | नीलहरितहारिद्रराजिमद्भवति । एवमेव यकृदपि काजलोदरतां याति ।। २४-२६ ॥ दक्षिणपार्श्वस्थं कुर्यात् । तुल्यहेतुलिङ्गौपधत्वा- अव्यायामदिवास्वप्नस्वातिस्निग्धपिच्छिलैः। तस्य प्लीहजठर एवावरोध इत्येतद्यकृष्ठीहोर द्धिदुग्धोदकानूपमांसश्चात्युपसेवितैः ॥ २७ ॥ विद्यात् ॥ ३६॥ क्रुद्धेन श्लेष्मणा स्रोतःस्वाहतेवावृतोऽनिलः । प्लीहवृद्धिविधा संक्षोभादिच्युतस्य वा वृद्धिरच्युतस्य घा तमेव पीडयन् कुर्यादुदरं वहिरन्नगः ॥२८॥ शोणितवृद्ध्या वृद्धिर्भवति । वामपाचीधित इति टीहखरूपक- तस्य रूपाणि-गौरवारोचकाविपाकाङ्गमर्दसु-थनं । शोणितं वा रसादिभ्य इत्यत्रादिशब्दः प्रकारवाची । प्तिपाणिपादमुष्कोरुशोफोक्लेशनिद्राकासश्यासा: तेन रसस्य कारणस्य वृध्या कार्यस्य रक्तस्य वृद्धिस्तथा मांसा- शुक्लत्वं च नखनयनवदनत्वमूत्रवर्चसामपि चो- | दिभ्योऽपि रचावृद्धिर्भवति । आहारविहारेभ्यो रक्तवृद्धिरुचा दरं शुक्लराजीशिरासन्ततं गुरु स्तिमितस्थिरं ! भवति प्रथमं या च्युतस्य वृद्धिरुक्ता सा वातादिसनिपातत्वेन कठिनं च भवति एतच्छ्लेप्मोदरं विद्यात् ॥ २९ ॥ चतुर्विधा ज्ञेया तेन रक्तजली हवृद्ध्या समं पंचप्लोहप्रदोपा ये अव्यायामेलादिना कफोदरमाह । वहिरंग इति अंत्राद्वा- | उक्तास्ते संगता भवन्ति । उक्तं हि-पंचम्लीहप्रदोपा गुल्मै- र्व्याख्याता इति । अष्ठीला दी? लोहमयो ग्रन्धिर्लाहकारेषु दुर्वलाग्नेरपथ्यामविरोधिगुरुभोजनात् । प्रसिद्धः । कुक्षि पादेशः । दक्षिणपार्थस्थमिति यकृत् जन्म स्त्रीदत्तैश्च रजोरोमविण्मूत्रास्थिनखादिमिः ॥३०॥ | यकृदस्य पृथङ्नाम आख्याय तजमुबमाह । तुल्येलादिना विपैश्च मन्दैर्वाताद्याः कुपिताः संचितात्रयः । शनैः कोठे प्रकुर्वन्तो जनयन्त्युदरं नृणाम् ॥३१॥ पक्ष्मयालैः सहान्नेन भुक्तैर्वद्धायने गुदे । तस्य रूपाणि-सर्वेपामेव दोषाणां समस्तानि | उदावतैस्तथाशीमिरनासंमूर्छनेन वा ॥ ३७॥ लिङ्गान्युपलभ्यन्ते वर्णाश्च नखादिषु उदरमपि | अपानो मार्गसंरोधाद्धात्वग्निं कुपितोऽनिलः । नानावर्णराजीशिरासन्ततं भवति एतत्सन्निपातो- | वर्च:पित्तकफान् रुट्वा जनयत्युदरं ततः॥ ३८ ॥ दरं विद्यात् ॥ ३२ ॥ तस्य रूपाणि-तृष्णादाहज्वरमुखतालुशोपो- दुवैलामेरित्यादिना (स्त्रीदत्तमिति स्त्रीभिः अज्ञानात्सौभा- | रुसादकासश्वासदौर्बल्यारोचकाविपाकवर्चीमूत्र: ग्यार्थ रजःप्रभृतिदानं प्रायो भवतीति स्त्रीणामभिधानम् उपः सङ्गाध्मानच्छर्दिक्षवथुशिरोहन्नाभिगुदशलान्यपि लक्षणार्थ तेनान्यदत्तानामपि रजःप्रभृतीनां ग्रहणं भवत्येव । चोरं मूढवातं स्थिरमरुणं नीलराजिशिरावनद्ध- विपैश्च मन्दैरिति दूपीविपीविपाण्येव हि मन्दानि भवन्ति । मराजिकं वा प्रायो नाभ्युपरि गोपुच्छवद्भिनिर्व- त्रय इति पदेन वातादीनां त्रयाणामपि अखातन्त्र्येण ग्रहणं तत इत्येतद्वद्धगुदोदरं विद्यात् ॥ ३९ ॥ करोति । वर्णाश्च सर्वेपी दोषाणामिति संबन्धः । इह सकल पक्ष्मवालैरित्यादिना बद्धगुदोदरमाह । वद्धायने इति वद्ध लक्षणमेलकाभिधानेनैव मुखादिवर्णश्च सबैश्च नानावणैः । मार्गे उदावर्त इसादायपि वद्धायने गुदे इत्यनुवर्तनीयम् । राजयश्च यद्यपि गृहीतास्तथापि, तद्विधानं अवश्योत्पाददर्श- अत्र संमूर्छनेनांत्रपरिवर्तनेन पक्ष्मवालैरित्यादिना हेतुकृतो नार्थम् ॥.३०-३२॥ गुदो निरोधः। तेन गुदनिरोधकलरूपेणैवैकरूपमेव गुदोदरं गः ॥२७-२९ ।।